SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ णडपिडय 1805 - अभिधानराजेन्द्रः भाग - 4 णत्थि तटय सामाचारीमुपयुक्त एवाऽऽचरन् लवालवे उदाहरणम्। आ० क०। आव०। णडपेहा स्त्री०(नटप्रेक्षा) नटा नाटकानां नाटयितारः, तेषां प्रेक्षा नटप्रेक्षा / नटप्रेक्षणके, जी० 3 प्रति० / वीरसाधूनामृजुजमत्वे, कल्प० 1 क्षण। बृ० / (नटप्रेक्षोदाहरणम् ' कप्प शब्दे तृतीयभागे 2265 पृष्ठे गतम्) गडाइणाय न०(नटाऽऽदिज्ञात) नर्तकप्रभुत्युदाहरणे, पञ्चा० 16 विव०। णडाल न०(ललाट)" ललाटे च"||८1१1२५७।। इति लस्य णः। " पक्वाऽऽङ्गारललाटे वा " || 8 | 1 / 47 / / इत्यादेरत इस्वाभावपक्षे / मस्तके, प्रा 1 पाद। णडिय त्रि०(नटित) विडम्बिते, ज्ञा०१ श्रु०६ अ०। णडी स्त्री०(नटी) नर्तक्याम् , बृ०३ उ० / नटभार्यायाम् , स्था० 6 ठा० / गडीरंगपुं०(नटीरङ्ग) नर्तकीरङ्गे नाट्यस्थाने, बृ०३ उ०। णडुरी (देशी) भेके, दे० ना० 4 वर्ग। णडुल त्रि०(नडुल) नडाः सन्त्यत्र ड्वलच्। नडयुक्ते देशे, वाच० / कारणे कार्योपचाराद् नड्वलः पादरोग इति। विशे०। आचा०। णडुली स्त्री०(देशी) कच्छपे, दे० ना० 4 वर्ग। णणु अव्य०(ननु) आशङ्कितावधारणे, नि० चू०१ उ। वितर्क, षो०१६ विव०। अक्षमायाम् , दश० 1 अ०। जी० / विशे०। प्रति० / असूयायाम, विशे०। णण्णसूरि पुं०(नन्नसूरि) चन्द्रगच्छोद्भवे श्रीवप्पभट्टिसूरिशिष्ये सर्वदेव सूरिगुरौ, स च विक्रमसंवत्सरे 600 मिते विद्यमान आसीत्। जै० इ०। णत्त न०(नक्त) रात्रौ, च० प्र०१० पाहु०३ पाहु० / पत्तंदिवन (नक्तन्दिव) अहोरात्रे, अष्ट०६ अष्ट० / गत्तंभागपुं०(नक्तम्भाग) नक्तं रात्रौ चन्द्रयोगस्याऽऽदिमधिकृत्य विद्यन्ते येषां तानि नक्षत्राणि तथा / चं० प्र०१० पाहु. 3 पाहु० / चन्द्रस्य समयोगिषु नक्षत्रेषु, " अदाऽसेसा साई, सयभिस अभिई य जेट्टसमजोगा।" स्था०६ ठा। णत्तिअ पुं०(नप्लक)" इदुतौ वृष्टदृष्टिपुथङ्मृदङ्गनृप्तके "1811 / 137 / इति ऋत इकारोकारौ। प्रा०१पाद। पुत्रस्य दुहितुर्वा पुत्रे, नि० चू० 2 उ० / आ० म० / बृ० / विशे० / गत्तिआ स्त्री०(नप्तका) पौत्र्यां, दौहित्र्यां च। विपा० 1 श्रु० 3 अ०। ग०। णत्तु पुं०(नप्क) ' णत्तिअ 'शब्दार्थ, नि० चू०२ उ० / आ० मा बृ०॥ विशे०। णत्तुआ स्त्री०(नप्तका)" णत्तिआ" शब्दार्थे, विपा० 1 श्रु० 3 अ० ग01 णत्तुआवइ पुं०(नतृकापति) पौत्रीणां दौहित्रीणां वा भर्तृषु, बृ० 1 उ०। णत्तुइणी स्त्री०(नप्तृकिनी) पौत्रदौहित्रभार्यायाम , विपा०१ श्रु०३ अ०। णत्थ त्रि०(न्यस्त) साध्वर्थमुपकल्पिते, सूत्र०१ श्रु० 4 अ० 1 उ०। स्थापिते, अष्ट० 30 अष्ट०। पत्थिअपुं०(नास्तिक) नास्ति जीवः परलोको वेत्येवं मतिर्यस्य सः। / अक्रियावादिनि, स्था० 4 ठा०४ उ०। आचासूत्र०। (84 भेदाः ' अकिरियावाइ(ण) शब्दे प्रथमभागे 127 पृष्ठे उक्ताः) नास्तिकवादिगणमतमन सन्ति सप्त स्वपरसंस्थाः / स्था० 4 ठा० 4 उ०। सूत्र०। तद्यथानत्थि जीवो, न जाइ, इह परे वा लोए न य किंचि वि फुसइ पुण्णपावं, नत्थि फलं सुकयदुक्कयाणं, पंचमहब्भूतियं सरीरं भासंति हं वातजोगजुत्तं,पंच य खंधे भणंति केइ, मणं च मणजीविका वदंति, वाउजीवो त्ति एवमाहंसु, सरीरं सादियं इहभवे एगे भवे तस्स विप्पणासंसि सव्वनासो त्ति एवं जपंति मुसावाई। शून्यमिति, जगदिति गम्यते, कथम् ? आत्माऽऽद्यभावात् , एतदाहनास्ति जीवः, तत्प्रसाधकप्रमाणाभावात् / स हि न प्रत्यक्षग्राह्यः, अतीन्द्रियत्वेन तस्याभ्युपगमत्वात्। नाप्यनुमानग्राह्यः, प्रत्यक्षाप्रवृत्तावनुमानस्याप्यप्रवृत्तेः / आगमानां च परस्परतो विरुद्धत्वेनाप्रमाणत्वादिति / असत्त्वादेवासौ न याति न गच्छति / इहेति मनुष्यापेक्षया मनुष्यलोके, 'परे वा ' परस्मिन् तदपेक्षयैव देवाऽऽदि लोके, न च किञ्चिदपि स्पृशति बध्नाति पुण्यपापं शुभाशुभं कर्म, नास्ति फलं सुकृतदुष्कृतानां पुण्यपापकर्मणां, जीवासत्त्वेन तयोरप्यसत्त्वात्। तथा पञ्चमहाभौतिकं शरीरं भाषन्ते / 'हं' इति निपातो वाक्यालङ्कारे / वातयोगयुक्तं प्राणवायुना सर्वक्रि यासु प्रवर्तितमित्यर्थः / तत्र पञ्चमहाभौतिकमिति, महान्ति च तानि लोकव्यापकत्वाद् भूतानि च सद्भूतवस्तूनि महाभूतानि / तानि चामूनिपृथिवी कठिनरूपा, आपो द्रवलक्षणाः, तेज उष्णरूपम् , वायुश्चलनलक्षणः, आकाशं शुषिरलक्षणमिति / एतन्मयमेव शरीरं, नापरः शरीरवर्ती तन्निष्पादकोऽस्ति जीव इति विवक्षा / तथाहि-भूतान्येव सन्ति, प्रत्यक्षेण तेषामेव प्रतीयमानत्वात् / तदितरस्य तु सर्वथाऽप्रतीयमानत्वात् / यत्तु चैतन्य भूतेषूपलभ्यते, तद्भूतेष्वेव कायाऽऽकारपरिणतेष्वभिव्यज्यते, मद्याङ्गेषु समुदितेषु मदशक्तिवत् / तथा न भूतेभ्योऽतिरिक्तं चैतन्यं, कार्यत्वात् , मृदो घटवदिति। ततो भूतानामेव चैतन्याभिव्यक्तिर्जलस्य बुबुदाभिव्यक्तिवदिति। अलीकवादिता चैषामात्मनः सत्त्वात् , सत्त्वं च प्रमाणोपपत्तेः / प्रमाणं च सर्वजनप्रतीत जातिस्मरणाऽऽद्यन्यथाऽनुपपत्तिलक्षणमनेकधा शास्त्रान्तरप्रसिद्धमिति / न च भूतधर्मश्चैतन्यं, तद्भावेऽपि तस्याभावाद् , विवक्षितभूताभावेऽपि प्रेताऽऽद्यवस्थायां चैतन्यसदभावाचेति / (पंच य खंधे भणंति केइ ति) पञ्च च स्कन्धान रूपवेदनाविज्ञानसंज्ञासंस्काराऽऽख्यान् भणन्ति केचिदिति बौ-द्धाः। तत्र रूपस्कन्धः पृथिवीधात्वादयो, रूपाऽऽदयश्च / वेदनास्कन्धः पुनः सुखदुःखासुखदुःखेति त्रिविधवेदनास्वभावः / विज्ञानस्कन्धस्तु रूपाऽऽदिविज्ञानलक्षणः / संज्ञास्कन्धश्च संज्ञानिमित्तोद्ग्रहणाऽऽत्मकः प्रत्ययः / संस्कारस्कन्धः पुनः पुण्यापुण्याऽऽदिधर्मसमुदाय इति / न चैतेभ्यो व्यक्तिरिक्तः कश्चिदात्माऽऽख्यः पदार्थोऽध्यक्षाऽऽदिभिरवसीयत इति। तथा-(मणं च मणजीविया वयंति त्ति) न केवलं पञ्चैव स्कन्धान्, मनश्च मनस्कारो रूपाऽऽदिज्ञानलक्षणानामुपादानकारणभूतः, यमाश्रित्य परलोकोऽभ्युपगम्यते बौद्धः, मन एव जीवो येषां ते म
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy