SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ णाणणय 1960 - अभिधानराजेन्द्रः - भाग 4 णाणणय - अपिशब्दाद् रङ्ग जनपरिवृत्ताऽपि, तं जनं रङ्गजनं न तोषयति न हर्ष विहारो आसकल्पाऽऽदिः, तेन विहारेण, स्थानमूर्द्धस्थानं, चङ्कमणं नयतीत्यर्थः / किभूता सती?-योगमयुञ्जती कायाऽऽदिव्यापार- गमनं,स्थानं च चङ् क्र मणं चेत्येकवद्भावः / तेन चाविरुद्धमकुर्वती, ततश्च अपरितुष्टाद् रङ्गजनाद्न किश्चिद्रव्यजातं लभत इति देशकायोत्सर्गकरणेन युगमात्रावनिप्रलोकनपुरस्सराऽद्रुतगमनेन गम्यते। अपितु निन्दांच खिंसां च सालभते रङ्गजनादिति। तत्समक्षमेव चेत्यर्थः / शक्यः सुविहितो ज्ञातुम, भाषावैनयिकेन च-विनय एव या हीलना सा निन्दा, परोक्षं तु खिसेति गाथाऽर्थः / / 75|| वैनयिकम् समालोच्य भाषणेन आचार्याऽऽदिविणयकरणेन चेति भावना / इत्थं दृष्टान्तमभिधाय दार्शन्तिकयोजनां प्रदर्श नैतान्येवंभूतानि प्रायशोऽसुविहितानां भवन्तीति गाथाऽर्थः / / 76 / / यन्नाह इत्थमभिहिते सत्याह चोदकः-- इअ लिंगनाणसहिओ, काइअजोगं न जंजई जो उ। आलएणं विहारेणं,ठाणाचंकमणेण य / न लहइ स मुक्खसुक्खं, लहइ अनिंदं सपक्खाओ // 76 // नसका सुविहिओ नाउं, भासावेणइएवण य||८|| 'इय' एवं लिङ्ग ज्ञानाभ्यां सहितो युक्तः लिङ्ग ज्ञानसहितः काययोग आलयेन विहारेण स्थानचङ्कमणेन च न शक्यः सुविहितो ज्ञातुं, कायव्यापारं न युक्ते न प्रवर्तयति, यस्तु न लभते न प्राप्नोति, स भाषावैनयिकेन चोदायिनृपमारकमाथुरकोट्टइल्लाऽऽदिभिर्व्यभिचारात्। इत्थंभूतः, किम्? मोक्षसौख्यं सिद्धिसुखमित्यर्थः / लभते च निन्दा तथा च प्रतीतमिदम्-असंयता अपि हीनसत्त्वाः लब्ध्यादिनिमित्तं स्वपक्षात, चशब्दात् शिवस्यैव। इह च नर्तकीतुल्यः साधुः, आतोद्यतुल्यं संयतवचेष्टन्ते, संयता अपि च कारणतोऽसंयतवदिति गाथाऽर्थः / / 80|| द्रव्यलिङ्ग, नृत्तज्ञानतुल्यं ज्ञान, योगव्यापारतुल्यं चरणं, रङ्ग परितोष किञ्चतुल्यः सङ्घपरितोषः, दानलाभतुल्यः सिद्धिसुखलाभः / शेष सुगमम्। यत भरहो पसन्नचंदो, सभिंतरवाहिरं उदाहरणं / एवमतो ज्ञानचरणसहितस्यैव कृतिकर्म कार्यमिति गाथाभावार्थः 176 / / दोसुप्पत्तिगुणकरं, न तेसि बज्झं भवे करणं / / 1 / / चरणरहितं ज्ञानमकिञ्चित्करम्, अस्यार्थस्य भरतः प्रसन्नचन्द्रः साभ्यान्तरबाह्यमुदाहरणम्-अभ्यन्तरं भरतः, साधका बहवो दृष्टान्ताः सन्तीति प्रदर्श यतस्तस्य बाह्यकरणरहिस्यापि विभूषितस्यैवाऽऽदर्शकग्रहप्रविष्टस्य नाय पुनरपि दृष्टान्तमाह विशिष्टभावनापरस्य केवलज्ञानमुत्पन्नम् / बाह्यम्-प्रसन्नचन्द्रः / जाणंतो वि अ तरिउं, काइअजोगं न जुंजई नइए। ('पसण्णचंद' शब्दे प्रसन्नचन्द्रकथाविस्तरः) यतस्तस्योत्कृष्टबाह्यसो वुज्झइ सोएणं, एवं नाणी चरणहीणो 77 / / करणवतोऽप्यन्तःकरणविकलस्याधः सप्तमनरकप्रायोग्यकर्मबन्धो जानन्नपि च तरीतु यः काययोग कायव्यापार न युङ्क्ते नद्यां स पुमान् बभूव / तदेवं दोषोत्पत्तिगुणकरं न तयोर्भरतप्रसन्नचन्द्रयोः। (बज्झं भवे उह्यते हियते श्रोतसा पयःप्रवाहेन, एवं ज्ञानी चरणहीनः संसारनद्या करणं ति) छान्दसत्वादभूत् करणं दोषोत्पत्तिकारकं भरतस्य नाभूदप्रमोदश्रोतसोह्यत इत्युपनयः। तस्माचरणविकलस्य ज्ञानस्याकिश्चि- शोभनं, बाह्य करणं गुणकारकं प्रसन्नचन्द्रस्य नाभूच्छोभनमपीति। त्करत्वात् उभययुक्तस्यैव कृतिकर्म कार्यमिति गाथाऽभिप्रायः / / 77 / / तस्मादान्तरमेव करणं प्रधानम्, न च तदालयादिनाऽवगन्तुं शक्यते, एवमसहायज्ञानपक्षे, निराकृते, ज्ञानचरणोभयपक्षे च सम गुणाधिक चवन्दनमुक्तमिति कृत्वा भाव एव श्रेयानिति स्थितम्। इत्यये र्थिते सत्यपरस्त्वाह गाथाऽभिप्रायः // 81|| गुणअहिए वंदणयं, छउमत्थ गुणागुणे अजाणतो। इत्थं तीर्थाङ्ग भूतव्यवहारनयनिरपेक्षं चोदकमवगम्याऽन्येषां वंदिज्ज व गुणहीणं, गुणाहिअं वावि वंदावे / / 78|| पारलौकिकापायप्रदर्शनायाऽऽहाऽऽचार्यःइहोत्सर्गतो गुणाधिके साधौ वन्दनं, कर्तव्यमिति वाक्यशेषः / अय पत्तेअबुद्धकरणे, चरणं नासंति जिणवरिंदाणं / चार्थः-श्रमणं वन्देतेत्यादिग्रन्थसिद्धः, गुणहीने तु प्रतिषेधः, पञ्चाना आहचभावकहणे, पंचहिँ ठाणेहिँ पासत्था / / 2 / / कृतिकर्मेत्यादिग्रन्थात् / इदं च गुणाधिकत्वं गुणहीनत्वं च तत्त्वतो प्रत्येकबुद्धाः पूर्वभवाभ्यस्तोभवकरणा भरताऽऽदयः, तेषां करणं, दुर्विज्ञेयमतः छद्मस्थस्तत्वतो गुणागुणानात्मान्तरवर्तिनोऽजानानोऽ- तस्मिन्नान्तर एव फलसाधके सति मन्दमतयश्वरणं नाशयन्ति नवगच्छन् किं कुर्याद्, वन्देत वा गुणहीन किञ्चित् गुणाधिकं वाऽपि जिनवरेन्द्राणां संबन्धिभूतम्, आत्मनः, अन्येषां च। पाठान्तरं वा-''बोहि वन्दापयेत्, उभयथाऽपि च दोषः- एकत्र गुणानुज्ञाप्रत्ययः, अन्यत्र तु नासेंति जिणवरिंदाणं।" कथम्? "आहचभावकहणे त्ति" कादाचित्कविनयत्यागप्रत्ययः, तस्मात्तूष्णीभाव एव श्रेयान्, अल वन्दनेन / इति भावकथने बाह्यकरणरहितैरेव भरताऽऽदिभिः केवलमुत्पादितमित्यागाथाऽभिप्रायः // 7 // दिलक्षणे, कथं नाशयन्ति? पञ्चभिः स्थानः प्राणातिपाताऽऽदिभिः इत्थं चोदकेनोक्ते सति व्यवहारनयमतमधिकृत्य गुणाधिक पारम्पर्येण करणभूतैः, पार्श्वस्था उक्तलक्षणाः / इति गाथाऽर्थः / / 82|| त्वपरिज्ञानकारणानि प्रतिपादयन्नाहाऽऽचार्य: यतश्चआलएणं विहारेणं, ठाणाचंकमणेण य। उम्मग्गदेसणाए, चरणं नासंति जिणवरिंदाणं / सक्कासुविहिओ नाउं, भासावेणइएण य।७६|| वावन्नदंसणा खलु, न हुलब्धा तारिसा ददै / / 3 / / आलयो वसतिः सुप्रमार्जिताऽऽदिलक्षणा / अथवा-स्त्रीपशु- / उन्मार्गदेशनयाऽनयाऽनन्तराभिहितं चरणं नाशयन्ति जिनवपण्डकविवर्जित इति। तेनाऽऽलयेन, नाऽगुणवत एवं खल्वालयो भवति। रेन्द्राणां संबन्धिभूतमात्मनोऽन्येषां वा; व्यापन्नदर्शनाः खलु विनष्ट
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy