SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ जुग 1572 - अभिधानराजेन्द्रः - भाग 4 जुग न त्रीणि शतान्यहां, त्र्यशीत्यधिकानि, चतुश्चत्वारिंशच द्विषष्टिभागा दिवसस्य 383 / 44/62 / तदेवं ठायाणां चन्द्रसंवत्सराणां द्वयोश्चाभिवर्द्धितसंवत्सरयोरेकीकरणे जातानि दिनानां त्रिशदुत्तराण्यशादशशतान्यहोरात्राणाम् 1830 / ऋतुमासश्च त्रिंशताऽहोरात्रौर्भवतीति रिशता भागहारेलब्धा एकषष्टिः-ऋतुमासा इति। स०६१ सम०। एकमासेन चन्द्रा दक्षिणोत्तरचारिणः, सूर्याः पुनः संवत्सरेण दक्षिणोत्तरचारिणो भवन्ति / अत्र चन्द्रस्य नक्षत्रमासो ग्राह्यः, स च सप्तविंशतिदिनान्येकविंशतिः सप्तषष्टिभागश्चेति प्रमाणः 27 / 21/67 / / तदर्द्धन 13 // 10/67 / चन्द्रस्य दक्षिणाऽऽयनम्, अर्द्धन चोत्तरायणम् / यतश्चन्द्रचन्द्राऽभिवर्द्धित चन्द्राभिवर्द्धितनामानः संवत्सराः 5 / ते च त्रिशदधिकाष्टादशशतदिनसंख्ये युगे पञ्च भवन्ति / तत्रौकोनशिदिनमानाः सद्वात्रिंशद्वाषष्टिभागाश्चन्द्रमासा द्वाषष्टिः, सार्द्धशिद्दिनमानाः सूर्यमासाःषष्टिः, सप्तविंशतिदिनमानैकविंशतिः सप्तषष्टिभागा नक्षत्रामासाः सप्तषष्टियुगे, तेन युगे चन्द्रस्य दक्षिणायनानि सप्तषष्टिः, उत्तरायणान्यपि सप्तषष्टिः, सर्वाणि युगे चन्द्रायणानि 134, सूर्यस्य पश्चाचन्द्रेण भोगो येषां तानि पश्चाद्भोगानि, चन्द्रोऽतिक्रम्य यानि भुङ्क्ते, पृष्ठं दत्वेत्यर्थः, इत्यादि दृश्यम् / / 76 // चन्द्रसूर्ययोर्मण्डलाऽऽदिस्वरूपं प्रकाश्याथ नक्षत्रातारक-स्वरूपमाह अद्वैव मंडलाइं,णक्खत्ताणं जिणेहि भणिआई। दो मंडला. दीवे, मंडलछक्कं ल लवणम्मि ||8|| अष्टावेव मण्डलानि नक्षत्राणं जिनेन्द्रैर्भणितानि, तत्रा द्वे मण्डले जम्बूद्वीपे, मण्डलषट्कं च लवणोदे, यचन्द्रमसः सर्वाभ्यन्तरमण्डलं तन्नक्षत्राणामपि सर्वाभ्यन्तरमण्डलं, यचन्द्रमस सर्वबाह्यं मण्डलं तन्नक्षत्राणामपि सर्वबाह्य मण्डलम् / यदुक्तं जम्बूद्वीपप्रज्ञप्त्याम् - "जंबूदीवेणं भते! केवइअंओगाहित्ता नक्खत्तमंडला पन्नता ? गोयमा ! जंबूदीवेदीवे असीसयं ओगाहेत्ता, एत्थणंदो नक्खत्तमंडला, लवणसमुद्दे वि तिन्नि, तीसे जोअणसए ओगाहेत्ता, एत्थणंछ नक्खत्तमंडला पन्नत्ता। सव्वभतराओ णं णक्खत्तमंडलाओ केवइए अबाहाए सव्वबाहिरए णक्खत्तमंडले पन्नत्ते ? गोयमा ! पंचदंसुत्तरजोअणसए अबाहाए णक्खत्तमंडले पण्णते" इति // 80|| अथ केषु केषु चन्द्रमण्डलेषु नक्षत्राणि सन्ति ? इत्याह - अभिई 1 सवण 2 धणिट्ठा 3, सयभिस 4 पुव्वुत्तरा य 5 भद्दवया 6| रेवइ 7 असिणी 8 भरणी, पुव्वुत्तर 10 फग्गुणीओ 11 अ॥८१|| अभिजिच्छ वणधनिष्ठाशतभिषापूर्वाभाद्रपदोत्तराभाद्रपदा युगे दशायनानि / तत्रा पञ्च दक्षिणायनानि, पञ्चै वोत्तरायणानि, त्र्यशीत्यधिकशतदिनानामेकैकमयनम् 183 / तद्दशगुणं युगं 1830 दिनप्रमाणम् / तथा सूर्यः सर्वाभ्यन्तरमण्डले दिनमेकं , चरति, सर्वबाह्येऽपि दिनमेकं, शेषेषु मण्डलेषु प्रदेशनिर्गमाभ्यां दिनद्वयम्, अतः प्रथमचरमदिनन्यूनत्वे सूर्यसंवत्सरे 366 दिनानि / स च पञ्चगुणितोऽष्टादशशतानि त्रिंशदधिकानि / मं०। संप्रति कति मण्डलानि चन्द्राः, सूर्या वा युगमध्ये चरन्तीत्येत निरुपयतिसत्तरससए पुण्णे, अद्वे चेव मंडलं चरइ। चंदो जुगेण णियमा, सूरो अट्ठारस उतीसं / / चन्द्रो युगेन चन्द्रचन्द्राभिवर्द्धितचन्द्राभिवर्द्धितसंवत्सरपञ्चकाऽऽत्मकेन नियमान्मण्डलं चरति भ्रम्या पूरयति सप्तदशशतान्यष्टषष्ट्यधिकानि 1768 / सूर्यः पुनर्युगेन मण्डलानि चरति अष्टादशशतानि त्रिंशदधिकानि 1830 / संप्रति चन्द्रः स्वकीयेनायनेन कियन्ति मण्डलानि चरतीति ? एतन्निरूपयतितेरस य मंडलाइं, तेरस सत्तट्ठि चेव भागा य। अयणेण चरइ सोमो, नक्खत्तेणऽद्धमासेणं / / इह नक्षत्रार्द्धमासप्रमाणं चन्द्रस्यायनं, ततो नक्षत्रेण नक्षत्रा - सत्केनार्द्धमासेन यचन्द्रस्यायनं, तेन स्वकीयेनायनेन चन्द्रस्त्रयोदश मण्डलानि, एकस्य च मण्डलस्य सप्तषष्टिभागीकृतस्य त्रयोदश भागान् चरति / कथमेतस्योपपत्तिरिति चेत् ? उच्यते-चतुर्विंशदधिकेनायनशतेन सप्तदशशतान्यष्टषष्टिसहितानि मण्डलानां लभ्यन्ते, तत एकेनायनेन किं लभामहे ? राशित्रयस्थापना-१३४ / 1768 /11 अत्रान्त्येन राशिनैककलक्षणेन मध्यराशिर्गुण्यते, सचतावानेव जातः। तत आद्येन राशिना चतुस्त्रिंशदधिकेन शतरूपेण भागो ह्रियते, लब्धास्त्रयोदश, शेषास्तिष्ठन्ति षड्वंशतिः / तत्र च्छेद्यच्छेद - कराश्योर्द्धिकेनापवर्तना, लब्धास्त्रयोदश सप्तषष्टिभागाः। अधुना यावन्ति मण्डलान्येकेन पर्वणा चन्द्रश्चरति, तावन्निर्दिदिक्षुराहचोद्दस य मंडलाइं, विमट्ठिभागा य सोलस हवेजा। मासद्धेण उडुवई, एत्तियमित्तं चरइ खेत्तं // मासार्द्धनैकेन पर्वणा उडुपतिश्चन्द्रमाः, एतावन्मात्रमेताव-त्प्रमाणं क्षेत्रां चरति / यदुतचतुर्दश मण्डलानि, एकस्य च मण्डलस्य षोडश द्वाषष्टि भागाः / तथाहि-यदि चतुर्विंशत्यधिकेन पर्वशतेन सप्तदशतान्यष्टषष्ट्य/धिकानिमण्डलानां लभ्यन्ते, ततएकेन पर्वणा कि लभ्यते ? राशित्रयस्थापना 124 / 176811 / अत्रान्येन राशिना मध्यराशिगुण्यते, तेच तावानेव जाताः, तत्राऽऽद्येन राशिना भागहरणं, लब्धाश्चतुर्दश, शेषास्तिष्ठन्तिद्वात्रिशत्। तत्र छेद्यच्छेदकराश्योर्दिकनापवर्त्तना, लब्धाः षोडश द्वाषष्टिभागाः। संप्रति पर्वगतमण्डलेभ्योऽयनगतमण्डलापगमे यच्छेषमवतिष्ठते तन्निरूपयतिएगं च मंडलं मंडलस्स सत्तट्ठिभाग चत्तारि। नव चेव चुण्णियाओ, इगतीसकएण छेएण ii एकं मण्डलमेकस्य च मण्डलकस्य सप्तषष्टिभागाश्चत्वारः, एकस्य च सप्तषष्टिभागस्यै कत्रिशत्कृतेन च्छे देन नव चूर्णिका भागाः, एतावत्पर्वगतक्षेत्रापगमे शेषः। एतस्यैवमुपपत्ति :- यदि चतुर्विशत्यधिके न पर्वशतेन सप्तदशतान्यष्ट षष्ट्यधिकानि मण्डलानां लभ्यन्ते, तत एके न पर्वणा किं लभामहे ? अत्रा राशित्रयस्थापना १२४११७६८१।अत्रान्त्येन राशिना मध्यरा
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy