SearchBrowseAboutContactDonate
Page Preview
Page 259
Loading...
Download File
Download File
Page Text
________________ जुम्म 1581- अभिधानराजेन्द्रः - भाग 4 जुम्म गोयमा ! जीवपदेसे पडुच्च णो कडजुम्मे. जाव णो कलिओए।। सरीरपदेसे सिय कडजुम्मे० जाव सिय कलिओए। एवं० जाव वेमाणिए। सिद्धो चेव ण पुच्छिज्जइ।। "जीवेणं'' इत्यादि (जीवपएसे पडुचनो कडजुम्म त्ति) अमूर्तत्वाजीवप्रदेशानां न कालाऽऽदिवर्णपर्यवानाश्रित्य कृतयुग्माऽऽदिव्यपदेशोऽस्ति; शरीरवपक्षया तु क्रमेण चतुर्विधोऽपि स्यात् / अत एवाऽऽह"सरीर'' इत्यादि / (सिद्धो न चेव पुच्छिाइ त्ति) अमूर्तत्वेन तस्य वर्णाऽऽद्यभावात्। जीवा णं भंते ! किं कालवण्णपञ्जवेहिं पुच्छा ? गोयमा ! जीवपदेसे पडुच्च ओघादेसेण वि विहाणादेसेण वि, णो कडजुम्मा० जावणो कलिओआ।सरीरपदेसे पडुच्च ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ / विहाणादेसेणं कडजुम्मा०वि जाव कलिओआ वि। एवं० जाव वेमाणिया, एवं णीलवण्णपज्जवेहिं विदंडओ भाणियव्वो एगत्तपुहत्तेणं, एवं० जाव लुक्खफासपज्जवेहिं / जीवे णं भंते ! आमिणिबोहियणाण पज्जवेहिं किं कडजुम्मे पुच्छा ? गोयमा ! सिय कडजुम्मे० जाव सिय कलिओए, एवं एगिदियवजं० जाव वेमाणिए। जीवा णं भंते ! आभिणिबो हियणाणपञ्जवेहिं पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजम्मा. जाव सिय कलिओआ। विहाणादेसेणं कडजुम्मा वि जाव कलिओआ वि। एवं एगिदियवजं० जाव वेमाणिया / एवं सुयणाणपञ्जवेहिं वि, ओहिणाणपज्जवेहिं वि एवं चेव, णवरं विगलिंदियाणं णत्थि ओहिणाणं, मणपज्जवणाणं वि एवं चेव, णवरं जीवाणं मणुस्साण य सेसाणं णत्थि / (आभिणिबोहियनाणपज्जवे हि ति) आभिनिबोधिक ज्ञानस्या ऽऽवरणक्षयोपशमभेदेन विशेषास्तस्यैव च ये निर्विभागपरिच्छे दास्ते आभिनिबोधिकज्ञानपर्यवास्तैः, तेषां चानन्तत्वेऽपि क्षयोपशमस्य विचित्रात्वेनानावस्थितपरिणामत्वादयोगपद्येन जीवश्चतुग्राऽऽदिः स्यात् (एवं एगिदियवजं ति) एकेन्द्रियाणां सम्यक्त्वाभावान्नस्त्याभिनिबोधिकमिति न तदपेक्षया तेषां कृतयुग्माऽऽदिव्यपदेश इतिः "जीवाणं' इत्यादि। बहुत्वे समस्तामाभिनिबोधिकज्ञानपर्यवाणां मीलने चतुष्कापहारे वा युगपचतुरग्राऽऽदित्वमोघतः स्याद, विचित्रत्वेन क्षयोपशमस्य तत्पर्यायणामनव-स्थितत्वात्। विधानतस्त्वेकदैव चत्वारोऽपि तद्भेदाः स्युरिति। जीवे णं भंते ! के वलणाणपञ्जवे हिं किं कडजुम्मे पुच्छा? गोयमा ! कडजुम्मे, णो तेओए, णो दावरजुम्मे, णो कलिओए। एवं मणुस्से वि, एवं सिद्धे वि। जीवाणं णं भंते ! केवलणाण पुच्छा ? गोयमा ! ओघादेसेण वि विहाणादेसेण / विकडजुम्मा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। एवं मणुस्सा वि / जीवे णं भंते ! मइअण्णपज्जवेहिं किं कडजुम्मे ? जहा आभिणिबोहिणाणपज्जवेहिं तहेव दो दंडगा, / एवं सुयणाणपज्जवे हिं वि, एवं विभंगणाणपज्जवे हिं वि, चक्खुदंसणअचक्खुदसणओहि दंसणपज्जवेहिं। केवलज्ञानपर्यवपक्षे च सर्वत्रा चतुरग्रत्यमेव वाच्यं, तस्यानन्तपर्यायत्वादवस्थितत्वाच्च, एतस्य च पर्याया अविभागपलिच्छेद रूपा एवावसेयाः, नतु तद्विशेषाः, एकविध त्वात्तस्येति। (दो दंडग त्ति) एकत्वबहुत्वकृतौ द्वौ दण्डकाविति। भ० 25 श०४ उ०। पुदलानेव कृतयुग्माऽऽदिभिनिरूपयन्नाह - परमाणुपोग्गला णं भंते ! दव्वट्ठयाए किं कडजुम्मे, तेओए य, दावरजुम्मे कलिओए? गोयमा ! णो कडजुम्मे,णे तेओए, णो दावरजुम्मे, कलिओए। एवं० जाव अणंतपएसिए खंधे। ''परमाणु" इत्यादि। परमाणुपुद्गला ओघाऽऽदेशतः कृत युग्माऽऽदयो भजनया भवन्ति, अनन्तत्वेऽपि तेषां सङ्घातभेदतोऽनवस्थितस्वरुपत्वाद्, विधानतस्तु एकैकशः कल्पोजा एवेति। परमाणुपोग्गला णं भंते ! दव्वट्ठयाए किं कडजुम्मा पुच्छा? गोयमा ! ओघादेसेण सिय कडजुम्मा,जाव सिय कलिओआ, विहाणादेसेणं णो कडजुम्मा, णो तेओया, णो दावरजुम्मा, कलिओआ, एवं. जाव अणंतपदेसिया खंधा। परमाणुपोग्गला णं भंते ! पदेसट्ठयाए किं कडजुम्मा पुच्छा ? गोयमा ! णो कडजुम्मे, णो तेओए, णो दावरजुम्मे, कलिओए ? दुपदेसिए पच्छा ? गोयमा ! कडजुम्मे, णो तेओए, दावरजुम्मे, णो कलिओए। तिपदेसिए पुच्छा? मोयमा ! णो कडजुम्मे, णो दावरजुम्मे, तेओए, णो कलिओए। चउप्पदेसिए पुच्छा ? गोयमा ! कडजुम्मे,णो ते ओए, णो दावरजुम्मे, णो कलिओए। पंचपदेसिए जहा परमाणुपोग्गले / छप्पएसिए जहा दुपदेसिए। सत्तपदेसिए जहा तिपदेसिए। अट्ठपदेसिए जहा चउप्पदेसिए। णवपएसिए जहा परमाणुपोग्गले / दसपएसिए जहा दुपएसिए। संखेजपएसिए णं भंते ! पोग्गले / पुच्छा ? गोयमा ! सिय कडजुम्मे. जाव सिय कलिओए। एवं असंखेज पएसिए वि। एवं अणंतपएसिए वि। परमाणुपोग्गले णं भंते ! पएसट्ठयाए किं कडजुम्मा पुच्छा ? गोयमा ! ओघादेसेणं सिय कडजुम्मा० जाव सिय कलिओआ। विहाणादेसेणं णो कडजुम्मा, णो तेओआ, णो दावरजुम्मा, णो कलिओआ। (पंचपएसएि जहा परमाणुपोग्गल ति) एकाग्रत्वात्कल्योज इत्यर्थः / (छप्पएसिए जहा दुपएसिएत्ति) ह्यग्रत्वाद्वापरयुगम इत्यर्थः / एवमन्यदपि। “संखेजपएसिएणं इत्यादि। संख्यातप्रदेशिकस्य विचित्रसंस्थत्वाद्भजनया चातुर्विध्यमिति। दुपएसिया णं पुच्छा? गोयमा! ओघादेसेणं सिय कडजुम्मा, णो तेओआ, सियदावरजुम्मा,णो कलिओआ। विहाणादेसेणं णो कडजुम्मा णो तेओआ, दावरजुम्मा, णो कलिओआ। ''दुपएसिया ण' इत्यादि / द्विप्रदेशिका यदा समसंख्या भवन्ति तदा प्रदेशतः कृतयुग्माः, यदा तु विषमसंख्यास्तदा द्वापरयुग्माः / “विहाणादे से णं' इत्यादि / ये द्विप्रदेशिकास्ते
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy