SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ णंदीसरवर 1760 - अभिधानराजेन्द्रः भाग - 4 स्यामुत्तरस्याम् / जी०३ प्रति० / प्रव० / चं० प्र० / सु० / प्र० / स्था० / (अञ्जनकपर्वताः स्वस्थाने उक्ताः) " गंदीसरवरदीवस्राण दीवरस अंतो सत्त दीवा पण्णत्ता / तं जहा-जंबुद्दीवे, धायइखंडे, पुक्खरवरे, वारुणिवरे, सीरवरे, घयवरे, क्खोयवरे। गंदीसरवरस्स णं दीवस्स अंतो सत्त समुद्दा पण्णत्ता / तं जहा-लवणे, कालोए, पुक्खरोदे, वरुणोदे, खीरोदे, घओदे, क्खोओए। स्था०७ ठा०। गंदीसरवरोद-पुं०(नन्दीश्वरवरोद) नन्दीश्वरद्वीपस्याभितः समुद्रे, जी०। णंदीसरवरे णं दीवे गंदीसरवरोदे णामं समुद्दे वट्टे वलयागारसंठाणसंठिए जाव सव्वं तहेव अट्ठो, जहा क्खोदोदगस्स० जाव सुमणसोमणसा य अत्थ दो देवा महिड्डिया० जाव परिवति, सेसं तहेव० जाव तारग्गं / / " णंदीसरवरे णं " इत्यादि / नन्दीश्वरवरं, णमिति पूर्ववत् / नन्दीश्वरवरोदो नाम समुद्रो वृत्तो बलयाऽऽकारसंस्थानसस्थितः सर्वतः समन्तात्सपरिक्षिप्य तिष्ठति / यथैव क्षोदोदकसमुद्रस्य वक्तव्यता, तथैवास्यापि अर्थसहिता वक्तव्यता, नवरमत्र सुमनसोमनसौ च द्वौ देवी वक्तव्यौ, तावतिशयेन स्फीताविति / जी० 3 प्रतिका णंदुत्तर-पु०(नन्दोत्तर) भवनपतीन्द्राणां स्थानीकाधिपतिषु, स्था० 5 ठा०१ उ०॥ णंदुत्तरा-स्त्री०(नन्दोत्तरा) उत्तरपौरस्त्ये रतिकरपर्वते ईशास्य देवेन्द्रस्य कृष्णाया अग्रमहिष्या राजधान्याम् , जी० 3 प्रति० / स्वनामख्याताया शाश्वतनन्दापुष्करिण्याम . स्था० 4 ठा०२ उ० / मन्दरस्य पर्वतस्य रिष्टकूटवास्तव्यायां दिकुमार्याम्, ज०५ वक्षाद्वी० / स्था० / ति। ती० / जी० / आ० म० / स्वनामख्यातायां श्रेणिकमहाराजभार्यायाम् , सा च वीरजिनान्तिके प्रव्रज्य सिद्धा, इत्यन्तकृदशानां सप्तमे वगे तृतीयेऽध्ययने सूचितम्। अन्त०७ वर्ग०१ अ। ती०। णकर-न०(नगर)" चूलिकापैशाचिके तृतीयचतुर्थयोराद्यद्वितीयौ' || 8 | 4 | 325 / / इति गस्य कः / प्रा० 4 पाद / प्रांशुप्राकाबद्ध सन्निवेशे, आचा०१ श्रु०८ अ०६उ०। णक-न०(नासिक्य) नासिकान्त झ्याम् विपा०१ श्रु०१ अ० / प्रश्नः / *नक्र-न। 'नाक ' इति ख्याते जलचरभेदे, प्रज्ञा० 1 पद० / प्रश्न० / मत्स्यभेदे, जी० 1 प्रति०। णक्ख-पुं०(नक्ख)" सेवाऽऽदौ वा"||१२।६६ || इति खद्वित्वम्। प्रा०२ पाद। कररहे, जी०३ प्रति०1 औ० / करजे, मदनाङ्कुशे च। पुं०। न० / हैम० / नखेषु, दे० ना० 4 वर्ग। णक्खण्णणिया-स्त्री०(नखार्च निका) नखहरणिकायाम् ." नक्खन्नणं नरखकटाई "नखार्चन नखहरणिका, सा नखच्छेदनार्थ, कण्टकाऽऽदिशल्योद्धरणार्थ वा गृह्यते / बृ०१ उ०। णक्खत्त-न०(नक्षत्र) ज्योतिष्कभेदे, द०प०। विषयसूची(१) योग इति वस्तुनो नक्षत्रजातस्य क्रमेण चन्द्रसूर्यः सह संपातविषये पञ्च प्रतिपत्तीरुद्भाव्य भगवन्मतनिरूपणम्। (2) यानि नक्षत्राणि प्रत्येक द्वे द्वे, तेषां प्रतिपादनम्। अष्टाविंशतेनक्षत्राणामष्टाविंशतिदेवतानां सामान्यतो नाम निदर्शनम्। (4) जम्बूद्वीपेऽभिजिवर्जितैः सप्तविंशतिनक्षत्रैर्व्यवहारो भवतीति प्रतिपादनम्। (5) येषु नक्षत्रेषुगमनप्रस्थानाऽऽदीनि कार्याणि कर्तव्यानि, येषु नेति, तदुद्घाटनम्। (6) पादोपगमनलोचकर्माऽऽदीनि येषु नक्षत्रेषु कर्तव्यानि वय॑न क्षत्राण्युदस्य तेषां निरूपणम्। (7) क्षिप्रमृदुसंज्ञकानि स्वाध्यायाऽऽदिनक्षत्राणि / (8) तपःकर्मोपकरणगणसंग्रहनक्षत्रप्ररूपण करणप्ररूपणं च। (6) ज्ञानवृद्धिकराणां नक्षत्राणां निदर्शनम् / (10) प्रतिनक्षत्रं मुहूर्तपरिमाणविचारे चन्द्रेण सार्द्ध नक्षत्रयोगप्रति पादनम्। (11) तथैव सूर्येणापि साकं तदभिधानम् / (12) नक्षत्राणामादानविसर्गपरिज्ञाननिमित्तनिरूपणम् / (13) चन्द्रसूर्ययोगे नक्षत्रशोधनपरामर्शः। (14) यावन्ति भागानि नक्षत्राणि चन्द्रेण सह युज्यन्ते, तेषां प्रतिपा दनम्। (15) यानि प्रमदयोगीनि नक्षत्राणि, तेषामभिधानम्। (16) यावन्ति नक्षत्राणि यावन्ति भागानि पूर्णिमाऽमाभ्या, तत्परामर्शः। (17) यद नक्षत्र यावत्तारं भवति, तन्निर्देशः / (18) यावन्ति नक्षत्राणि स्वयमस्तंगमनाहोरात्रपरिसमापकतया यं मासं नयन्ति, तन्निरूपणम्। (16) येषां नक्षत्राणां या देवतास्तासामभिजिन्नक्षत्रत उत्तराषाढापर्यन्त विशिष्य विवेचनम्। (20) नक्षत्राणां गोत्राणि। (21) नक्षत्रेषु यानि भोजनानि, तन्निरूपणम्। (22) यन्नक्षत्रं यद्द्वारिक, तत्प्रदर्शनम्। (23) नक्षत्रविचयनिदर्शनम्। (24) सायं प्रातश्च नक्षत्रचन्द्रयोगविचारः। (25) पूर्णिमासु चन्द्रनक्षत्रयोगस्य सूर्यनक्षत्रयोगस्य च प्ररूपणम्। (26) यस्मिन देशे यन्नक्षत्रं यावता कालेन भूयश्चन्द्रेण सह सूर्येण वा साकं योगमुपागच्छति, तावतः कालस्य प्ररूपणम्। (27) नक्षत्राणां संस्थानानि। (28) नक्षत्राणामन्तर्बहिश्च चारप्रतिपादनम् / (1) तत्संख्याता जोए ति वत्थुस्स आवलियनिवाते आहिते ति वदेजा। ता कहं ते जोगे ति वत्थुस्स आवलियनिवाते आहिते ति वदेजा ? तत्थ खलु इमाओ पंच वडिवत्तीओ पण्णत्ताओ / तत्थे गे एवमाहं सुता सवे हि णं णक्खत्ता कत्तिवादीआ भरणीपज्जवसिआ आहिते ति वदेजा, एगे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy