SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ जुज्झारिह 1577 - अभिधानराजेन्द्रः - भाग 4 जुत्तसुवण्ण जुज्झारिह त्रि०(युद्धाह) युद्धोचिते, "इमेणं चेव जुज्झाहि किंते जुज्झेण वज्झओ। जुद्धारिहं तु खलु दुल्लहं जहेत्थ कुसलेहिं / / 1 / / " आचा०१ श्रु०५ अ०३ उ०। जुज्झित्ता त्रि०(युद्ध्या) युद्धं कृत्वेत्यर्थे, स्था०३ ठा०२ उ०। जुण्ण त्रि०(जूर्ण जीर्ण) तृणभेदे, वाच०। 'जिपण' शब्दार्थे च / प्रा०१ पाद। जुण्णकुमारी स्त्री० (जीर्णकुमारी) 'जिण्णकुमारी' शब्दार्थे, ज्ञा०२ श्रु० 1 वर्ग 1 अ०। जुण्णगुल पुं० (जीर्णणुड) "जिण्णगुल' शब्दार्थे, भ०८ श०६ उ०। जुण्णघय न० (जीर्णघृत) 'जिण्णघय' शब्दार्थे, अनु०॥ जुण्णतंदुल पुं० (जीर्णतण्डुल) 'जिण्णतंदुल' शब्दार्थे, भ० 8 श० ६उ०। जुण्णतया स्त्री० (जीर्णत्वक् ) 'जिण्णतया' शब्दार्थे, आचा०२ श्रु० 4 चु०। जुण्णदुग्ग न० (जीर्णदुर्ग) जिण्णदुग्ग' शब्दार्थे, ती० 4 कल्प० / जुण्णसुरा स्त्री० (जीर्णसुरा) 'जिण्णसुरा' शब्दार्थे, भ०८ श०६ उ०। जुण्णसेट्ठि(ण) पुं० (जीर्णश्रेष्ठिन्) 'जिण्णसेट्टि(ण) शब्दार्थे, ध०२०। जुण्णाजुण्ण त्रि० (जीर्णाजीर्ण) 'जिण्णाजिण्ण' शब्दार्थे, आ० म०१ अ०१खण्ड। जुण्णुजाण न० (जीर्णोद्यान) 'जिण्णुजाण' शब्दार्थे, ज्ञा०१ श्रु०१ अ०। जुण्णुद्धार पुं० (जीर्णोद्धार) "जिण्णुद्धार' शब्दार्थे, ध०२ अधि०। जुण्हा स्त्री० (जोत्स्ना) 'जोइसिणा' शब्दार्थे, प्रा०२ पाद। जुति स्त्री० (द्युति) द्युतौ, 'सव्वजुईए' सर्वद्युत्याऽऽभरणादि संबन्धित्या। ज्ञा०१ श्रु०७ अ०। जुत्त नि० (युक्त) युज - क्तः / युते, "जुत्तानि बलीवदाऽऽदियुतानि / औ०। 'गुत्ते जुत्ते तदा जए।" युक्तो ज्ञानाऽऽदिभिः। सूत्रा०१ श्रु०२ अ० 3 उ०। संयुते, पञ्चा० 12 विव०। मिलिते, अष्ट० 1 अष्ट० / उपेते, षा० 11 विव० / श्लिष्टे, आ० चू०।युक्तं श्लिष्टमित्यनर्थान्तरम् / आ० चू०१ अ०। समन्विते, आचा० 1 श्रु०५ अ०१ उ०। परस्परसंबद्धे, सूत्रा० 1 श्रु०१ अ०१ उ०। विशे० / ज्ञा० / रा०! उचिते, अनु०। स्था० / जं० / रा० / जी० / योग्ये, नि० चू० 10 उ० / युक्त योग्य घटमानमिति। नि० चू०१ उ०।"जुत्तो' 'युज्यते, घटत इत्यर्थः / नि० चू०१ उ०। उपपन्ने, चं० प्र०२०पाहु०। सूत्र० 1 सू०प्र०। संगते, ज्ञा० 1 श्रु०१६ अ० / स्था० / विपा०। जं०। उपा० / पञ्चा० / युक्तियुक्ते, सूत्र०१ श्रु०५ अ०२ उ०। समते, दर्श०४ तत्त्व। उद्युक्ते, प्रव०६४ द्वार। अभ्यस्तयोगे योगिनि, पुं० / एलानीबृक्षभेदे च, न्यायाऽऽगत द्रव्याऽऽदौ, न० / वाच०। जुत्तगइ स्त्री० (युक्तगति) मृदुगतौ, "जुत्तगती णाम मिदुगती।'' न शीघ्र गच्छतीत्यर्थः / नि० चू०१६ उ०। जुत्तजोगपुं० (युक्तयोग) संयुतकायाऽऽदिचेष्टे, "सव्वेहिं जुत्तजोगस्स।" पञ्चा० 12 विव०। जुत्तपरिणय त्रि० (युक्तपरिणत) सत्सामग्या युक्ततया परिणते यानाऽऽदौ, | स्था०४ ठा०३ उ०। जुत्तपालिय त्रि०(युक्तपालिक) युक्तापरस्परं संबद्धा न तु वृहदन्तराला पालिः सेतुर्यस्य य युक्तपालिकः / परस्परसंबद्धसेतुके, रा०। जी०। जुत्तफु सिय न० (युक्तस्पृष्ट) उचितबिन्दुनिपाते, "जुत्तफुसिय निहयरेणुयं / " स०३४ सम०। जुत्तरूव त्रि० (युक्तरूप) संगतस्वभावे, प्रशस्तस्वभावे, उचितवेषे, सुविहितनेपथ्ये च / स्था०४ ठा०३ उ०। जुत्तसोह त्रि० (युक्तशोभ) युक्तं शोभते युक्तस्य वा शोभा यस्य तद्युक्तशोभम् / गवाऽऽदिसत्सामग्रीयुक्ततया शोभमाने यानाऽऽदौ, स्था० 4 ठा०३ उ०।युक्ता उचिता शोभा यस्य सः। युक्तशोभोपेते, स्था० 4 ठा० 3 उ०। जुत्ति स्त्री० (युक्ति) योजनं युक्तिः, युज-क्तिन्। विशे०। योगे, "दिव्वाए जुत्तीए' युक्त्या विवक्षितार्थयोगेन। औ०। भक्तो, स्था०८ ठा० / द्रव्याऽऽदिसंयोगे, स०५ अङ्ग / आचा०। ज्ञा०।युक्त्याऽन्यान्यभक्तिभिस्तथाविधद्रव्ययोजनेनेति। स्था० 8 ठा०।लोकन्याये, षो०६ विव० / विशे०। हेतौ, स०५ अङ्गा उपपत्तौ, अष्ट०१६ अष्ट० / श्रा० / पञ्चा०। "एसा खलु तंतजुत्ति त्ति।" तन्त्रयुक्तिः शास्त्रीयोपपत्तिः / पञ्चा०१८ विव०। अवितथभणितो, "तत्थिमा जुत्ति वत्तव्या।"जीवा०८ अधि०। युक्तयः सर्वप्रमाणनयगर्भा इति / षो०५ विव० / अनुमाने, यो० वि०। अनुमानसाधने लिङ्गज्ञानाऽऽदौ, वाच० / “सव्वाहि अणुजुत्तीहिं / ' सर्वैरेव हेतुदृष्टान्तैः प्रमाणीभूतैः / सूत्र० 1 श्रु० 11 अ० / युक्तयः साधनानि, असिद्धविरुद्धानैकान्तिकपरिहारेण पक्षधर्मत्वसपक्षत्वविपक्षत्वव्यावृत्तिरूपतया युक्तिसङ्गतायुक्तयः। सूत्र०१ श्रु०३ अ०३ उका योजनं युक्तिः / अर्थघटनायाम्, स०५ अङ्ग। सूत्रा०। "तत्थ जुत्ती वि पयडा।" जी० 1 प्रति० / 'सव्वजुईए' सर्वयुक्त्या उचितेषु वस्तुघटनालक्षणयेति / ज्ञा० 1 श्रु०७ अ० / विधौ, बृ० 1 उ० / युक्तिरावधारणमित्युक्ते नाटकाङ्गविशेषे च / वाच०। *जूर्ति - स्त्री० / ज्वर-क्तिन, संप्रसारणम्। ज्वरे, वाच०। जुत्तिक्खम त्रि०(युक्तिक्षम) उपपत्तिसहे, पञ्चा०१२ विव०।आ०म० / 'नागमजुत्तिक्खम होइ' / (365 गाथा) विशे०। जुत्तिगई स्त्री० (युक्तिगवी) यथार्थवस्तुस्वरूपविभजनोपपत्तियुक्तिः।सैव गौयुक्तिगवी।युक्तिरूपायां गवि, "मनोवत्सोयुक्तिगवीं, मध्यस्थस्यानु धावति / (2 श्लो०) अष्ट०१६ अष्ट। जुत्तिण्ण नि० (युक्तिज्ञ) युक्तिज्ञानवति, "गंधारे गीयजुत्तिण्णा।'' स्था० ७ठा०। जुत्तिवाहिय नि० (युक्तिबाधित) उपपत्तिनिराकृते, "जम्हाण जुत्तिवाहिविसओ वि सदागमो होइ।' (44 गाथा) पञ्चा०१८ विव०। जुत्तिसुवण्ण पुं० (युक्तिसुवर्ण) कृत्रिमसुवर्णे, दश०१० अ०। युक्तिसुवर्णस्य का वार्ता ? इत्याहजुत्तीसुवण्णगं पुण, सुवण्णवण्णं तु यदि वि कीरेज्जा। _ण हु होति तं सुवण्णं, सेसेहिँ गुणेहिँ संतेहिं // 36 // युक्त्या द्रव्यसंयोगेन, यदसुवर्ण सत्सुवर्णाकारं स्यात् तद् युक्तिसुवर्ण, तत्पुनः सुवर्णवर्ण पीतच्छायमेव, यद्यपत्यिभ्युपगमोक्रि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy