SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ णाम 1968 - अभिधानराजेन्द्रः - भाग 4 णाम लै के न सङ्के तितमात्रेणेन्द्राऽऽदिशब्देनैवाभिधीयते, न तु शेषैः वाच्यव्यावृत्तयेऽशक्यार्थ इति करणार्थाच्छक्यस्य पर्यायानभिधेयं शक्रपुरन्दरपाकशासनाऽऽदिशब्दैः, अतो नामयुक्तपिण्डगतधर्मो चेत्यनेन लक्षणस्य च व्यावृत्तौ तात्पर्यात् / ओमिति चेत्, तर्हि नाम्न्युपचरितः पर्यायानभिधेय इति। पुनरपि कथंभूतं तन्नाम? इत्याह- रूपसत्यादिविषयेऽतिव्याप्तिः, तस्य द्रव्यनिक्षेपविषयत्वे च तत्रैव सति (ठियमण्णत्थे ति) विवक्षिताद् भृतकदारकाऽऽदिपिण्डा- चेत्, न, उक्तलक्षण एव भावनिक्षेपविषयाभेदव्यवहारोपयिकरूपरादन्यश्वासावर्थश्चान्यार्थो देवाधिपाऽऽदिः, सद्भावतस्तत्र यत् स्थितम्, हितयावशेषेण दाने दोषाभावात्। निरूढलक्षणायाः स्वीकारे तुलक्षणाया भृतकदारकाऽऽदौ तु सङ्के तमात्रतयैव वर्तते; अथवा-सद्भावतः निरूढत्वज्ञापकवचनमेव निक्षेपः। तद्विषयविशेषस्तु अन्यव्यावृत्त्यादिना स्थितमन्वर्थे--अनुगतः संबद्धःपरमैश्वर्याऽऽदिकोऽथों यत्र सोऽन्वर्थः-- यथाव्यवहारं स्वीकार्य इति नातिप्रसङ्ग इति दिक् / नयो। पारिभाषिक्यां शचीपत्यादिः। सद्भावतस्तत्र स्थित भृतकदारकाऽऽदो तर्हि कथं वर्तते ? संज्ञायाम, विशेला पितृपितामहाऽऽदेर्वाचकेऽभिधाने, अनु०॥ इत्याह-तदर्थनिरपेक्ष तस्येन्द्राऽऽदिनाम्नोऽर्थस्तदर्थः परमैश्वर्याऽऽ गौणाऽऽदि नाम चतुर्दा / तद्यथा-गौणं, समयजं, तदुभयजम, दिस्तस्य निरक्षेप सङ्केतमात्रेणैव तदर्थशून्ये भृतकदारकाऽऽदौ वर्तते. अनुभयज च। तत्र गुणादागतं गौणम् / अथ कोऽसौ गुणः, कथं च तत इति पर्यायानभिधेयम्, स्थितमन्यार्थे, अन्वर्थे वा, तदर्थनिरपेक्ष यत् आगतम् ? उच्यते-इह शब्दस्य व्युत्पत्तिनिमित्तं योऽर्थो, यथाज्वलनस्य क्वचिद् भृतकदारकाऽऽदौ इन्द्राऽऽद्यभिधानं क्रियते , तन्नाम, इतीह दीपनं 'ज्वल' दीप्ताविति वचनात्, सगुणः / गुणश्चेह परतन्त्रो विवक्षितो, तात्पर्यार्थः / प्रकारान्तरेणापि नाम्नः स्वरूपमाह यादृच्छिक चेति / न पारिभाषिको रूपाऽऽदिः; तेन यच्छब्दस्य वस्तुनि प्रवर्तमानस्य इदमुक्त भवति-न केवलमनन्तरोक्तं, किं त्वन्यत्रावर्तमानमपि यदेवमेव व्युत्पत्तिनिमित्तं द्रव्यं, गुणः, क्रिया वा, स गुण इत्यभिधीयते। तत्र द्रव्यं व्युत्पतिनिमित्तम्-शृङ्गी, दन्ती, विषाणीत्यादौ / गुणोजातरूपं सुवर्ण, यदृच्छया केन चिद् गोपालदारकाऽऽदेरभिधानं क्रियते, तदपि नाम, स्वादु रसाश्चेते इत्यादौ। क्रियातपनःश्रमणो दीग्रो हिंस्रोज्वलन इत्यादौ / यथा डित्थो, डवित्थ इत्यादि / इदं चोभयरूपमपि कथंभूतम्? इत्याह जातिश्च नाम्नो व्युत्पत्तिनिमित्तं न भवति, किं प्रवृत्तिनिमित्तं; यथा यावद् द्रव्यं च प्रायेणेतियावदेतद्वाच्यं द्रव्यमवतिष्ठते तावदिद नामाप्य गोशब्दस्य गोजातिः / तथाहि-गोशब्दस्य गमनक्रिया व्युत्पत्तिनिमित्तं, वतिष्ठत इति भावः / किं सर्वमपि ? न इत्याह- प्रायेणेति, मेरु न गोत्वं, गच्छतीति गौरिति व्युत्पत्तेः केवलमेकार्थसमवायबलाद् द्वीपसमुद्राऽऽदिकं नाम प्रभूतं यावद् द्रव्यभावि दृश्यते; किश्चित्त्व गमनक्रियया खुरककुदला गूलसास्नाऽऽदिमत्त्वं प्रवृत्तिनिमिन्यथाऽपि समीक्ष्यते.देवदत्ताऽऽदिनामवाच्यानां द्रव्याणां विद्यमा तमुपलक्ष्यते, इति गच्छत्यगच्छति वा गोपिण्डे गोशब्दस्य प्रवृत्तिः। एवं नानामप्यपरापरनामपरावर्तस्य लोके दर्शनात्। सिद्धान्तेऽपि यदुक्तम् सर्वेष्वपि जातिशब्देषु नामसु व्युत्पत्तिनिमित्तवत्सु भावनीयम्। ये तु "नाम आवकहियं ति" तत् प्रतिनियतजनपदाऽऽदि-संज्ञामेवाङ्गी जातिशब्दा व्युत्पत्तिरहिता यथाकथञ्चित् जातिमत्सु रूढिमुपागतास्तेषु कृत्य, यथोत्तराः कुरव इत्यादि / तदेवं प्रकारद्वयेन नाम्नः स्वरूप- व्युत्पत्तिनिमित्तमेव नास्तीति कुतस्तत्र जातेयुत्पत्तिनिमित्तत्वप्रसङ्गः? मत्रोक्तम्, एतच तृतीयप्रकारस्योपलक्षणम्, पुस्तकपत्रचित्राऽऽदि- तस्मात् जातिः परतन्त्राऽपि शब्दस्य व्युत्पत्तिनिमित्तमिति न सा लिखितस्य वस्त्वभिधानभूतेन्द्राऽऽदिवर्णाऽऽवलीमात्रस्थाप्यन्यत्र गुणग्रहणेन गृह्यते। ये तु गोत्वविशिष्टो गोमानित्यादयो जातिव्युत्पत्तिनामत्वेनोक्तत्वादिति / एतच सामान्येन नाम्नो लक्षणमुक्तम् / विशे०/ निमित्ता, न ते नामरूपा इति न तैर्व्यभिचारः, ततो गुणादागतं गौणं, (किशिन्नाम निरर्थकमपि भवतीति 'उस्सारकप्पिय' शब्दे द्वितीयभागे व्युत्पत्तिनिमित्तं द्रव्याऽऽदिरूपं गुणमधिकृत्य यद्वस्तुनि प्रवृत्त नाम 1176 पृष्ठे गतम्) सर्वस्यापि घटपटाऽऽदिवस्तुन आत्मीयेऽभिधाने, तद्गुणनामेति भावार्थः। एतदेव नाम लोके यथार्थमित्याख्यायते। तथाविशे०) व्य०। संज्ञायाम, "यद् वस्तु नोऽभिधानं, स्थितमन्यार्थे समयज यदन्वर्थरहितं समय एव प्रसिद्धम्। यथा--ओदनस्य प्राभृतिका तदर्थनिरपेक्षः / पर्यायानभिधेयं, च नाम यादृच्छिकं च तथा / / 1 / / " इति नाम / उभयजं यद्गुणान्निष्पन्नं समयप्रसिद्धं च, यथा धर्मध्वजस्य इति / स्था०३ ठा०१ उ०। दशा आचा०। उत्त० यत्तु "णाम रजोहरणमिति नाम। इदं हि समयप्रसिद्धमन्वर्थयुक्तं च। तथाहि-बाह्यम्, आवकहिय' इति सूत्रे प्रोक्तं, तत्प्रतिनियतजनपदसंज्ञामाश्रित्यैवेति आभ्यन्तरं च रजो हियत इत्यनेन रजोहरणम्। तत्र बाह्य रजोऽपहारि... ध्येयम्। ननु 'गङ्गायां घोषः' इत्यत्र गङ्गापदेन गङ्गातीरमभिधीयते। तत्र त्वमस्य सुप्रतीतम् / आन्तररजोऽपहरणसमर्थाश्च परमार्थतः किं नामनिक्षेपस्य प्रवृत्तिः, उत निक्षेपान्तरस्य ? नाद्यः / जाह्नव्या संयमयोगाः, तेषां च कारणमिदं धर्मलिङ्गमिति कारणे कार्यों पचाराद् दिपर्यायाऽभिधेयत्वेन तत्र नामनिक्षेपाप्रवृत्तेः / न द्वितीयः / प्रसि रजोहरणमित्युच्यते। द्धनिक्षेपान्तराविषये तत्राप्रसिद्धनिक्षेपकल्पने तदियत्ताक्षतिप्रस-1 उक्तंचङ्गादिति चेत्। "जत्थयजं जाणिज्जा, णिक्खेवं णिक्खिवे णिरवसेसं / ' "हरइ रयं जीवाणं, बज्झं अभिंतरं च जं तेणं। इत्यनेन यथापरिज्ञानं निक्षेपान्तरकल्पनाया अप्यनुमतत्वेन दोषाभा- रयहरणं ति पवुच्चइ, कारणकजोवयाराओ / / 1 / / वात् / अस्तु वा तत्राभिप्रायिकी स्थापनैव, भवतु वा वैज्ञानिको संजमजोगा इत्थं, रओहरा तेसि कारणं जेणं। भावनिक्षेपः, एवं गढ़ापदेन तीरे गङ्गाभेदाभिव्यक्तिवृत्त्या गङ्गागतशैत्यपा- स्यहरणं उवयारा, भन्नइ तेणं रओकम्मं / / 2 / / ' वनत्वाऽऽदिधर्मयोगस्याभिव्यञ्जयितुमशक्यत्वात्, तत्प्रपञ्चितमल अनु भयजं यदन्वर्थरहित, समयाप्रसिद्धं च / यथा कस्यापि कारचुडामणिवृत्तावस्मदादिभिः। तत् किं शक्तिलक्षणाऽन्यतरवृत्तिनिर- पुसः शौर्यक्रो ऽदिगुणासंभवे न उपचाराभावे सिंह इति पेक्षशब्दसङ्केतविषयत्वमेव नामलक्षणं स्थितमन्यार्थ इत्यत्र अनेकार्थ- | नाम / यद्वादे वा एनं दे यासु रिति व्युत्पत्ति निमित्तासं भदे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy