________________ (27) घण्टापथः। इति कृत्वा लिप्यन्ते आरम्भदोषेणाऽऽहारकरणक्रियाफलेनेति / लौकिका अप्याहुः-"क्रयेण क्रायको हन्ति, उपभोगेन खादकः। घातको वधचित्तेन, इत्येष त्रिविधो वधः।।१॥" अत्र प्रतिविधीयते-"वासइन तणस्स कए, न नणं वड्डइ कए मयकुलाणं / न य रुक्खा सयसाहा, फुल्लंति कए महुयराणं / / 103 // " पुनरपि चोदको वदति-इह यदुक्तं-- वर्षति न तृणार्थमित्यादि / तदसाधु / यतः-"अग्गिम्मि हवी हूयइ, आइयो तेण पीणिओ संतो। वरिसइ पयाहिएण, तेणोसहिओ परोहंति // 104 // " अत्र पुनः प्रतिविधीयते-यद्येवं, किंदुर्भिक्षं जायते? यतः तद्धविः सदा हूयत एव, ततश्च कारणाविच्छेदेन कार्यविच्छेदोऽयुक्त एव / अथ भवेद् दुर्नक्षत्रं, दुर्यजनंवा? अत्राप्युत्तरम्-किंजायते सर्वत्र दुर्भिक्षम्, नक्षत्रस्य दुरिष्टस्य वा नियतदेशविषयत्वात्. सदैव सद्यज्वनां भावात्? उक्तं च--"सदैव देवाः सद्गावो, ब्राह्मणाश्च क्रियापराः। यतयः साधवाश्चैव, विद्यन्ते स्थितिहेतवः।।१।।" साम्प्रतं परामिप्रायः प्रदर्श्यते--"कस्सइ बुद्धी एसा, वित्ती उवकप्पिया पयावइणा / सत्ताणं तेण दुमा, पुप्फती महुयरिगणट्ठा // 108||" अत्र प्रतिविधीयते- "तं पभवइ जेण दुभा, नामागोयस्स पुव्वविहियस्स / उदयेणं पुप्फफलं, निवत्तइंती इमं चऽन्नं ||106 // अत्थि बहू वणसंडा, भमरा जत्थन उति नवसंति। तत्थ वि पुप्फति दुमा, पगई एसा दुभगणाणं / / 110 // " अत्रोच्यते यदि प्रकृतिः, किमिति पुनः सर्वकालं न प्रयच्छन्ति पुष्पफलम्, यन्नियते एव काले पुष्प-- फलं ददति; अत एव एषा पादपाना प्रकृतिर्यद् ऋतुसमये वसन्ताऽऽदावागते सति वृक्षसंघाताः पुष्यन्ति, तथा फलं च कालेन बध्नन्ति, तदर्थानभ्युपगते तु नित्यप्रसङ्गः। साम्प्रतं प्रकृतेऽप्युक्तार्थयोजनामुपन्यस्यति-"किंतु गिही रंधती, समणाणं कारणा अहासमये। मासमणा भगवंतो, किलामएजा अणाहारा // 113 // " अत्राऽऽहन ह्येते हिरण्यग्रहणाऽऽदिनाऽस्माकमनुकम्पां कुर्वन्ति इति मत्वा भिक्षादानार्थ पाक निर्वर्तयन्त्यतः श्रमणानुकम्पानिमित्तं, तथा सामान्येन पुण्यनिमित्तं च गृहनिवासिन एव पाकं कुर्वन्ति / नैतदेवम् / यतः कान्तारे दुर्भिक्षे, ज्वराऽऽदौ महति समुत्पन्ने रात्रौ श्रमणाः सर्वाऽऽहारं न भुञ्जते, अथ किमित पुनर्गृहस्थास्तत्रापि आदरतरेण राध्यन्ति, अतः प्रकृतिरेषा गृहिणां वर्तते यद् गृहिणो ग्रामनगरनिगमेषु राध्यन्ति आत्मनः परिजनस्यार्थाय, तत्र श्रमणाः तपस्विनः परार्थमारब्धं परार्थ च निष्ठितं धूमरहितमाहा-रमेषन्ते मनोयोगाऽऽदीना संयमयोगानां वा साधनार्थम्। "ण हणइण हणावेइ, हणतणाणुजाणइ। न किणइन किणावेइ, किणतं नाणुजाणइ / न पयइ न पयावेइ, पयंतं नाणुजाणइ / ' एताभिनवकोटिभिः परिशुद्ध, तथोद्गमोत्पादनैषणाशुद्धम्-"वेयण वेयावचे, इरियट्टाएय संजमट्ठाए। तह पाणवित्तियाए, छट्ठ पुण धम्मचिंताए।।१।।" इति षट्स्थानरक्षणार्थं भवान्तरे प्रशस्तभावनाऽभ्यासादहिंसाऽनुपालनार्थच भुञ्जते। किच-"अवि भमरमहुपरिगणा, अविदिन्नं आवियंति कुसुमरसं। समणा पुण भगवंतो, नादिन्नं भोत्तुमिच्छति॥१२६॥" 'जह कुमगणा उ तह नगरजणवया पयणपायणसहावा / जह भमरा तह मुणिणो, नवरि अदत्तं न भुंजंति॥१३२।। कुसुमे सहावफुल्लं, आहारंति भमरा जह तहा उ। भत्तं सहावसिद्धं, समणसुविहिया गवेसंति॥१३३।।'' | 'तम्हा दयाइगुणसुट्ठिएहिँ भमरोव्व अवहवित्तीहिं। साहूहिं साहिओत्ती, उक्किट्ठ मंगलं धम्मो // 137 // " 'पडिपुण्णधम्मवियलत्त णेण इह अंतरायवियराओ। जीवाण हुँति णियमा,तो जत्तो तत्थकायव्वो॥१॥" लब्भइ सुरसामित्तं, लब्भइ पहुअत्तणं न संदेहो। इक्को नवरिनलब्भइ, जिणिंदवरदेसिओ धम्मो / / 1 / / धम्मो पवित्तिरूवो, लब्भइ कइया वि निरयदुक्खभया / जो नियवसुस्सहावो, सो धम्मो दुल्लहो लोए / / 2 / / नियवत्थुसवणधम्म, दुल्लह वुत्तं जिणिंदआणा या अंतप्फासणमेग-त्त हुति के सिंचि धीराणं / / 3 / / जउ धम्माउ सोहाग,धम्मेणं हृति सयलरिद्धीओ। धम्मेणं पवररूवं, संविग्गए भणियं / / 1 / / " तथा च"भद्दा सयलं किरियं, कुणति मुणिणो सिवत्थमेव सया।तं पुण लब्भइ गयसय-लरागदोसेण धम्मेण // 13 // " किञ्च- "धम्मेण सरागेण उ, लब्भइ सग्गाइयं फलं सो वि। जायइ परंपराए नियमेणं सुक्खहेउ त्ति // 14 // " धर्मस्य मोक्षकारणत्वमित्थमामनन्ति जैनप्रौढा:- "जे धम्म सुद्धमवखंति, पडिपुण्णमणेलिसं। अणेलिसस्स जं ठाणं, तस्स जम्मकहा कओ? ||16|" तथोक्तम्-“दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ् कुरः / कर्मबीजे तथा दग्धे, न रोहति भवाड्कुरः / / 1 / / " किञ्चान्यत्- "कओ कयाइ मेधावी, उप्पजति तहागया। तहागया अपडिपुन्ना, चक्खूलोगस्सऽणुत्तरा // 20 // " केवलि-प्रज्ञप्तस्य धर्मस्य श्रवणताऽपि दुर्लभा सामान्यलोकस्य। यतोऽवा–चि "सुलहा सुरलोयसिरी, रयणायरमेहला मही सुलहा। निव्वुइसुहजणियरुई, जिणवयणसुई, जए दुलहा / / 1 / / '' श्रुतस्य वा श्रद्धानता दुर्लभा। उक्तंच-''आय सवणलद्धं, सद्धा सवण-दुल्लहा। सोचा नेयाउयं मागं, बहवे परिभस्सइ ||1 // " "भक्ष्या भक्ष्यविवेकाच, गम्यागम्यविवेकतः। तपोदयाविशेषाच, सधर्मो व्यवतिष्ठते॥१॥" इत्यलंबहुविस्तरोपन्यासेना प्रकृतमनुसरामःइह हि दुरन्तानन्तचतुरन्तासारविसारिसंसारापारपारावारे निमज्जता भव्यजन्तुना जिनप्रवचनप्रतीतचोल्लकाऽऽदिदशनिदर्शनदुष्प्रापां कथमपि प्रशस्तसमस्तमनुजजन्माऽऽदिसामग्रीमवाप्य भवजलधिसमुत्तरणप्रवणप्रवहणस्वधर्मसद्धर्मविधाने प्रयत्नो विधेयः / यदवादि'भवकोटीदुष्प्रापाम्, अवाप्य नृभवाऽऽदिसकलसामग्रीम्। भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ||1 // " कामार्थयोस्तु बाधायामपि धर्मो रक्षणीयः,धर्ममूलत्वादर्थ-कामयोः। उक्तं च-"धर्मश्चन्नावसीदेत, कपालेनापि जीवतः। आढ्योऽस्मीत्यवगन्तव्यं, धर्मवित्ता हि साधवः // 1 // " अथवा धर्मावाप्तौ कामार्थयोः क्षतिरत्यादरणीया- "जाव न दुक्खं पत्ता, माणभंसंच पाणिणो पायं। ताव न धम्मं गेण्हंति भावओ तेयलिसुयव्व।।१।।" अथवा-"नेह लोके सुखं किञ्चिच्छादितस्याहसा भृशम् / मितं च जीवितं नृणां तेन धर्मे मतिं कुरु // 1 // '' प्रक्रान्तमेव समर्थयन्नाह- "जरा जाव न पीडेइ, वाही जाव न वड्डइ। जार्विदिया न हायंति, ताव धम्म समायरे // 36 // " "ते धन्ना जे धम्म, चरित जिणदेसियं पयत्तेणं / गिडिपासबन्धणाओ, उम्मुक्का सव्वभावेणं // 1 // " तथाहि"निर्वाणाऽऽदिसुखप्रदे नरभवे जैनेन्द्रधर्मान्विते, लब्ध स्वल्पमचारु कामजसुखं नो सेवितुंयुज्यते।