SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ // श्री वीतरागाय नमः // अभिधानराजेन्द्रः / नमिऊण वद्धमाणं, सारं गहिऊण आगमाणं च / अहुणा चउत्थभागं, वोच्छं अभिहाणराइंदे ||1|| जकार ज पुं० (ज) जकारो व्यञ्जनवर्णभेदः स्पर्शसंज्ञकः, तस्योच्चारणस्थानं तालु, आभ्यन्तरप्रेयत्नः जिह्वामध्यभागेन तालुस्पर्शः। बाह्यप्रयत्नाश्च घोषसंवारनादाः, अल्पप्राणश्च ।वाच०। जिजन-जुवाडः / मृत्युञ्जये, जन्मनि, पितरि, जनार्दने, त्रि० / विषे, मुक्तौ, तेजसि, पिशाचे, वेगे, जेतरि। वाच० "जः पुमान् विजये मरौ, विस्तरे मत्सरे जने // 24 // जस्तृयाविरते शब्दे, जा स्त्रियां देववाहिनी। योनिः समुद्रवेला च, जं नपुंसकमम्बुनि' / / 25 / / एका० / गुरुमध्ये प्रान्तयोलघुद्वययुक्ते छन्दःशास्त्रप्रसिद्धे (151) त्रिवर्णे जगणे च। वाच०। *य त्रि० "यकारः पुंसि यवनो-पमे, दातरि, मातरि / / 70 / / त्यागावयवयोः शिष्ये, विनये कल्पपादपे / सा स्त्रियामनसूयायां, शोभालक्ष्मयां च निर्मितो // 71 / / नपुसंक यकारस्तु यशोरूपकयोर्भवेत्' / इत्यादि। एका०। *यद् त्रि० यज अदि-डिच / 'जो' इत्येवं बुद्धिविशेषविषये, वाच०। अनिर्दिष्टनिर्देश्ये, नं०। आ० म०नि० चू०। 'जे त्ति वा से त्ति वा के त्ति वा एवमादिनिवेसवायगा होति। जेकारस्स निद्देस-निदरिसणं, जे असंतएण अब्भक्खाणेणं अब्भक्खाइ' इत्यादि। नि० चू० / "जेगारो पुण अणिद्दिद्ववायगुद्देसे, जहा तेण च जं च पडुचेत्या-दि। अहवा-जहा इमो चेवजेगारो उस्सग्गऽववायचिएण पडिसेवियं वत्तिन निट्टि गुरुं लहुं वा जयणाए, जयणाहि वा, तेण जेगारेण निद्देसा कृतेत्यर्थः / अहवा-जेकारेण अनिद्दिट्ठ-भिक्खुस्स निदेसो कतो"। नि० चू०२० उ० / यदित्युद्देशः / आव०४ अ०। जइ पुं० (यति) यत्-इन् / यतते चारित्रं प्रति प्रयतो भवतीति यतिः / चरणोद्यते साधौ, औ० / यतते उत्तरगुणेषु विशेषत इति यतिः। विचित्रद्रव्याऽऽद्यभिग्रहाऽऽद्युपेते साधौ, रा०ातपस्विनि साधौ, आव०१ अ०1 साधौ, दर्श०४ तत्त्व / प्रयत्नवति, द्वा०६६ द्वा०। 'यती' प्रयत्ने, "जयमाणो जई होइ" नि० चू०२० उ० यतमानो भावतस्तथा तथा गुणेषु यतिर्भवेत्। द्वा०५ द्वा०। धर्मक्रियासु प्रयत (प्रवर्त) माने, भ०६ श०३३ उ०। ओघ०। प्रव्रजिते, पं०व०२ द्वार। नि० चू० / गृहीतप्रव्रज्यो यतिरुच्यते। तथा च धर्मबिन्दुः- "एवं यः शुद्धयोगेन, परित्यज्य गृहाऽऽश्र-मम्। संयमे रमते नित्यं, स यतिः परिकीर्तितः // 1 // " ध०३ अधि० / संवासानुमतेरपि विरते, क० प्र० / मुनौ, पञ्चा०१ विव०। संयते, दश०३ अ०। उत्तमाऽऽश्रमिणि, द्वा०२६ द्वा०। ध०। "ब्रह्मचारी गृहस्थश्च, वानप्रस्थो यतिस्तथा।" इति लोक प्रसिद्धचतुर्थाऽऽश्रमिणि, नि०३ वर्ग / यम्यते जिह्वा यत्र। यम-क्तिन / छन्दोग्रन्थविख्याते जिह्वाया विश्रामस्थाने उच्चारणकालविच्छेदे, स्त्री० / सा च "क्वचित् छन्दस्यास्ते यतिरभिहिता पूर्वकृतिभिः / पदान्ते सा शोभा व्रजति पदमध्ये त्यजति च।' इत्याधुक्त्या, सुप्तिडन्तरूपपदान्ते एव छन्दोग्रन्थानुसारेण जिह्वाया विश्रामरूपोचारणाभावरूपा। विधवाया, रागे, सन्निधौ, पाठविच्छेदे, निकारे, विष्णौ, वाद्याङ्गप्रबन्धभेदे च / यत् -परिमाणे डतिः। यत्परिमाणे, त्रि० / वाच० स्था०। *यतिन् पुं० यम-भावे क्तः। यतं यमन, यतमनेन इनिः। संन्यासिनि परिव्राजके, विधवायां, स्त्री०। डीप् / वाच० / विच्छेदे, आ० म०प्र०। विरती, अनु०।''ज्ञेया सकामा यतिनाम'' इति योगशास्त्रे हैमप्रयोगः। *जयिन् त्रि० जयवति, औ०। *जविन् त्रि० वेगवति, औ०। *यदि अव्य० यद् णिच् इन् णिलोपः / पक्षान्तरे, संभावनायां, गर्रयां, विकल्पे च / वाच० / अभ्युपगमे, नि० चू० 1 उ० / जी01 पञ्चा०। आव० / आ० म०। विशे०।यदीतिपराभ्युपगमसंसूचकः / दश०१अ०। जइअव्यन० (यतितव्य) कार्येप्रयन्ते, पं०व०१द्वार। "जइअव्वं जाया" प्राप्तेषु संयमयोगेषु प्रयन्तः कार्यः / भ०६ श० 33 उ० / ऐहिकाऽऽमुष्मिकफलप्राप्त्यर्थिना सत्त्वेन प्रवृत्यादिलक्षणः प्रयत्नः कार्यः। प्रयतितव्ये, सूत्र०१ श्रु०५ अ०१ उ०। कार्ये उद्यमे, पं०५०१ द्वार। घटितव्य, नि० चू०११ उ०। जइकिचन० (यतिकृत्य) साधोः कर्तव्ये, पञ्चा०१२विव०। साध्वनुष्ठाने, जीवा० 25 अधि०। जइच्छा स्त्री० (यदृच्छा) यद्-ऋच्छ-अ-टाप / स्वातन्त्र्ये स्वैरतायां च। 'यदृच्छालाभसंतुष्ट" वाच० / अनभिसंधिपूर्विकार्थप्राप्ता, (आचा०) यदृच्छा तोऽपि नास्तित्वमात्मनः, का पुनर्यदृच्छा ? अनभिसंधि-पृर्विकाऽर्थप्राप्तिर्पदृच्छा। 'अतर्कि तोपस्थितमेव सर्व, चित्रं जनानां सुखदुःखजातम् / काकम्य तालेन तथाऽभिघातो, न बुद्धि पूर्वोऽव वृथाऽभिमानः / / 1 / / सत्यं पिशाचस्य वने वसामो, भेरी कराग्रैरपि न स्पृशामः / यदृच्छया सिद्ध्यति लोकयात्रा, भेरी पिशाचा: परिताडयन्ति" // 2 // यथा काकतालीयमबुद्धि पूर्वकं, न काकस्य बुद्धिरस्तिमयि तालं पतिष्यति, नापि तालस्याभिप्रायः - काकोपरि पतिष्यामि, अथ तत्तथैव भवति, एवमन्यदप्यतर्कि तोपगतम जाकृषाणीयमातुरभेषजीवमन्धकण्टकीयमित्यादि द्रष्टव्यम् / एवं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy