SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ठाणठिय 1717 - अभिधानराजेन्द्रः भाग-४ ठि तत इत्यर्थः / निष्कारणिकोऽतऊर्द्धमुच्यते, न द्विविधः (चइओ) त्याजितः विषयो ' वसहि ' शब्दे वक्ष्यते) सारणवारणाऽऽदिभिस्त्याजितः; आहिण्डकः-अगीतार्थश्चकस्तूपाऽs - ठाणाइगा-स्त्री०(स्थानायतिका) ऊर्ध्वस्थायाम् , बृ० / नो कल्पते दिदर्शनप्रवृत्तः / / 183 // निर्गन्थ्याः स्थानायतयो भवितुं स्थानायतं नामोर्द्धस्थानरुपमायतं तत तावत् त्याजित उच्यते स्थानं, तद्यस्मामस्ति सा स्थानायतिका / बृ०५ उ०। जह सागरम्मि मीणा, संखोभं सागरस्स असहंता। *स्थानादिगा-स्त्री. ऊर्ध्वस्थायाम् , केचित्तु ' ठाणाइगा ' इति णिति तओ सुहकामी, निग्गयमेत्ता विणस्संति / / 154 / / / पठन्ति / तत्रायमर्थः-सर्वेषां निषदनाऽऽदीनां स्थानानामादिभूतयथा सागरे समुद्रे, मीना मत्स्याः , संक्षोभं सागरस्य असहमानाः, मूर्द्धस्थानमतः स्थानानामादौ गच्छतीति स्थानाऽऽदिगं तदुच्यते, निर्गच्छन्ति, ततः समुद्रात् , सुखकामिनः सुखाभिलाषिणः, नि तद्योगादार्यिकाऽपि स्थानाऽऽदिगेति ध्यपदिश्यते / बृ०५ उ०। (एतच्च' गतमात्राश्च विनश्यन्ति // 184 // आसन ' शब्दे द्वितीयभागे 470 पृष्ठे उक्तम् ) एवं गच्छसमुद्दे, सारणवीईहिँचाइया संता। ठाणाइय-पुं०(स्थानातिद) स्थानं कायोत्सर्गाऽऽदिकमतिशयेन ददाति प्रकरोति अतिगच्छति वेति। स्था०७ ठा० / भ०। कायोत्सर्गकारिणि, थिति तओ सुहकामी, मीणा व जहा विणस्संति।। 155 / / / धर्मधर्मिणोरभेदोपचारात् कायक्लेशभेदे च / स्था०७ ठा०। एवं गच्छसमुद्रे सारणवारणा एव वीचयः, ताभिस्त्याजिताः सन्तो *स्थानातिग-पुं० कायक्लेशभेदे, स्था० 7 ठा०। निर्गच्छन्ति, ततो गच्छात् , सुखाभिलाषिणो, मीना इव मीना यथा विनश्यन्ति / उक्त त्याजितद्वारम् / / 185 / ओघ०। (आहिण्डकस्तु' *स्थानायतिक-पुं० कायक्लेशभेदे, स्था०७ ठा०। आहिंडग' शब्दे द्वितीयभागे 527 पृष्ठ प्रतिपादितः) ठाणायय-न०(स्थानाऽऽयत) ऊर्ध्वस्थानरूपे आयतस्थाने, बृ०५ उ०। ठाणणिउत्त-त्रि०(स्थाननियुक्त) स्थाने पदे नियुक्तो व्यापारितः ठाणि(ण)-पुं०त्रि०(स्थानिन् ) स्थानानि विद्यन्ते येषां ते स्थानिनः / स्थाननियुक्तः / प्रवर्तक स्थविरगणावच्छेदकेषु, ग०१ अधि०। स्थानवत्सु, सूत्र०१ श्रु० 2 अ०। सामान्यसाधौ, ध०३ अधि०। ठाणुकुडुय-त्रि०(स्थानोत्कुटुक) स्थानमासनमुत्कुटुकमाधारे पुठाणतिग-न०(स्थानत्रिक) स्थानत्रये,ध०। पिण्डग्रहणं कुर्वता स्थानत्रयं तालगनरूपं यस्यासौ स्थानोत्कुटुकः / आसनाभिग्रहविशेषवति, भ० परिहरणीयम् / तद्यथा-आत्मोपघाति, संयमोपधाति, प्रवचनोपधाति २श०१ उ०। वेति। ध०३ अधि० ठाणुप्पइयमह-पुं०(स्थानोत्पातिकमह) स्वनामख्याते अपूर्व ठाणपडिमा-स्त्री०(स्थानप्रतिमा) स्थानं कायोत्सर्गाऽऽद्यर्थ आश्रयः, उत्सवविशेषे, बृ० 1 उ०। तत्र प्रतिमा स्थानप्रतिमा। स्थानविषयके तथाऽभिधेऽभिग्रहे, " चत्तारि ठावण-न०(स्थापन) आरोपणे, पो० 12 विव० / धारणे, पञ्चा० 13 ठाणप्पडिमा / " (स्था०) स्थान कायोत्सर्गाऽऽद्यर्थ आश्रयः, तत्र विव०। प्रतिमाः स्थानप्रतिमाः। तत्र कस्यचिद् भिक्षोरेवंभूतोऽभिग्रहो भवति- ठावणा-स्त्री०(स्थापना) निक्षेपे, न्यासे, स्था० 10 ठा०। प्रतिष्ठायाम् , यद्यहमचित्तं स्थानमुपाश्रयिष्यामि, तत्र चाऽऽकुञ्चनप्रसारणाऽऽदिकां बृ० / प्रतिष्ठा स्थापना स्थानं व्यवस्था संस्थितिः स्थितिरवस्थानम् , क्रियां करिष्ये, तथा किञ्चिदचित्तं कुड्यादिकमवलम्बयिष्ये, तथा तत्रैवं / अवस्था चैकार्थिकानि पदानि। बृ० 5 उ० / स्तोकं पादविहरणं समाश्रयिष्यामीति प्रथमा प्रतिमा / द्वितीया तु ठावित्ता-त्रि०(स्थापयितृ) स्थापनशीले, स्था० 3 ठा०१ उ०। आकुञ्चनप्रसारणाऽऽदिक्रियामवलम्बनंच करिष्ये, नपादविहरणमिति / ठिअलेस्स-न०(स्थितलेश्य) लेश्यभेदे, स्था० 3 ठा०४ उ०। (अर्थस्तु तृतीया तु आकुञ्चनप्रसारणमेव, नालम्बनपादविहरणे इति / चतुर्थी 'बालमरण 'शब्दे वक्ष्यते) पुनर्यत्र त्रयमपि न विद्यते। स्था०४ ठा०३ उ०। ठिइ-स्त्री०(स्थिति) अवस्थाने, आव० 4 अ० / विशे० / श्रा० / बृ० / ठाणपरिणाम-पुं०(स्थानपरिणाम) परिणमनं परिणामः, तत्तद्भा स्थाने, स्था० 5 ठा०३ उ० / जीतं स्थितिः कल्पो व्यवस्था समयो वगमनमित्यर्थः / यदाह-परिणामो ह्यर्थान्तराऽऽगमनं, न च सर्वथा मर्यादति हि पर्यायाः / नं० / दर्शक।" दुविहा लिई पण्णत्ता / तं जहाव्यवस्थान, न च सर्वथा विनाशः। परिणामभेदे, स्था० 10 ठा०। कायडिई चेव, भावडिई चेव।" स्था० 2 ठा०३ उ०। आव० / आ० ठाणभट्ठ-त्रि०(स्थानभ्रष्ट) स्थानाच्चारित्राद् , गुरुकुलाऽऽवासाऽऽ चू० / (व्याख्या कप्पट्टिइ' शब्दे तृतीयभागे 233 पृष्ठ प्रदर्शिता) स्थितिः दिकात् , सिद्धान्तव्याख्यानरूपाद्वा सूत्रप्ररूपणेन भ्रष्ट, दुष्टाचारे च। तं०। प्रकल्पमवस्थान विकल्पनमित्येकार्थम् / स्था० 4 ठा०३ उ० / ठाणरय-त्रि०(स्थानरत) कायोत्सर्गकारिणि, आचा०२ श्रु०२ अ०३ उ०। स्वभावव्यवस्थायाम् द्वा० 21 द्वा० / क्रमे, स्था० 4 ठा० 1 उ० / आयुषि, ठाणविच्छुय-न०(स्थानवृश्चिक) सम्मूछिमनपुंसकजीवभेदे, प्रज्ञा० 1 भ० 14 श० 5 उ० / प्रश्न० / तद्भवशक्ते आयुषि, कल्प० 6 क्षण। पद०। नैरयिकाणाम्ठाणसत्तिक्कय-पुं०(स्थानसप्तैकक) आचाराङ्गस्य द्वितीयश्रुतस्कन्धे / नेरइयाणं भंते ! केवइयं कालं ठिई पण्णत्ता ? गोयमा ! जहसप्तककानां प्रथमे, आचा० 2 श्रु०२ चूं० / स्था० / (अत्रत्यः सर्वो / नेणं दस वाससहस्साइं, उक्कोसेणं तेत्तीसं सागरोवमाइं।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy