________________ ठाण 1696 - अभिधानराजेन्द्रः भाग - 4 ठाण ए अगडेसु तलाएसु नदीसु वा अनाणत्ता सव्वलोएपरियावन्नगा पण्णत्ता समणाउसो ! कहिणं भंते ! बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सट्ठाणेणं अंतोमणुस्सखेत्ते अड्डाइजेसु दीवसमुद्देसु निव्वाघाए पन्नरससु कम्मभूमीसु वाघायं पडुच्च पंचसु महाविदेहेसु / एत्थ णं बादरतेउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं ठाणा पण्णत्ता / उववाएणं लोयस्स असंखेजइभागे, समुग्घाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे। कहिणं भंते ! बादरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता? गोयमा ! जत्थेव बादरतेउकाइयाणं पञ्जत्तगाणं ठाणा, तत्थेव बादरतेउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता / उववाएणं लोयस्स दोसु उड्ढकवाडेसु तिरियलोयतट्टे य, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे। कहि णं भंते ! | सुहुमतेउकाइयाणं पञ्जत्तगाणं अपज्जत्तगाणं य ठाणा पण्णत्ता? गोयमा ! सुहुमतेउकाइयाणं जे पज्जत्तगा अपनत्तगाय, ते सव्वे / एगविहा अविसेसा अनाणत्ता सव्वलोए परियावन्नगा पण्णत्ता समणाउसो ! कहिणं भंते ! बादरवाउकाइयाणं पजत्तगाणं ठाणा पण्णत्ता ? गोयमा ! सहाणेणं सत्तसु घणवाएसु, सत्तसु घणवायबलएसु, सत्तसु तणुवाएसु सत्तसु तणुवायबलएसु,अहोलोए पायालेसु भवणेसु भवणपत्थडेसु भवणच्छिद्देसु भवणनिक्खुडे सु निरएसु निरयावलियासु निरयपत्थडे सु निरयच्छिद्देसु निरयनिक्खुडेसु, उङ्कलोए कप्पेस विमाणेसु | विमाणावलियासु विमाणपत्थडेसु विमाणच्छिद्देसु विमाणनिक्खुडेसु, तिरियलोएसु पाईणदाहिणउदीणेसु सवेसु चेव लोगागासच्छिद्देसु लोगनिक्खुडेसु य / एत्थ णं बादरवाउकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेजेसु भागेसु,समुग्घाएणं लोयस्स असंखेजेसु भागेसु,सट्ठाणेणं लोयस्स असंखेन्जेसु भागेसु / कहिणं भंते ! बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरवाउकाइयाणं पज्जत्तगाणं,तत्थेव बादरवाउकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता। उववाएणं सव्वलोए, समुग्धाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेजेसु भोगेसु / कहि णं भंते ! सुहुमवाउकाइयाणं पज्जत्ता-पञ्जत्ताणं ठाणा पण्णत्ता? गोयमा! सुहुमवाउकाइयाणं जे पज्जत्ता अपज्जत्ता य, ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावन्नगा पण्णत्ता समणाउसो ! कहि णं भंते ! बादरवणस्सइकाइयाणं पजत्तगाणं ठाणा पण्णता ? गोयमा ! सहाणेणं सत्तसु घणोदहीसु सत्तसु धणोदहिबलएसु, अहोलोए पायालेसु भवणेसु भवणपत्थडेसु, उडलोए कप्पेसु विमाणेसु विमाणावलियासु विमाणपत्थमेसु, तिरियलोए अगडेसु तलागेसु नदीसु दहेसु वावीसु पुक्खरिणीसुदीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु / एत्थ णं बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा पण्णत्ता / उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोगस्स असंखेज्जइभागे / कहि णं भंते ! बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! जत्थेव बादरवणस्सइकाइयाणं पज्जत्तगाणं ठाणा, तत्थेव बादरवणस्सइकाइयाणं अपज्जत्तगाणं ठाणा पण्णत्ता / उववाएणं सव्वलोए, समुग्घाएणं सव्वलोए, सट्ठाणेणं लोयस्स असंखेज्जइभागे / कहि णं भंते ! सुहुमवणस्सइकाइयाणं पज्जत्तगाणं अपज्जत्तगाण य ठाणा पण्णत्ता ? गोयमा ! सुहुमवणस्सइकाइया जे पज्जत्तगा जे अपज्जत्तगाय, ते सव्वे एगविहा अविसेसा अनाणत्ता सव्वलोयपरियावण्णगा पण्णत्ता समणाउसो ! कहि ण भंते ! बेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उड्डुलोए तदेकदेसभागे, अहोलोए तदेकदेसभागे, तिरियलोए अगडेस तलाएस नदीस वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु। एत्थ णं बेइंदियाणं पञ्जत्तापजत्तगाणं ठाणा पण्णत्ता। उववाएणं लोयस्स असंखेज्जइभागे, समुग्घाएणं लोयस्स असंखेज्जइभागे, सट्ठाणेणं लोयस्स असंखेजइभागे / कहिणं भंते ! तेइंदियाणं पज्जत्तापज्जत्तगाणं ठाणा पण्णत्ता ? गोयमा ! उङ्कलोए तदेकदेसभाए, अहोलोएतदेकदेसभाए, तिरियलोए अगडेसु तलाएसु वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु बिलपंतियासु उज्झरेसु निज्झरेसु चिल्ललेसु पल्ललेसु वप्पिणेसु दीवेसु समुद्देसु सव्वेसु चेव जलासएसु जलट्ठाणेसु / एत्थ णं तेइदियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता / उववाएणं लोयस्स असंखेज्जइभागे, समुग्धाएणं लोयस्स असंखेजइभागे, सट्ठाणेणं लोयस्स असंखेज्जइभागे / कहिणं भंते ! चउरिंदियाणं पज्जत्तापज्जत्ताणं ठाणा पण्णता ? गोयमा ! उड्डलोए तदेगदेसभाए, अहोलोए तदेगदे सभागे, तिरियलोए अगडे सु तलाएस वावीसु पुक्खरिणीसु दीहियासु गुंजालियासु सरेसु सरपंतियासु सरसरपंतियासु णिज्झरेसु उज्झरेसु चिल्ललेसु पल्ललेसु बप्पि