SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ णायज्जियधण 2003 - अभिधानराजेन्द्रः - भाग 4 णायविहि धनम्-अयमेव धर्मः / न्यायार्जित हि धनमशङ्कनीयतया स्वशरीरेण उत्क्षिप्तैकषादौ मेघकुमारजीवहस्तीवेति / एतदर्थाऽभिधायकं सूत्रमतत्फलभोगाद् मित्रस्वजनाऽऽदौ संविभागकरणाचेह लोकहिताय / धीयमानत्वादध्ययनमुक्तम्; एवं सर्वत्र 1, तथा सङ्घाटक, श्रेष्ठिचौरयदाह-'सर्वत्र शुचयो धीराः, स्वकर्मबलगर्विताः / स्वकर्मनिन्दिता- योरेकबन्धनबद्धत्यम्, इदमप्यभीष्टार्थज्ञापकत्वाद्ज्ञातम्। एवमौचित्येन ऽऽत्मानः, पापाः सर्वत्र शङ्किताः।।१।।" सत्पात्रेषु विनियोगाद् दीनाऽऽदी सर्वत्रज्ञातशब्दो योज्यः, यथायथंच ज्ञातत्वं प्रत्यध्ययनंतदर्थावगमाकृपया वितरणाच परलोकहिताय / पठ्यते च धार्मिकस्य धनस्य दवसेयमिति 2, नवरम्-अण्डकं मयूराण्डम् 3, कूर्मश्च कच्छपः ४,शैलको शास्त्रान्तरे दानस्थान यथा-"पात्रे दीनाऽऽदिवर्गे च, दानं विधिवदिष्यते। राजर्षिः 5, तुम्बं च अलाबु 6, रोहिणी श्रेष्ठिवधूः 7. मल्ली पोष्यवर्गाविरोधेन, न विरुद्धं स्वतश्च यत् // 1 // ' अन्यायोपात्तं तु एकोनविंशतितमजिनस्थानोत्पन्ना तीर्थकरी 8, माकन्दी नाम वणिक्, लोकद्वयेऽप्यहितायैव-इह-लोके विरुद्धकारिणो वधबन्धाऽऽदयो / तत्पुत्रौ माकन्दीशब्देनेह गृहीतौ 6, चन्द्रमा इति च 10, (दावद्दवे त्ति) दोषाः, परलोके च नरकाऽऽदिगमनाऽऽदयः / यद्यपि कस्यचित् समुद्रतटे वृक्षविशेषाः 11, उदक नगरपरिखाजलं, तदेव ज्ञातमुदाहरणपापानुबन्धिपुण्याभावादैहलोकिकी विपद् न दृश्यते, तथाप्यायत्या- मुदकज्ञातम् 12, मण्डूकः नन्दमणिहारश्रेष्ठिजीवः 13, (तेतली विय मवश्यंभाविन्येव / यतः-"पापेनैवार्थरागान्धः, फलमाप्नोति यत् त्ति) तेतलीसुताऽभिधानोऽमात्य इति च 14, (नंदिफल त्ति) नन्दिवृक्षाक्वचित् / बडिशामिष-वत्तत्तमविनाश्य न जीर्यति॥१॥" इति न्याय एव भिधानतरुफलानि 15, अपरकङ्का धातकीखण्डभरतक्षेत्रनराजधानी परमार्थतोऽर्थोपार्जनोपायोपनिषत् / यदाह--''निपानमिव मण्डूकाः, 16, (आइण्णे त्ति) आकीर्णा जात्याः समुद्रमध्यवर्तिनोऽश्वाः 17, सरः पूर्णमिवाण्डजाः। शुभकर्माणमायान्ति, विवशाः सर्वसंपदः॥१॥" (सुसमा इय त्ति) सुसमाऽभिधाना श्रेष्ठिदुहिता 18, अपरं च इति। ईदृशं धनं च गार्हस्थ्ये प्रधानकारणत्वेन धर्मतयाऽऽदौ निर्दिष्टम्, पुण्डरीकज्ञातमेकोनविंशतितममिति 16 / ज्ञा०१ श्रु०१ अ०। आवास० अन्यथा तदभावे निर्वाहविच्छेदेन गृहस्थस्य सर्वश्रुतक्रियोपरमप्रसङ्गा- णायद पुं०(न्यायद) न्यायदर्शिनि, ज्ञा०१ श्रु०२ अ०। दधर्म एव स्यात् / पठ्यते च-"वित्तीवोच्छेयम्मी, गिहिणो सीयंति णायपुत्त पुं०(ज्ञातपुत्र) ज्ञातः सिद्धार्थः तस्य पुत्रः / कल्प०५ क्षण। सव्वकिरियाओ। निरवेक्खस्स उ जुत्तो, संपुन्नो संजमो चेव // 1 // " वीरवर्द्धमानस्वामिनि, सूत्र०१ श्रु०६ अ०। आचा०ा दश० इति / ध०१ अधिन णायपुत्तवओरय त्रि०(ज्ञातपुत्रवचोरत) भगवद्वर्धमाने वीरे निः णायजियवित्तेस पुं०(न्यायार्जितवित्तेश)न्यायोपार्जितद्रव्यस्वामिनि, सङ्गताप्रतिपादनपरे सक्ते, दश० 6 अ०॥ धो०५ विवा णायपुत्तवयण न०(ज्ञातपुत्रवचन) श्रीमन्महावीरवचन 10 अ०। जायज्झयण न०(ज्ञाताध्ययन) उत्क्षिप्ताऽऽद्युदाहरणप्रतिपाद णायपुत्तिय न०(ज्ञातपुत्रीय) वीरस्वामिसंबन्धिनितीर्थ , आचा०१ श्रु०१ केऽध्ययने, ज्ञा०। षष्ठस्याङ्गस्य प्रथमश्रुतस्कन्धे 16 ऊनविंशति ___ अ०३ उ० ज्ञाताध्ययनानि। णायविहि पुं०(ज्ञातविधि) स्वजनभेदे, व्या छट्ठस्स अंगस्स दो सुयक्खंधा पण्णत्ता / तं जहा-णायाणिय, भिक्षोतिविधिसूत्रम्धम्मकहाओ य / पढमस्स ण भंते ! सुयक्खंधस्स समणेणं भिक्खू य इच्छेज्जा णायविहिं एत्तए, णो से कप्पति थेरे अणाभगवया महावीरेणं०जाव संपत्तेणं णायाणं कति अज्झयणा पुच्छित्ता; कप्पति से थेरे आपुच्छित्ता णायविहिं एत्तए, थेरा य पण्णता? एवं खलु जंबू ! जाव समणेणं भगवया महावीरेणं० से वियरेज्जा एवं से कप्पति णायविहिं एत्तए थेरायणो से वियरेजा जाव संपत्तेणं णायाणं एगूणवीसं अज्झयणा पण्णत्ता। तं जहा एवं से णो कप्पति णायविहिं एत्तए। जे तत्थ थेरेहिं अवितिण्णे "उक्खित्तणाए संघाडे, अंडे कुम्मे य सेलगे। णायविहिं एइ, से अंतरा छेदे वा परिहारे वा ||1|| तुंबे य रोहिणी मल्ली, मायंदी चंदमा इय // 1 // णो से कप्पति अप्पस्सुयस्स अप्पागमस्स एगागिदावद्दवे उदगनाए, मंडुक्के तेतली वि य॥ यस्स णायविहिं एत्तए / 2 / कप्पति से जे तत्थ बहुस्सुए नंदिफले अवरकंका, आइण्णे सुंसुमा इय / / 2 / / बब्भागमे तस्सद्धिं णायविहिं एत्तए; तत्थ णं से पच्छागमणेणं अवरे य पुण्डरीए, णायाए गूणविंसतिमे'। पुवाउत्ते चाउलोदणे पच्छाउत्ते मिलिंगसूवे, कप्पति से (णायाणि त्ति) ज्ञातान्युदाहरणानीति प्रथमः श्रुतस्कन्धः / (धम्म- चाउलोदणे पडिग्गहित्तए, णो से कप्पति भिलिंगसूवे कहाओ त्ति) धर्मप्रधानाः कथाः धर्मकथा इति द्वितीयः। "उक्खित्त' पडिग्गहित्तए॥३॥ तत्थ से पच्छागमणेणं पुवाउत्ते भिलिंगइत्यादि श्लोकद्वयं सार्द्धम् / तत्र मेघकुमारजीवेन हस्तिभवे प्रवर्तमानेन सूवे पच्छाउत्ते चाउलोदणे, कप्पइ से भिक्खू मिलिंगसूवे यः पाद उत्क्षिप्तस्तेनोरिक्षप्तेनोपलक्षितं मेघकुमारचरितमतुतिक्षप्त- पडिग्गहित्तए, नो से कप्पति चाउलोदणे पडिग्गहित्तए, मेवोच्यते। उत्क्षिप्तमेव ज्ञातमुदाहरणं विवक्षितार्थसाधनमुत्क्षिप्तज्ञातम्। दो वि पुवाउत्ते कप्पति दो वि पडिग्गहित्तए / / 4 / / ज्ञातता चास्यैवं भावनीयादयाऽऽदिगुणवन्तः सहन्त एव देवदाहकष्टम्, तत्थ से पच्छागमणेणं दो वि पच्छाउत्ते, णो से कप्पति दो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy