________________ णव 1926 - अभिधानराजेन्द्रः भाग-४ णवणाम(ण) - प्रत्यग्रेण हरितेन नीलेन मासमनेन स्निग्धत्वाद्देदीप्यमानेन पत्रभारेण | दलसंचयेन यो जातोऽन्धकारस्तेन गम्भीरा अलब्धमध्यभागाः सन्तो दर्शनीयाः / जी० 3 प्रति० 4 उ० / "नवहेमचारुचित्तचंचलकुंडलविलिहिजमाणगंडे / " नवमिव प्रत्यग्रमिव हेम यत्र ते नवहेमनी, नवहेमभ्यां चारु चित्राभ्यां चञ्चलाभ्यां कुण्डलाभ्यां विलिख्यमानौ गण्डौ यस्य स तथा / जी०४ प्रति०२ उ०। *नम् धा० / प्रहत्वे शब्दे, "रुदनमोर्वः "||41226 // / इत्यनेन अन्त्यस्य नस्य वः। नवइ नमति। प्रा० 4 पाद। णवंगसुत्तपडिबोहिया स्त्री०(नवाङ्गसुप्तप्रतिबोधिता) नवाङ्गानि श्रोत्र 2 चक्षु २णि 2 रसनात्वग्मनोलक्षणानि सुप्तानि सन्ति प्रतिबोधितानि यौवनेन यस्याः सा तथा। विपा०२ श्रु०१ अ०। नवयौवनायाम् , ज्ञा० १श्रु०३ अ०। विपा०ा औ०।" नवंगसुत्तपडिबोहियाए।" द्वे अक्षिणी द्वौ कर्णो द्वौ नासापुटौ जिह्वास्पर्शने नवमं मनः, एतानि नव अङ्गानि यावदद्यापि यौवनं न भवतितावत्सुप्तानि भवन्ति, न खलुतदानीमेतेषामतीचाराभिष्वङ्गसुखं भवति, ततःसुप्तानीति व्यपदिश्यन्ते, यौवने तु प्राप्तस्वकल्पगुणेन प्रतिबुद्धानि जायन्ते / व्य० 10 उ०। णवको डिपरिसुद्ध त्रि०(नवकोटिपरिशुद्ध) ३त० / नवभिर्विभागैर्निदोषे, "नवकोडीपरिसुद्धे, भिक्खे पण्णत्ते।" नवभिर्विभागैर्निर्दोषे, स्था० 6 ठा०। णवक्ख त्रि०(नव) " शीघ्राऽऽदीनां बहिल्लाऽऽदयः " ||8|| 422 / / इत्यपभ्रंशे नवशब्दस्य णवक्खाऽऽदेशः / प्रत्यग्रे, प्रा०४ पाद। णवगणिवेस पुं०(नवकनिवेश) प्रथमावासे, नि० चू०। जे भिक्खू नवआसु गामंसि वा णगरंसि वा (णगारंसि वा). जाव सन्निवसंसि वा अणुप्पविसित्ता असणं वा पाणं वा खाइम वा साइमं वा पडिगाहेइ, पडिगाहंतं वा साइज्जइ // 36 // निक चू०५ उ०। (अत्र' गोयरचरिया शब्दः तृतीयभागे 661 पृष्ठे द्रष्टव्यः) णवग्गह पुं०(नवग्रह) अभिनवग्रहणे, सूत्र०१ श्रु०३ अ०२ उ०। णवच्छिद्द त्रि०(नवच्छिद्र) नवरन्ध्रोध्रोपेते, तं०। णवजोयणिम त्रि०(नवयोजनिक) नवयोजनाऽऽयामे," जंबूदीवे णं दीवे नवजोयणिया मच्छा। " स्था० 6 ठा० / णवणवमिया स्त्री०(नवनममिका) नव नवमानि दिनानि यस्यां सा नवनवमिका, नव नवमानि च भवन्ति नवसुनवकेष्विति तत्परिमाणेयमिति / एकाशीतिदिनैः समाप्येऽभिग्रहविशेषे, (स्था०) णवणवमिया णं भिक्खुपडिमा एकासीएहिं राइंदिएहिं चउहि य पंचुत्तरेहिं भिक्खासएहिं अहासुत्ता० जाव आराहिया यावि भवइ / / (णवणवमिया णं) इत्यादि कण्ठ्यं, नवरं नव नवमानि दिनानि यस्यां सा नवनवमिका, नव नवनानि च भवन्ति नवसुनवकेष्विति तत्परिमा- णेयमिति, नव च नवकान्येकाशीतिरिति कृत्वा एकाशीत्या रात्रिन्दिवैरहोरात्रैर्भवति। तथा प्रथमनवके प्रतिदिनमेका दत्तिः पानकस्य भोजनस्य चेत्येवमेकोत्तरया वृद्ध्या नवमे नवके नव दत्तयः। ततश्च सर्वसङ्कलनया चतुर्भिश्च पञ्चोत्तरैर्भिक्षाशतैर्यथासूत्रं यथा-कल्पं यथामार्ग यथातत्त्वं सम्यक्कायेन स्पृष्टा पालिता शोभिता तीरिता कीर्तिता आराधिता चाऽपि भवतीति / स्था०६ ठा० / प्रव० स० / औ० / अन्तः। णवणवसंवेगपुं०(नवनवसंवेग) अपूर्वापूर्वे वैराग्ये, (30) अथ" नव नवो य संवेगो " इति व्याख्यानयन्नाहजइ जह सुयमोगाहइ, अइसयरसपसरसंजुयमपुष्वं / तह तह पल्हाइ मुणी, णवणवसंवेगसद्धाओ॥ यथा यथा श्रुतमागर्म पूर्वमगाहते, कथंभूतम् ?-अतिशयरसप्रसरसंयुतम् / अतिशया अर्थविशेषास्तेषु यो रसः श्रीतॄणामाक्षेपकारी गुणविशेषः, तस्य यः प्रसरः अतिरेकः, तेन संयुतं युक्तम्। यद्वा-श्रवणं श्रुतं, तत्कथभूतम् ?-अतिशयस्याऽर्थस्यरस आस्वादनं तत्रयः प्रसरो गमनं तेन संयुतम् , अपूर्व यथा यथाऽवगाहते तथा तथा मुनिः प्रह्लादते शुभभावसुखासिकया मोदते। कथंभूतः ? इत्याह-नवनवोऽपूर्वापूर्वो यः संवेगो वैराग्यं, तद्भवा श्रद्धा मुक्तिमार्गाभिलाषलक्षणा यस्य स नवनवसंवेगश्रद्धाक इति। गतं नवनवसंवेगद्वारम्। बृ०१उ०। णवणवसंवेगो खलु, णाणावरणक्खओवसमभाओ। तत्ताहिगमो य तहा, जिणवयणायन्नणस्स गुणा // 3 // नवनवसंवेगः प्रत्यग्रः प्रत्यग्रः संवेग आर्द्रान्तःकरणता, मोक्षसुखाऽभिलाष इत्यन्ये। खलुशब्दः पूरणार्थः; संवेगस्य शेषगुणनिबन्धनत्वेन प्राधान्यख्यापनार्थो वा। तथा ज्ञानाऽऽवरणक्षयोपशमभावः ज्ञानाऽऽवरणक्षयोपशमसत्ता संवेगादेव / तत्त्वाधिगमश्च तत्त्वाऽतत्त्वपरिच्छेदश्च तथा, जिनवचनाऽऽकर्णनस्य तीर्थकरभाषितश्रवणस्यएते गुणा इति॥३॥ श्रा०। णवणाम(ण) न०(नवनामन्) नवपदार्थनामनि, अनु०। नवनामनिदर्शयन्नाहसे किं तं णवणामे ? णवणामे णव कव्वरसा पण्णत्ता। तंजहावीरो सिंगारो अ-मुओ य रोदो अहोइ बोद्धव्वो। वीलणओ वीभच्छो, हासो कलुणो पसंतो अ॥१॥ (से किं तं णवणामे इत्यादि) नवनामे नव काव्यरसाः प्रज्ञप्ताः / तत्र कवेरभिप्रायः काव्यं, रस्यन्तेऽन्तराऽऽत्मनाऽनुभूयन्त इति रसाः, तत्सहकारिकारणसन्निधानोऽभूताः चेतीविकारविशेषा इत्यर्थः। उक्तं च-" बाह्यार्थाऽऽलम्बनो वस्तुविकारो मानसो भवेत्। स भावः कथ्यते सद्भिः, तस्योत्कर्षो रसः स्मृतः // 1 // " काव्येषूपनिबद्धा रसाः काव्यरसाः, वीरशृङ्गाराऽऽदयः। तानेवाऽऽह-(वीरो सिंगारो) इत्यादि / गाथा सुगमा, नवरम् 'शूर वीर' विक्रान्ती, इति वीरयति विक्रामय