SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ जिंदा 2016 - अभिधानराजेन्द्रः - भाग 4 णिकायकाय आव० 4 अ० (निन्दायां चित्रकरसुतोदाहरणं 'णग्गइ' शब्देऽत्रैव भागे मणलक्षणः / निकायकायः षट्जीवनिकायः / अस्तिकायो धमा१७६५ पृष्ठे द्रष्टव्यम्) स्तिकायाऽऽदिः / द्रव्यकायश्च त्र्यादिघटाऽऽदिसमुदायः / मातृजिंदाचाग पुं०(निन्दात्याग) परिवादापनोदे, द्वा०१२ द्वा० काकायस्त्र्यादीनि मातृकाऽक्षराणि / पर्यायकायो द्विधा जीवाडजिंदित्ता अव्य०(निन्दित्वा) जुगुप्सित्वेत्यर्थे, "णिदित्ता गरहित्ता जीवभेदेन-जीवपर्यायकायो ज्ञानाऽऽदिसमुदायः, अजीवपर्यायकायो पडिक्कमित्ता अहारिहं उत्तरगुणं पायच्छित्त।" आचा०२ श्रु०३चू० 110 रूपाऽऽदिसमुदायः। संग्रहकायः संग्रहैकशब्दवाच्यः, त्रिकटुकाऽऽदिवत्। जिंदिया स्त्री०(निन्दिता) एकदा विजातीयतृणाऽऽद्यपनयनेन शोधितायां भारकायः कापोती। बृद्धास्तु व्याचक्षतेकृषौ, स्था०४ ठा०४ उ०॥ एके काओ दुहा जाओ, एगो चिट्ठइ एगो मारिओ। णिंब पुं०(निम्ब) 'नीबड़ा' इति ख्याते वृक्षविशेषे, प्रज्ञा०१ पद। तत्फले, जीवंतो मएण मारिओ, तल्लव माणव केण हेउणा?।।२८८|| न०। उज्जयिन्यामम्बर्षिद्विजपुत्रे मालुकाऽऽत्मजे, स च पित्रा सह, उदाहरणम-"एगो काहरोतलाए दोघडा पाणिवस्स भरेऊण कावोडीए प्रवजितो दुर्विनीतत्वेन साधुभिस्तिरस्कृत इति विनयोपगते उदाहरणम् / वहति, सो एगो आउक्कायकाओदोसुघडेसुदुहा कओ। तओ सो काहरो गच्छतो पक्खलिओ, एगो घडो भग्गो। तम्मि जो आउक्काओ सो मओ। आ०का आवा इतरम्म जीवति: तस्स अभावे सो वि भग्गो / ताहे सो तेण पुवमएणं णिंबअपुं०(निम्बक) अभिप्रायवशाद् निम्बक इति नामाभिधेये, अनु०॥ मारिओ ति भण्णति / अहवाएगो घडो आउक्कायभरिओ, ताहे जिंबोलिया स्त्री० (निम्बगुलिका) निम्बफले, ज्ञा०१ श्रु०१६ अ०॥ तमाउक्काय दुहा काऊण अद्धो ताविओ, सोमओ। अताविओ जीवति / णिकरण न०(निकरण) निश्चयेन नितरां नियतं वा क्रियन्ते नाना ताहे सो वितत्थेवपक्खित्तो। तेण मएण जीवंतो मारिओ ति। एस भारकाओ दुःखावस्या जन्तवो येन तन्निकरणम् / निकारे, शारीरमानसदुः गओ।' भावकायश्चौदारिकाऽऽदिसमुदायः / इह च निकायः काय खोत्पादने, आचा०१ श्रु०२ अ०५ उ०॥ इत्यनर्थान्तरमिति कृत्वा कायनिक्षेप इत्यदुष्ट एवेति गाथाऽर्थः // 288 / / णिकाइय त्रि०(निकाचित) नियुक्तिसंग्रहणीहेतूदाहरणाऽऽदिमि इत्थं पुण अहिगारो, निकायकाएण होइ सुत्तम्मि। रनेकधा व्यवस्थापिते, नं० नितरां काचनं बन्धनं निकाचितम्। कर्मणः उचरियअत्थसरिसाण कित्तणं सेसगाणं पि।।२८६।। सर्वकरणानामयोग्यत्वेनावस्थापने, पूर्वबद्धस्य तप्तमिलितसंकुटित अत्र पुनः सूत्रे इति प्रयोगः, सूत्र इत्यधिकृताध्ययने / किमित्याहलोहशलाकासंबन्धसमाने करणे, स्थावा'चउविहे निकाइए पण्णत्ते। अधिकारी निकायकायेन भवति / अधिकारः प्रयोजनम्, शेषा-- तं जहा-पगइनिकाइए, ठिइनिकाइए, अणुभागनिकाइए, पएसनि णामुपन्यासवेयर्थ्यमाशङ्कयाऽऽह-उच्चरितार्थसदृशानामुचरितो काइए।" स्था०४ ठा०२ उ01 निकायः, तदर्थतुल्याना, कीर्तनं संशब्दनमः शेषाणामपि नामाणिकाइंसु त्रि०(निकाचितवत्) नितरां बद्धवति, भ०१ श०१उ०। ऽऽदिकायानां व्युत्पत्तिहेतुत्वात् प्रदेशान्तरोपयोगित्वाचेति गाथाऽर्थः नियमितवति, सूत्र०२ श्रु०१० // 286 // दश०४ अ०) णिकाम न०(निकाम) अत्यर्थे , निश्चये, सूत्र०१ श्रु०१० अ०। कायमणिओ वि वुचइ, बद्धमवि निकायमाहंसु / णिकामकामीण न०(निकामकामीन) निकाममत्यर्थं प्रार्थयते यः स बद्धमपि किशिल्लेखाऽऽदिनिकायम्, (आसु त्ति) निकाचिनिकामकामीनः। आहारोपकरणाऽऽदिकस्यार्थस्य प्रार्थक, सूत्र०१ श्रु० तमाख्यातवन्तः। आव०५ अ०॥ षड्जीवनिकायवन्निकायः। आवश्यके, 10 अ० अनु०। (असुराऽऽदिनिकायेन्द्राणां, सौधर्माऽऽदिदेवलोकेन्द्राणां च णिकामचारि(ण) त्रि०(निकामचारिन) निकाममत्यर्थ चरति तच्छीलश्च नामानि इंद' शब्दे द्वितीयभागे 535 पृष्ठे द्रष्टव्यानि) निकामचारी / आधाकर्माऽऽदीनां तन्निमित्तनिमन्त्राणाऽऽदीनां वा | *निकाच पुंज निकाचनं निकाचः। छन्दने, निमन्त्रणे. स०१२ सम०। ग्रहणशीले, सूत्र० 1 श्रु० 10 अ० *निकाच्य अव्य०। व्यवस्थाप्येत्यर्थे , "णिकाय समयं पत्तेयं पत्तेयं णिकाय पुं०(निकाय) निसर्गतःकाय औदारिकाऽऽदिर्यरमाद् यस्मिन् __ पुच्छिस्सामो।" आचा०१ श्रु०४ अ०२ उ०। वा सति स निकायः / मोक्षे, आचा०१ श्रु०१ अ० ३उ०। समूहे, ओघo! | णिकायकाय पुं०(निकायकाय) षड्जीवनिकाये, दश०४ अ०॥ आ००। गणकायनिकायस्कन्धवर्गराश्यादीनि च स्कन्धैकार्थिकानि। निकायकायः प्रतिपाद्यतेविशे० णिययमहिगो व काओ, जीवनिकाओ निकायकाओ अ॥५॥ साम्प्रतं निकायपदं व्याचिख्यासुराह नित्यः कायो निकायः, नित्यताऽस्य त्रिष्वपि कालेषु भावात् नियुक्तिकृत् अधिको वा कायो निकायः; यथाऽधिको दाहो निदाह इति / णामं ठवण सरीरे, गई निकायऽस्थिकाय दविए य / आधिक्यं चास्य धर्माधर्मास्तिकायापेक्षया स्वभेदापेक्षया वा / माउग पञ्जव संगह-भारे तह भावकाए य / / 287 // तथाहि-एकाऽऽदयो यावदसंख्येयाः पृथिवीकायिकास्तावत्कायः स एव नामस्थापने क्षुण्णे / शरीरकायः शरीरमेव तत्प्रायोग्याऽणुसं- | स्वजातीयान्यप्रक्षेपापेक्षया निकाय इति; एवमन्येष्वपि विभावघाताऽऽत्मकत्वात् / गतिकायो यो भवान्तरगतौ; स च तैजसका- नीयमित्येवं जीवनिकायः सामान्येन निकायकायो भण्यते। अथवा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy