SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ परग 1925 - अभिधानराजेन्द्रः भाग - 4 णरगविभत्ति विषयसूची(१) नरकनिक्षेपः। (2) सप्तनरकपृथिवीनामानि / (3) पृथ्वीनामगोत्रनिरूपणम्। (4) प्रतिपृथिवि बाहल्यप्ररूपणम्। (5) त्रिविधकाण्डप्रतिपादनम्। (6) तत्र खरकाण्डवक्तव्यता। (7) रत्नकाण्डविचारः। (8) प्रतिपृथिवि नरकावाससंख्यासंख्यानम्। (9) प्रतिपृथिवि घनोदध्यस्तित्वप्ररूपणा। (10) रत्नकाण्डबाहल्याऽऽख्यानम् / (11) पङ्कबहुलकाण्डवक्तव्यता। (12) अब्बहुलकाण्डस्य बाहल्यम्। (13) घनोदधिघनवातयोहिल्यम्। (14) क्षेत्रच्छेदेन छिद्यमानायाः पृथिव्या द्रव्याणां वर्णगन्धरसस्पर्शसं स्थानवर्णनम्। (15) खरकाण्डाऽऽदीनां बाहल्यवर्णाऽऽदिप्ररूपणम् / (16) पङ्कबहुलकाण्डाऽऽदीनां बाहल्यवर्णाऽऽदिनिरूपणम्। (17) रत्नप्रभाऽऽदीनां संस्थानप्रतिपादनम्। (18) लोकन्तादबाधा। (16) रत्नप्रभापृथिव्यादीनामधो गृहाऽऽदिसत्तानिराकरणम् / (20) अमूनि रत्नप्रभाऽऽदीनामपान्तरालानि घनोदध्यादिव्याप्तानि, तत्र कस्मिन्नपान्तराले कियान् घनोदध्यादिरिति प्रतिपादनम्। (21) घनोदधिबलयस्य तिर्यग्बाहल्यमानम्। (22) घनवातवलयस्य तिर्यग्बाहल्यपरिमाणप्रतिपादनम्। (23) तनुवातवलयस्य तिर्यग्बाहल्यपरिमाणनिरूपणम्। (24) एष्वेवघनोदध्यादिबलयेषु क्षेत्रच्छेदेन कृष्णवर्णाऽऽद्युपेतद्रव्या स्तित्वप्ररूपणम्। (25) पृथ्वीनामायामविष्कम्भी। (26) पृथ्व्यः समा अन्तर्बहिर्वा / (27) पृथिवीषु जीवाः सर्वत्र उपपन्नपूर्वाः। (28) सर्वे जीवाः पृथ्वीषु प्रविष्टपूर्वाः। (26) त्यक्तपूर्वाः सर्वे पुद्गलाः। (30) रत्नप्रभायाः शाश्वतत्वाशाश्वतत्वविचारः / (31) रत्नप्रभायाः कालस्थितिः / (32) पृथिव्यो बाहल्येन तुल्याः। (33) यस्यां पृथिव्यां यस्मिन् प्रदेशे नरकाऽऽवासास्तत्प्रतिपादनम्। (34) नरकवर्णकः। (35) नरकावाससंस्थानविवरणम्। (36) अधःसप्तमीविषयं संस्थानवर्णनम्। (37) नरकावासाना बाहल्यप्रतिपादनम्। (38) नरकावासानामायामविष्कम्भप्ररूपणम् / (36) नरकावासानां वर्णप्रतिपादनम्। (40) तत्र गन्धविवेकः। (41) तथा स्पर्शप्ररूपणम्। (42) नरकावासानां महत्त्वाभिधानम्। (43) नरका यन्मयास्तत्प्ररूपणम्। (44) नरका यत्प्रतिष्ठितास्तत्प्रतिपादनम् / (45) नरकदुःखवर्णनम्। (46) तत्र गतानां यादृशी वेदना प्रादुर्भवति तन्निरूपणम्। (47) दशविधवेदनावर्णनम्। (48) नरकवर्तिनां नारकाणां वेदनानुभवस्य प्रतिपादनम्। (46) नारका भयोद्धान्ता दिक्षु नष्टा यदनुभवन्ति तत्प्ररूपणम्। (50) कुम्भ्यादिषु यत् क्रियते तत्प्रदर्शनम्। (51) नरकेषु पृथिव्यादिस्पर्शस्वरूपनिरूपणम्। (52) पृथ्वीनां बाहल्याऽऽदिप्ररूपणम्। (53) महाकर्ममया वेदनाः। (54) पूर्वोक्तार्थप्रतिपादिकाः संग्रहगाथाः। (55) पुद्गलपरिणामः। (56) सप्तमनरकपृथिव्यां ये गच्छन्ति तेषां प्रतिपादनं, तत्प्रस्ता वादाहारविकुर्वणातदुत्पातपरिमाणाऽऽदिनिरूपणम् / णरगगइस्त्री०(नरकगति)नृणन्ति विवेकमासाद्य नयधर्मपरा भवन्तीति नरा मनुष्याः, तेषु विषये गतिर्नरकगतिः (कर्म०) नरानुपलक्षणत्वात्तिरश्चोऽपि प्रभूतपापकारिणः कायन्तीवाऽऽहृयन्तीवेति नरका नरकावासाः, तत्रोत्पन्ना जन्तवोऽपि नरकाः, नरको वा विद्यते येषां ते" अभाऽऽदिभ्यः " / 7 / 2 / 46 / (हैम०) इत्यप्रत्यये नरकाः,तेषु विषये गतिर्नरकगतिः / गतिभेदे, कर्म० 4 कर्म०। आव० / णरगछिद्द त्रि०(नरकछिद्र) नरकगतिनिवारके, अष्ट० 20 अष्ट०। गरगजायणा स्त्री(नरकयातना) नरकेषुदुःखभोगे, नरकपीडायाम् (उत्त०) "प्रदीप्ताङ्गारकल्येषु, वज्रकुण्डेष्वसन्धिषु। कूजन्तः करुण केचिद् , दह्यन्ते नरकाग्निना / / 1 / / अग्निभीताः प्रधावन्तो, गत्वा वैतरणी नदीम्। शीततोयामिमां ज्ञात्वा, क्षाराम्भसि पतन्ति ते॥२॥ क्षारदन्धशरीराश्च, मृगवेगोत्थिताः पुनः। असिपत्रवनं यान्ति, छायायां कृतबुद्धयः / / 3 / / शक्त्यसिप्रासकुन्तैश्च, खड्गतोमरपट्टिशैः। छिद्यन्ते कृपणास्तत्र, पतद्भिर्वातकम्पितैः / / 4 // " उत्त० 3 अ०। णरगतिग न०(नरकत्रिक) नरकगति-नरकानुपूर्वी-नरकायुस्स्वरूपे नरकत्रये, कर्म०३ कर्म०। पं० सं०। णरगपुढवी स्त्री०(नरकपृथिवी) रत्नप्रभाऽऽद्यासु पृथिवीषु, उत्त०३६ अ०। प्रव०। णरगवाल पुं०(नरकपाल) पञ्चदशप्रकारे परमाधार्मिके, सूत्र०१ श्रु०५ अ०१ उ०। णरगविभत्ति स्त्री०(नरकविभक्ति) नरकाणां विभागो विभजनं विभक्तिः / नरकप्रविभागे, तदर्थप्रतिपादके सूत्रकृतः प्रथम श्रुतस्कन्धस्य पञ्चमेऽध्ययने, सूत्र०१ श्रु०५ अ०१उ०। आ० चू० / स०।"पुढवीफासं अण्णाणुवक्कम णिरयवालवहणं च / तिसु वेदंति अताणा, अणुभग्गं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy