SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ जोसियंग 1658 - अभिधानराजेन्द्रः भाग-४ ज्झर जोसियंग-न०(योषदङ्ग) स्त्रीणासङ्गे, तथा चोक्तम्- " कार्येऽ- प्रगुणीभूतो यः स योधसज्जः। योधानां युद्धार्थं प्रगुणीभूते, जी०३ प्रति० / पीषन्मतिमा-निरीक्षते योषिदङ्गमस्थिरया। अस्निग्धया दृशाऽव-ज्ञया जोहट्ठाण-न०(योधस्थान) आलीढाऽऽदिके युद्धकालभवे योधाह्यकुपितोऽपि कुपित इव // 1 // " सूत्र०१ श्रु०४ अ०१ उ०। नामङ्गविन्यासविशेष, स्था० 1 ठा० / तानि च- " लोयप्पवाए पंच जोसियाण-अव्य०(जोषित्वा) प्रीतयित्वेत्यर्थे, व्य०७ उ०। ठाणाणि / तं जहा-आलीढं, पचालीढ, वइसाह, मंडलं, समपादं / " जोह-पुं०(योध) युध्यति शत्रून प्रतिसंहरतीति योधः / युद्धं कृत्वा शत्रूणां आ० म०१ अ०२ खण्ड। " एयाणि पंच ठाणाणि लोयप्पवाएण जेतरि, उत्त०१४ अ० / शूरपुरुष, "जोहाण य उप्पत्ती। " योधानां सयणकरणछट्टाणि ति।" आ० म०१अ०२ खण्ड। आ० चू०। उत्त०। शूरपुरुषाणाम् / स्था० 10 ठा० / सुभटे," यथा योधैः कृतं युद्धम्।" तथा च योधाऽऽदिस्थानप्रतिपादनार्थमाहअष्ट०१५ अष्ट०। तेच भटेभ्यो विशिष्टतराः सहस्रयोधाऽऽदयः। औ०। आलीपच्चलीढे, वेसाहे मंडले य समपाए। भ० / रा०। ज्ञा०। सूत्र०।" सावरणो विहुच्छलिज्जइ जोहो।" बृ०१ योधानां स्थानं पञ्चविधम् / तद्यथा-आलीढं, प्रत्यालीढं, वैशाखं, उ० / सहस्रयोधित्वाभावेऽपि योधित्वमिदानीम्। मण्डल, समपाद च। एतैहिं पञ्चभिरपि स्थानयोधा यथायोग युध्यन्ते, तथा च तत एतानि योधस्थानानीति। व्य०१ उ०।" अण्णे भणंति-जं एतेसिं साहस्सीमल्ला खलु , महपाणा पुव्व आसि जोहा उ। चेव ठाणाण जहासंभवं चलिय ठितो पासतो पिट्टतो वा जुज्झति, तं छर्ट्स तत्तुल्ल नत्थि एण्हिं, किं ते जोहान होती तो?। चलियणामट्ठाणं ति।" नि० चू०२० उ०। (आलीढाऽऽदीनां स्वरूपं तत्तच्छब्दे) पूर्व योधा महाप्राणाः सहस्रमल्ला आसीरन् , इदानीं तेषां तुल्या न सन्ति, किन्त्वनन्तभागहीनाः, ततः किं ते योधा न भवन्ति ? भवन्त्येव, जोहिया-स्त्री०(योधिका) भुजपरिसर्पिणीभेदे,जी०२ प्रति०। कालौचित्येन तेषामपि युद्धकार्यकरणादिति भावः / व्य०३उ०। युध्यत ज्झड-धा०(शद् ) शातने, भ्वा०-पर०-सक०-अनिट्।" शदो ज्झडइतियोधः सुभटः, बोध इव योधः / कर्मवैरिपराभवकारके बहुश्रुताऽऽदौ, पक्खोडौ" / / 8 / 4 / 130 // इति प्राकृतसूत्रेण शीय-तेझंडादेशः / "अप्पडिहयबले जोहे, एवं हवइ बहुराए।" उत्त०११ अ०। भावे 'ज्झडइ 'प्रा०४ पाद। शीयते, अशदत्। वाचा घम् / युद्धे, वाच०। ज्झर-धा०(क्षर् ) सञ्चलने, भ्वादि०-पर०-अक०-सेट्। 'क्षरः खिर*योद्धृ-पुं०। युध-तृच् / युद्ध कर्तरि, वाच०। ज्झर-पज्झर-पचड-णिच्चल-णिटुआः " / 8 / 4 / 173 / / इति जोहजुज्झसज्ज-त्रि०(योधयुद्धसज्ज) योधानां युद्ध तन्निमित्त सज्जः / प्राकृतसूत्रेण क्षरतेझरादेशः / प्रा०४ पाद०। क्षरति, अक्षारीत्। वाच०। / इति श्रीमत्सौधर्मबृहत्तपोगच्छीय-कलिकालसर्वज्ञकल्पप्रभुश्रीमद्भट्टारक-जैनश्वेताम्बराऽऽचार्य श्री श्री 1008 श्रीमद् विजयराजेन्द्रसूरीश्वरविरचिते 'अभिधानराजेन्द्रे' जकाराऽऽ-दिशब्दसङ्कलनं समाप्तम्। - - - - - - - - -
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy