SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ णासिक्कपुर 2016 - अभिधानराजेन्द्रः - भाग 1 णि पुण्णभूमिट्ठाणं कत्थ त्ति? कमलाऽऽसणेणं भणि जत्थेव इम मज्झ तं बिंब निक्खिविय तदुवरि लेवो दिणी, जाया लेवमई पडिमा। तओ पउम पडिहइ, तं चेव पवित्तं भूमिट्ठाणं ति! अण्णया विरंचिणा तं पउम रण्णा जिणमंदिरमागएणतं बिबन दिटुं। पुच्छिओ लोओ। तेण जहाड्डिए मुछ, पडिअं मरहट्टजणवयभूमीए अरुणगंगाहिं नईहिं भूसियाए विन्नत्ते रण्णा चिंतियं-कहं एग चेव लेवपडिमं भिंदित्ता मूलबिंब कडेमि णाणाविहवणस्सइमणहराए देवभूमिप्पायाए / तत्थ पउमाऽऽसणेण त्ति, तओणरिदेण तस्स उद्धार काउंचउवीसं गामा देवस्स दिण्णा। जं पउमपुर ति नगरं निवेसियं / तत्थ कयजगेजण्णो आढत्तो पिआमहेण, तेसु दविण - मुप्पज्जइ......(?) तओ कित्तिए च कालंतरगए मिलिआ सुरा सव्वे, असुरा य हक्कारिजंता वि नाऽऽगया सुरभएणं / ते आसन्नवत्तितंबयदेवाहिद्वियमहादुग्गबंभगरिडिओ वाइओनाम महल्लयभणति-जइ भयवं चंदप्पहसामी अंतरे आगच्छइ,ता अम्हे वीसत्था खत्तियजाई वरडो आसि, तेण पासाओ पाडिओ, तसोऊण पल्लीवालआगच्छामो, तओ चमक्किअचित्तो चउवयणो जत्थ सामी विहरइ तत्थ वंसावयंससाहुईसरपुत्तमाणिकपुत्तेणं कुच्छि सरोवररायहंसेण गंतूण पणमिऊण जोडियकर-संपुडो विण्णवेइ-भयवं! तत्थाऽऽगच्छह, साहकुमारसीहेण परमसावरण पासाओपुण णवो कारिओ। सफलीकयं जहा मज्झ कजं सिज्झइ / सामिणा भणियं मह पडिरूवेणावित नायागयं नियवित्तं, उत्तारिओ अप्पा भवसमुद्दाओ। एवमणेगुद्धारं सिज्झिस्सइ। तओ बंभणा चंदकतिमणिमय बिंब सोहम्मिंदाओ घितूण नासिक्कमहातित्थं अज्ज विजत्तामहूसवकरणेण आराहिंति चाउहिसाओ तत्थाऽऽणीयं / आगया दाणया, पारद्धोजण्णमहो / तत्थ कारिओ आगंतूणसंघा, पभावितिकलिकालदप्पनिन्नासणं भयवओसासणं ति"। चंदप्पहविहारो पआवइणा सुरदुवारे य सिरिसुंदरो ठाविओ "नासिकपुरस्स इम, कप्पं पोराणपरमतित्थस्स। नयररखणपुरे / एवं ताव पढमजुगे पउमपुरं ति तित्थं पसिद्धा तेयाजुगेय वायंतपढ़ताणं, संपज्जइ वंछिया रिद्धी / / 1 / / दासरही रामो सीयालक्खणसंजुओ पिउआणाए वणवासं गओ, किंचि परसमइयमुहा, ससमयपारविउमुहाउतह सोउं। गोयमगंगातीरे पंचवडीआसमे चिरं वण्णहारेणं ठिओ / इत्थंतरे सिरिजिणपहसूरीहि,लिहिओ नासिक्कपुरकप्पो // 2 // " रावणभइणी सुप्पणहा तत्थ पत्ता, रामं दटूण अज्झोववण्णा, पत्थंती इतिश्रीनासिक्यपुरकल्पः। ती० 27 कल्प। रामेण पडिसिद्धा लक्खणमुवट्ठिया / तेण तीए नासिया ठिण्णा, तत्थ णासियासिंघाणग न०(नासिकासिङाणक) घ्राणजमलविशेषे, तं० नासिकपुरं जायं। कमेण सीया रावणेण हरिआ, राहवेण जुद्धे वाधाइओ णाह पुं०(नाथ) “खघथधमाम्"||११८७॥ इतिथस्य हः। प्रा०१ रावणो, विभीसणस्स दिण्णं लंकारनं, तओ नयरि पइवलंतेण रामेण पाद। प्रभौ, स०१ समा योगक्षेमकृति, नं०। ज्ञा०। स्वामिनि, स्या०। चंदप्पहसामिणो भवणं उद्धरिअं, एसगभुद्धारो / एवं णासिकपुरे संजाए णाहड पुं०(नाथ) मरुदेशे सत्यपुर (साचोर) नगरे श्री वीरजिनकालंतरे पुण्णभूमि नाउं आगओ मिहिलाहिंतो तत्थ जणयराओ, तेण य बिम्बकारके गृहपतौ, ती०१६ कल्प। तत्थ दस जण्णा कारिया, जण्णट्ठाणं ति तन्नयरं रूढं / ' (ती०) णाहल न०(लाहल) "लाहललाङ्गललाङ्गले वाऽऽदेणः" (नासिक्यपुरस्य जनस्थानमिति नामान्तरं यथाज्ञामिति देवजानीवृत्ते ||1 / 256 / / इत्यादेर्लस्य वाणः प्रा०१ पादाम्लेच्छविशेषे, प्रा० दु० 'जणट्टाण' शब्देऽस्मिन्नेव भागे 1387 पृष्ठे द्रष्टव्यम्। तथा 'कुंतीविहार' १पाद। इत्यपि नाम, तद्वक्तव्यता 'कुंतीविहार' शब्दे तृतीयभागे 570 पृष्ठ गता) | णाहवाइय पुं०(नाथवादिक) पार्श्वस्थे, पार्श्वस्था नाथवादिकइओ अ दीवायणरिसिणा वारवईए दडिए उपक्खीणप्पाए जायववंसे ___ मण्डलचारिणः। सूत्र०१ श्रु०३अ०४उ०) वजकुमारो नाम जायवखत्तिओ आसि। तस्स गब्भवई भजा, सावारखईए णाहसुतेय पुं०(नाथसुतेजस्) अतीतायामुत्सर्पिण्या भारतातीतजिने, डज्झमाणीए बहुभत्तिपुव्वं दीवायणरिसिणा मुक्कलाविता चंदप्पहसामिण प्रव०७ द्वार। चेव सरणमागया, पुन्ने समए पुन्नवंशं पुत्तं तत्थेवपसूआ, दढप्पहारि ति से | णाहि अव्य०(नहि)"किलाऽथवा-दिवा-सहनहेः किराहवइ दिवे सहु नाम कयं, सो अ अइकं तबालभावो संपत्तजुव्वणो जाओ महारहो, नाहिं"||१४|४१६॥ इति अपभ्रंशे नहेर्नाहिमादेशः। निश्चिते निषेधे, इक्कगेणाविसुअडलक्खेणं समंजुद्धं काउंसमत्थो। अन्नया तत्थ चोरेहि "पेक्खु गहीरिम सायरओ एक वि कणिय नाहिं ओहट्टइ।"प्रा०४ पाद। गावीओ हरियाओ / ताओ सव्याओ वि इक्केण दढप्पहारिणा चोरे णाहिय पुं०(नास्तिक) लौकायतिके, स्याo| "धर्म्यशे नास्तिको ह्येको, निगिहिऊण वालियाओ / तओ तं अइपयंडपरिक्कम पासिऊण बार्हस्पत्यः प्रकीर्तितः। धर्माशे नास्तिका ज्ञेयाः, सर्वेऽपि परतीर्थिकाः बंभणाइनरलोएणं तस्स तलारघयं(?) दिण्णं, निग्गहिया तेण // 125 / / 'नयो०। चोरवरडाइणो, जाओ सो कमेण महाराया। तत्थेव नयरे लायववंसस्स , णाहियवाइ(ण) पुं०(नास्तिकवादिन्) अतिचावकि जीवना-स्तित्वभग्गं मूलं उव्वरियं ति सबहुमाणं चंदप्पहसामिणो तेण भवणमुद्धरि।। चटप्पडसामिणो तेण भवणमरि। प्रतिपादके, दश०१अ०॥ एवं तइअजुगे उद्धारो काराविओ। पुव्विं किर कल्लाणकडए नयरे परमड्डी | णाहियवाय पुं०(नास्तिकवाद) चार्वाकमताभ्युपगमे, (ग०) धूर्तानाम राया रज्जं करेइ / तेण जिणभत्तेण तत्थ पासाए चंदकंतमणिबिंब ____ऽऽख्यानाऽऽदिवदसंबद्धजल्पने, ग०२ अधि० सोऊण चिंतिअं-अहमेयं बिंब नियनयरे आणिऊण देवयावसरे पूइस्सामि | णाहिविच्छअ (देशी) जघने, दे०ना० ४वर्ग। त्ति। तओ कहचि तव्वइयरं नाउं नासिक्कनयरलोएण तंबमयसंपुडमझे | णि अव्य०(नि) नह-डि:। नितरामर्थे विपा० १श्रु०अ०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy