SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ णय 1870 - अभिधानराजेन्द्रः भाग - 4 णय त्तिनीलस्थलेऽव्याप्यवृत्तित्ववारणाय चावच्छेदकतया नीलाऽऽदौ भावादेव न तत्र नीलोत्पचिरित्ति विभाव्यते, तदा नीलं प्रति नीलेस्वसमवायिसमवेतद्रव्यसमवायित्वसंबन्धेन नीलेतररूपाऽऽदीनां तररूपाऽऽदेः प्रतिबन्धकत्वे चित्ररूपत्वाऽऽदिना न कल्पनीयमित्यतिहेतुत्वमित्यव्याप्यवृत्तित्वपक्षेऽष्टादश कार्यकारणभावाः, चित्ररूप- लाघवम् / एवं च सामानाधिकरण्यसंबन्धावच्छिन्नप्रतियोगिताको पक्षेऽप्येतावन्त एव। चित्ररूपे नीलेतररूपाऽऽदीनां षट्कस्य, नीलाऽऽदौ नीलेतराभावः समानावच्छेदकत्वप्रत्यासत्त्या नीलहेतुरित्यपि निरस्तम्; च नीलाऽऽदिषट्कस्य हेतुत्यम् , नीलेतराऽऽदिषट्कस्य च नीलाऽऽदौ समानाधिकरणस्य व्याप्यवृत्तित्वेन तत्संबन्धावच्छिन्नप्रतियोगिताकप्रतिबन्धकत्वमित्यादिनाऽऽधिक्याभावात् / वस्तुतोऽवच्छेदकतया नीलेतराभावासत्त्वाचेति बहवः संप्रदायं समादधते। केचित्तुविजातीयनीलाऽऽदौ स्वसमवायिसमवेतद्रव्यसमवायिसमवेतत्वसंबन्धन नीलेत- चित्रं प्रति स्वविजातीयत्वस्वसंवलितत्वोभयसंबन्धेन रूपविशिष्टरूररूपाविशिष्टनीलत्वाऽऽदिनैव हेतुत्वम्। न च नीलेतरत्वाऽऽद्यवच्छिन्नं पत्वेनैव हेतुत्वम् / स्ववैजात्यं च चित्रत्वाव्यतिरिक्तं यत्स्ववृत्ति प्रतिनीलविशिष्टनीलेतरत्वाऽऽदिना हेतुत्वे विनिगमकाभावः, नीलत्वा- तद्भिन्नधर्मसमवायित्वम्, स्वसंबलितत्वं चस्वसमवायिसमवेतद्रव्यपेक्षया नीलेतरत्वस्य गुरुत्वात् , इत्थं चाभिनिष्कर्षेऽस्माकं द्वादशैव समवायिवृत्तित्वम्। नच सत्त्वाननुगमः, संबन्धमध्ये तत्तत्प्रवेशात्संबकार्यकारणभावा इति लाघवादित्याहुः / तदसत् / चित्ररूपस्वीकार न्धावच्छिन्नप्रतियोगिताकानां हेतुत्वादित्याहुः॥ परे तु नीलपीतोभयापक्षेऽपि नीलाऽऽदौ नीलेतराऽऽदिप्रतिबन्धकत्वेनैव शुक्लावयवमात्रा भावपीतरक्तोभयाभावाऽऽदीनां स्वसमवायिसमवेतत्वसंबन्धावच्छिन्नऽऽरब्धे नीलाऽऽद्यनुत्पत्तिनिर्वाहात्, नीलाऽऽदौ नीलाऽऽदिहेतुत्वा प्रतियोगिकानां समवायावच्छिन्नप्रतियोगिताकानां विजातीयपाकोकल्पनात्, कार्यकारणभावसंख्यासाम्यादव्याप्यवृत्तिनानारूपतत्प्राग भयाभावाऽऽदीनां यावत्त्वावच्छिन्नप्रतियोगिताक एको भावश्चित्रत्वावभावभावावध्वंसाऽऽदिकल्पने परं परस्यैव गौरवात् / किश्च-अव्या च्छिन्नं प्रति हेत्तुरित्याहुः / / रूपत्वेनैव चित्रं प्रति हेतुत्वम्, कार्यप्यवृत्तिरूपपक्षेऽवच्छेदकतासंबन्धेन रूपे उत्पन्ने पुनस्तेनैव संबन्धे सहभावेनचित्रतेराभावस्याहेतुत्वेनानतिप्रसङ्गादित्यन्ये / / परे तुनावयवे रूपोत्पत्तिवारणायावच्छेदकतासंबन्धेन रूपं (प्रत्यवच्छेद चित्रत्वावच्छिन्ने रूपत्वेनैव हेतुत्वम्, नीलपीतोभयाऽऽरब्धवृत्तिकतासंबन्धेन रूप) प्रतिबन्धक कल्पनीयमिति गौरवम्। न चावयविनि चित्रत्वावान्तरवैलक्षण्यावच्छिन्ने च नीलपीतोभयत्वेन हेतुता / एवं समवायेनोत्पद्यमानमवयवेऽवच्छेदकतयोत्पत्तुमर्हतीत्यवयविनिरूपस्य तत्रितयाऽऽरब्धे तत्त्रितयत्वेन, नीलपीतोभयाऽऽदिमात्राऽऽरब्धे च प्रतिबन्धकस्य सत्त्वेन रूपसामग्यभावादेव नावयवेऽवच्छेदकतया तदा नीलपीतान्यतरादितररूपत्वेन प्रतिबन्धकत्वान्नत्रितयारब्धचित्रवति द्वितयाऽऽरब्धसंप्रयोगः / न चैवं गौरवम्, प्रामाणिकत्वात् / वस्तुतः रूपोत्पत्त्यापत्तिरिति वाच्यम्। एवं ह्यवयविनिष्ठरूपाभावोऽवच्छेदकता समवायेन द्वितयजचित्रादौ स्वाधिकरणपर्याप्तवृतिकत्वसंबन्धेनैव संबन्धेन रूपं प्रति हेतुर्वाच्यः, तथा च नानारूपवत्कपालाऽऽरब्धघटस्य द्वितयाऽऽर्दानांहेतुत्वम्, नातःप्रागुक्तप्रतिबन्धकत्व-कल्पनागौरवनीलरूपाऽऽदेर्नीलकपालिकाऽवच्छेदेनानुत्पत्तिप्रसङ्गात् , तदवयविनि मित्याहुः / उच्छृङ्खलास्तुनीलपीतरक्ताऽऽद्यारब्धघटाऽऽदौ नीलपीतरकपाले रूपसत्त्वात् / अपि च-नीलपीतवत्यग्निसंयोगात्कपालनील क्ताऽऽदि ष्वेवनीलपीतोभयजपीतरक्तोभयजतत्त्रितयजादीनामुनाशात्तदवच्छेदेनानुत्पत्तिर्न स्यात् , समवायेन रूपं प्रति तेन रूपस्य त्पत्तिः, सर्वेषां सामग्रीसत्त्वात् / नात्र चरमं व्याप्यवृत्ति, इतराणि प्रतिबन्धकत्वात् , तदवच्छिन्नरूपे तदवच्छिन्नरूपस्य प्रतिबन्धकत्व त्वव्याप्यवृत्तीनीति विशेषः / न चैकमेव तदस्त्विति वाच्यम्, तत्तदवयकल्पने चाति-गौरवम् / अथावच्छिन्ननीलाऽऽदौ नीलाभावाऽऽदिषट् वद्वयमात्रावच्छेदेनेन्द्रियसन्निकर्षे विलक्षणविलक्षणचित्रोपलम्भात्। नच कमवयवगतमवयविगतं च हेतुः, रक्तनीलाऽऽरब्धे रक्तनाशकपाकेन नीलपीताऽऽदिविशिष्ट चित्रेणावान्तरचित्रप्रतीतसंभवोऽखण्डोत्र, व्याप्यवृत्तिनीलोत्पत्तौ चावयविनि नीलाभावाभावानवच्छिन्ननीलो सामान्यचित्रत्वेनाखण्डावान्तरचित्रत्वानां सामानाधिकरण्यप्रत्ययात्। त्पत्तिः, केवलनीले पाकेन क्वचिद्रक्तोत्पत्तौ च प्राक्तननीलनाशादेवा न चेदेवं तदा नीलाऽऽद्यविशेषिता ये नीलाऽऽदिभेदास्तत्तदाश्रयरूपवच्छिन्ननीलोत्पत्तिरिति चेत् / न / नीलपीतश्वेताऽऽद्यारब्धे श्वेता समुदायेनानुगतचित्रप्रतीतेश्चित्रत्वं नीलाऽऽदिभेदसमुदायेन नीलाऽऽधनुऽऽद्यवच्छेदेन नीलजनकपाके सति प्राक् तननीलनाशेन तत्तदव गतप्रतीतिसम्भवान्नीलत्वाऽऽदिकमपि च विलीयेतेति जातेरच्याप्यच्छिन्ननानानीलकस्य नाशापेक्षया एकचित्रकल्पनाया एव लघुत्वा-त्। वृत्तित्वे पुनरस्त्वेकमेव यत्किञ्चिदवच्छेन तत्र नीलत्वपीतत्वरक्तत्वविलअथ व्याप्यवृत्तिरूपस्या(व्य)वच्छे दकस्वीकारादवच्छेदकतया क्षणचित्रत्वाऽऽदिसंभवादित्याहुः॥ तदिदमखिलमशिक्षितप्रलापमात्रम्।। नीलाऽऽदिकं प्रत्येव समवायेन नीलाऽऽदेर्हेतुत्वम्। न चैवं घटेऽपि तया चित्रपटोचिते च रूपाप्रतिपत्तेरनुभवविरुद्धत्वात्, शुक्लाऽऽदिरूपाणानीलाऽऽधुपपत्तिः; अवयवनीलत्वेन, दव्यविशिष्टनीलत्वेन वा तद्धेतुत्वात्। मपि परस्परभिन्नानां साक्षात्संबन्धेन निर्विगानं तत्र प्रतीतेः, प्रत्येतव्यनचनीलमात्रपीतमात्रकपालिकाद्वयाऽऽरधनीलपीतकपाले तदापत्तिः, कल्पनागौरवेण प्रतीतिवाधे रूपाऽऽदेस्तु तन्मात्रगतत्वाऽऽपत्तेः / नीलकपालिकाऽवच्छिन्नतदवच्छेदेन तदुत्पत्तेरिष्टत्वात् , अस्तु वा तया तदिदमाहुःसंमतिटीकाकृतः-"नच चित्रपटाऽऽदावपास्तशुक्लाऽऽदिनीलाऽऽदौ नीलेतररूपाऽऽदेरेव विरोधित्वमिति चेत् / न / नीलाऽऽदौ विशेषरूपमात्रं तदुपलम्भान्यथानुपपत्त्याऽस्तीत्यभ्युपगन्तव्यम् , कर्थ नीलेतररूपाऽऽदिप्रतिबन्धकतयैवोपपत्तौ तत्र नीलाऽऽदिहेतुतायां माना- चित्ररूपः पट इति प्रतिभासाभावप्रसक्तेरिति, एकाधिकरण्यावच्छिन्नभावान्नानारूपवदवयवाऽऽरब्धे चित्ररूपस्यैव प्रामाणिकत्वाद् व्याप्य- शुक्लाऽऽद्यवयवावच्छेदः, एवं कथञ्चित्समुदाय्यतिरिक्तचित्रमिति, तत्र वृत्तेरवच्छेदका-योगान्त्रीलेतराऽऽदौ नीलाऽऽदेः प्रतिबन्धकत्वेऽविनिग- शुक्लाऽऽद्यग्रहे चित्राग्रहप्रसक्तिरित्येव तात्पर्यम्। किश्चिच्छुक्लावयवामाच / यदि च-स्वाऽऽश्रयसंबन्धेन नीलं प्रति स्वव्यापकसमवायेन वच्छेदेनाऽपि चक्षुः-संनिकर्षण चित्रोपलम्भःस्यात्, अथ चित्रत्वग्रहे नीलरूपं हेतुरुपेयते, नीलपीताऽऽद्यारब्धस्थले च स्वाऽऽश्रयसबन्धेन परम्परयाऽवयवगतनीलेतररूपपीतेतररूपाऽऽदिमत्त्वग्रहो हेतुः, अतएव नीलरूपस्य पीतकपालेऽपि संभवेन व्यभिचारात्। उक्तसंबन्धन हेत्व- / त्र्यणुकचित्रं चक्षुषा नगृह्यत इत्याचार्याः / न च चित्रत्वनिष्ठविषयतया चित्र
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy