SearchBrowseAboutContactDonate
Page Preview
Page 512
Loading...
Download File
Download File
Page Text
________________ णमोकार 1834 - अभिधानराजेन्द्रः भाग - 4 णमोकार भजनव्याख्यानमाह नमस्कार एव मत इति भूयोऽवधार्यते। कुतः ? इत्याह-अनन्य इति जीवो नमोऽनमो वा, नमो उ नियमेण जीव इति भयणा। कृत्वा, अनन्यत्वादभिन्नत्वादित्य-र्थः / इदमुक्तं भवति-यथाऽग्न्युपयुक्तो जह चूओ होइ दुमो, दुमो उचूओ अचुओ वा / / 2626 / / माणवकस्तदुपयोगानन्यत्वादग्निरेव भवति, तथा नमस्कारपरिणतो जीवस्तदुपयोगानन्यत्वान्नमस्कार एवं निर्यापनायां भवति / इति जीवस्तावदनवधारित एव नमो नमस्कारो वा स्यात्सम्यग्दृष्टिः, दापनानिर्यापनयोर्विशेष इति / तदेवमभिहिता पञ्चविधाऽपि प्ररूपणा।। अनमोऽनमस्कारो वा स्यान्मिथ्यादृष्टिः / नमो नमस्कारस्त्ववधारितो 2633 // नियमेन जीव एव भवति, अजीवस्य नमस्कारासंभवात्। यथा चूतो द्रुम अथवा चतुर्विधा प्ररूपणा सा, कथम् ? इत्याहएव भवति, द्रुमस्तु चूतोऽचूतो वा खदिराऽऽदिः स्यादिति / एषा पयईएँ अगारेण य, नोगारोभयनिसेहओ वा वि। एकपदव्यभिचाराद्भजनेति / / 2626 / / इह चिंतिज्जइ भुञ्जो, को होज्ज तओ नमोक्कारो ? / / 2634 // पृच्छास्वरूपमाहतो जइ सव्वो जीवो, न नमोकारो उ तो मया पुच्छा। प्रकृत्या स्वभावेन, अकारेण च प्रतिषेधवाचकेन, नोकारेण, निषे धोभयेन च सहितोऽत्र भूयोऽपि नमस्कारश्चिन्त्यते। तत्र प्रकृतिपक्षे सो होज्ज किंविसिट्ठो, को वा जीवो नमोक्कारो? || 2630 // नमस्कारः, अकारसहितस्त्वनमस्कारः, नोकारयुक्तस्तु नोनमततो यदि सर्वोऽपि जीवो न नमस्कारः, किं तर्हि ? कश्चिदेव / ततः स्कारः, निषेधोभयसहितस्तु नोअनमस्कार इति / एवं च चिन्त्यमाने पृच्छा मता पृच्छामो भवतः-यो जीवो नमस्कारः, स किंविशिष्टोभवेदिति ततः कः किं वस्तु नमस्कारोभवेत? उपलक्षणं चेदं, को वाऽनमस्कारः, कथ्यता? को वा जीवो नमस्कारः? इत्यपि निवेद्यतामिति ? एषा कश्च नोनमस्कारः, को वा नोअनमस्कार इत्यपि द्रष्टव्यमिति // 2634 // पृच्छेति / / 2630 // एवं च जिज्ञासिते सतिभाष्यकारः प्राऽऽहदापनानिर्यापनयोाख्यानमाह पयइ त्ति नमोकारो, जीवो तप्परिणओ स चाभिहिओ। अह दायणा नमोका-रपरिणओ जो तओ नमोक्कारो। अनमोकारो परिणइ-रहिओ तल्लद्धिरहिओ वा / 2635 / / निजवणाए सो चिय, जो सो जीवो नमोकारो।। 2631 / / प्रकृतिस्तावन्नमस्कारः / स च कः ? इति यदि पृच्छ्यते, तदाऽसौ अथानन्तरोक्तप्रश्रस्य निर्वचनरूपा दापनोच्यते-किं पुनस्तन्निर्वचनम् ? जीवस्तत्परिणतो नमस्कारपरिणतो नमस्कार इति प्रागभिहितमेव / यो नमस्कारपरिणतो जीवस्तकोऽसौ नमस्कारः, यस्तु तदपरिणतः स अनमस्कारस्तु परिणतिरहितो नमस्कारपरिणतिवर्जितोऽनुपयुक्तः खल्वनमस्कार इति निर्यापनायां स एव नमस्कारपरिणत एव, योऽसौ सम्यग्दृष्टिः। तल्लब्धिविरहितो वा नमस्कारकारणकर्मक्षयोपशमशून्यो जीवः स एव नमस्कारः, नमस्कारोऽपि जीवपरिणाम एव नाजीवपरिणाम वा मिथ्यादृष्टिरिति / / 2635 / / इति / / 2631 // नोनमस्कारस्तर्हि कः? इत्याहअथ दापनानिर्यापनयोः को विशेषः ? इत्याह नोपुव्यो तप्परिणय-देसो देसपडिसेहपक्खम्मि। दायणनिज्जवणाणं, को भेओ दायणा तयत्थस्स? पुणरनमोक्कारो चिय, सो सव्वनिसेहपक्खम्मि।।२६३६।। वक्खाणं निजवणा, पच्चन्भासो निगमणं ति / / 2632 / / नोपूर्वस्तु नोशब्दोपपदो नमस्कारो, नोनमस्कार इत्यर्थः / (तप्पदापनानिर्यापनयोः को भेदः कः प्रतिविशेषः ? अत्रोच्यते-दापना रिणयदेसो ति) देशप्रतिषेधवचने नोशब्दे तत्परिणतस्य नमस्कातदर्थस्य" सो होज किंविसिट्टो, को वा जीवो नमोक्कारो।" (2630) रपरिणामयुक्तस्य सम्यग्दृष्टिजीवस्य देश एकदेशो भण्यते / सर्वइत्येवं पृच्छापृष्टस्य तस्य नमस्कारस्यार्थस्तदर्थो भ-ण्यते। यथा-" निषेधवचने तु नोशब्दे स नोनमस्कारः पुनरप्यनमस्कार एव गम्यत नमोक्कारपरिणओ जो तओ नमोकारो त्ति।" निर्यापना तु दापनाद इति // 2636 // र्शितस्यैवार्थस्य प्रत्याभ्यासः प्रत्युचारणं निगमनं, यथा-स ए नोअनमस्कारः कः? इत्याहनमस्कारपरिणत एव योऽसौ जीवः स एव नम-स्कारः, नमस्कारोऽपि नोअनमोकारो पुण, दुनिसेहपगइगमयभावाओ। जीवपरिणाम एव नाऽजीवपरिणाम इति / एवं च निगमनीयम् / होइ नमोकारो चिय, देसनिसेहम्मि तद्देसो।। 2637|| निगमनकृत एव च दापनानिर्यापनयोर्भेदः, न त्वात्यन्तिक इति नोअनमस्कारः पुन!शब्दस्य सर्वनिषेधपक्षे नमस्कार एव भवति, भावनीयम्॥ 2632 // द्वयोर्निषेधयोः प्रकृतिगमकभावात्" द्वौ नौ प्रकृत्यर्थं गमयतः" इति अथवा-अन्यथाऽनयोर्भेदो दर्श्यते। कथम् ? इत्याह न्यायादित्यर्थः / देशनिषेधवचने तु नोशब्दे तस्य पूर्वोक्तस्वरूपस्य तत्परिणय एव जहा, जीवो अवहिओ वा तहा भुजो। नमस्कारस्यैकदेशः प्रतीयत इति // 2637 / / तप्परिणओ स एव हि, निजवणाएमओऽणन्नो।। 2633 / / इह च" नमस्कारोऽनमस्कारः " इत्यादिभङ्गचतुष्टये यदुपचरितं, अथवा-यथा दापनायां जीवो (अवहिओ त्ति) जीवोऽवधृतो नियमितः / यच वास्तवं, तन्निरियन्नाहतद्यथा-तत्परिणतएव नमस्कारपरिणत एव जीवो नमस्कारो नान्य इति। उवयारदेसणाओ, देस पएस त्ति नोनमोक्कारो। (तहा भुञ्जओ त्ति) तथा तेनैव प्रकारेण निर्यापनायां भूयोऽपि नोअनमोकारो वा, पयइनिसेहाउ सब्भूया।। 2638 // प्रकारान्तरतोऽवधार्यते / कथम् ? इत्याह-(तप्प-रिणओ स एव हि (देस पएस त्ति) इह यथासंख्येन संबन्धः / तृतीयभङ्गे यो ति) यथा दापनायां नमस्कारपरिणत एव जीवो नमस्कार इत्यवघृतं, देशो नमस्कारै क देशो (नो नमोकारो ति) नोनमस्कार तथाऽत्र निर्यापनायां तत्परिणतो नमस्कारपरिणतो जीवः स एव मतो | उक्तः, यश्च चतुर्थ भने प्रदेशोऽनमस्कारैकदेशो (नो अन
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy