SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ जिणपडिमा 1464 - अभिधानराजेन्द्रः - भाग 4 जिणपालिय पार्श्वनाथः। वाराणस्यां दण्डखाते भव्यपुष्कराऽभ्यवर्तकः। प्रसङ्गतोऽभिहिता अर्हद्ववचन-त्वात्प्रवचनस्या आह च - "सुयमिह महाकालान्तरे पातालचक्रवर्ती। मथुरायां कल्पद्रुमः। चम्पायमशोकः। जिण्णप्पवयणं, तस्सुप्पत्ती पसंगतोऽभिहिया 'इति / / 1350 / / मलयगिरौ श्रीपार्श्वः। श्रीपर्वतं घण्टाकर्णो महावीरः। विन्ध्याद्रौ आ०म०प्र०। श्रीगुप्तः। हिमाचले ठायापार्श्वः मन्त्राधिराजः श्रीस्फुलिङ्ग। श्रीपुरं जिणपसत्य त्रि० (जिनप्रशस्त) जिनभाषिते, "बहुसु ठाणेसु अन्तरिक्षः श्रीपार्श्वनाथः। डाकिनीभीमेश्वरे श्रीपार्श्वनाथः। जिणपसत्थेसु जिनप्रशस्तेषु जिनभाषितेषु। प्रश्न०५ सम्ब० द्वार। भायलस्वामिगढे देवाधिदेवः। श्रीरामशयने प्रद्योतकरिश्रीवर्द्धमानः। जिनाना दोषशुद्धोपायभिमुखापाश्रविमुखहित प्रवृत्तादिभेदानां मोटेरे चायडे नाणके पल्ल्यां मेत्तुण्डके मुण्डस्थलं श्रीमालपत्तने प्रशस्तं निरूपमं पथ्यान्नवत् उचितसेवनया हितं जिनप्रशस्तम्। उपकेशपुरे कुण्डआमे सत्पुरे डङ्कायां गड़ाहदे सरःस्थाने वीतभये जिनहिते चा जी०१ प्रतिका चम्पायाम् अपापायां पुजपर्वते नन्दिवर्द्धनकोटिभूमौ वीरः। वैभाराद्धौ | जिणपाडिहेरय न०(जिनप्रातिहार्य) अतिशयपरमपूज्यत्व ख्यापकाराजगृहे कैलाशे श्रीरोहिणाद्रौ श्रीमहावीरः। अष्टापदे चतुविंशति- | लङ्कारविशेषे, दर्शन स्तीर्थकराः। सम्मेतशैलं विंशतिर्जिनाः। हेमसरावरे द्वासप्ततिजि तानि चनालयाः कोटिसिद्ध-शिलासिद्धिक्षेत्रम्। कंकेल्लि कुसुमबुट्ठी, दिव्वज्झुणि-चामराऽऽमणाई च / "इति जैनप्रसिद्धानां, तीर्थाना वामपद्धतेः। भाबलय-भेरि-छत्तं, जयंति जिणपाडिहेराइं 1el सन्देहोऽयं स्फुटीयक्र, श्रीजिनप्रभसूरिणा" // 1 // ती० 45 कल्प। जयन्ति शेषाऽऽप्तमहिमानमधः कुर्वते, कानि? कड्केल्लि प्रभृतीनि जिणपण्णत्त त्रि० (जिनप्रज्ञप्त) तीर्थकरप्रणीते, "जिणपण्णत्त जिनप्रातिहार्यणीति संबन्धः। तत्रा कङ्केल्लिर्दिनकर करप्रसरावारलिंगं / " पं० ब० 1 द्वारा जी०। जिनैहिंताऽऽप्तयनिवर्तकयोगिनिः कोऽशोकवृक्षः। एतन्मानं च- "बत्तीसं धणुहाई, चेइयरूक्खो उ प्रज्ञप्तं तदन्यसत्वानुग्रहाय सूत्रात् आचाराऽऽद्यङ्गोपाङ्गादिभदेन, रचित वद्धमाणस्सा सेसाणं तु जिणाणं, ससरीरा थारस गुणाओ"|१||१।। जिनप्रज्ञाप्तम्। उक्तं च - "अत्थं भासइ अरिहा, सुत्तं गंथिति गणहरा कुसुमवृष्टिः-सुरकरविमुक्ताधः स्थितवृन्तजानुदध्नपञ्चवर्णणिउणं। सासणस्स हियट्ठाए, तभी सुत्तं पवत्तइ / / 1 / / " ति। जी०१ सुगन्धिपुष्पवर्षम् 21 दिव्यध्वनिः- सुरनरतिर्यग्जन्तुजातस्वस्वप्रतिका भाषापरिणामरणीयः संख्याऽतीतपरिषत्प्राणियुगपदनेकसंशयपजिणपरियाय पुं० (जिनपर्याय) के वलिपर्याये, भ०२० श० हारचतुरः क्षीरेक्षुद्रा क्षाद्य धिकतरमाधुर्यवानायोजनगामी देशनानि 8 उ०। (तत्स्वरूपं 'केवलि' शब्दे तृतीयभागे 652 पृष्ठे द्रष्टव्यम्) नादः 3 / चामरे त्रिभुवनैश्वर्यसंसूत्राके शरचन्द्रमरीचिनिचयगौरे जिणपवयण न०(जिनप्रवचन) जैनाऽऽगमे, (आ०म०) प्रकीर्णके / आसनममेयमहिमाऽऽविर्भावकं, समुच्छलत्पञ्चवर्णसांप्रतमपि च केयं जिनप्रवचनोत्पत्तिः? कियदभिधानं चेदं मणिकिरण कदम्बक कर्बुरितदिगन्तरं सिंहासनम् 5 / भावलयं-- जिनप्रवचनं? को वाऽस्याभिधानाविभागः? इत्येतत् प्रासङ्गिकशेष निर्जितमार्तण्डकएडलं मौलिपृष्ठप्रतिष्ठितं प्रभाजालम् 6 / भेरीशेषद्वारसंग्रहं चाभिधित्सुराह - पुरतोव्योम्नि शब्दायमानः प्रतिरवभरितभुवनोदरो दुन्दुभिः 7 / जिणपवयणउप्पत्ती, पवयणएगट्ठिया विभागो या छत्रम्-एकदेशं समुदायोपचाराजगतायैकप्रभुत्वाविर्भावनच - तुरं दारविही य नयविही, वक्खाणविही अणूओगा // 1350 / / पार्वणचन्द्रमण्डलनिभाऽऽतपत्रात्रायम् / इह कङ्केल्लिरित्यत्रा इह जिनप्रवचनोत्पत्तिः प्रवचनैकार्थिकानि, एकार्थिकविभाग- प्राकृतवशद्विभक्तिलोपः। भावलयभेरीछामित्या समाहार-द्वन्द्वः। श्वेतित्रितयमपि प्रसङ्ग शेष, द्वाराण्युद्देशनिर्देशादीनि, तेषां विधिः शेष सुगमम् समस्ता समस्तनिर्देशश्च बन्धानुलोम्यात्, एवमन्यत्रापि प्ररूपणं द्वारविधिः। अयमुपोद्धातोऽभिधीयते। नयविधिस्तूपक्रमादीनां यथासंभवमूह्यम्। अतिशयान्तर्गतत्वेऽपि चामीषां पृथगुपादानम्, सूत्रानुयोग द्वाराणां चतुर्थमनुयोगद्वारम्। तथा व्याख्यावस्य प्रातिहार्येऽपि व्यपदेशान्तरेणाऽऽगमे रूढत्वा-दिति गाथार्थः ||8|| विधियाख्यानविधिः- शिष्याऽऽवार्यपरीक्षाऽभिधानम्। अनुयोगः दर्श०१ तत्व। सूत्रस्पर्शिकनियुक्तिः, सूत्रानुगमश्चेति समुदायार्थः। आह च - जिणपालिय पुं० (जिनपालित) चम्पानगरीवास्तव्ये स्वनामख्याते चतुर्थमनुयोगद्वारं नयविधिमभिधाय पुनस्तृतीयानु योगद्वाराख्या- माकन्दिसार्थवाहपुत्रो, ज्ञा०ा तत्कथा - नुगमाभिधानं किमर्थम्?। उच्यते-नयानुगमयोः सहचरभावप्रदर्श- नवमस्स णं भंते! णायज्झयणस्स समणे णं मगवया नार्थम्। तथाहि-नयानुगमौ प्रतिसूत्रां युगपदनुधावतः, नयमतशून्य- महावीरेणं० जाव संपत्तेणं के अटे पणत्ते? एवं खलु जम्बू! तेणं स्यानुगमस्याभावात्। यदि युगपन्न यानुगमौ गच्छतः, तहह्येतदुपन्या- कालेणं तेणं समएणं चंपा नाम नयरी होत्था। तीसे णं चंपाए सोऽपि युगपदेवास्तु, किमर्थमनुयोगद्वारचतुष्ट-योपन्यासे नयानामन्ते णयरीए कूणिए णामं राया होत्था। तत्थ णं चंपाए णयरीए वहिया उपन्यासः? उच्यते-युग-पद्वक्तुमशक्यत्वात्। आह च मूझटीकाकृत- उत्तरपुरच्छिमे दिसीमाए एत्थ णं पुण्णभद्दे णामं चेइए होत्था। अनुयोग-द्वारचतुष्टद्योपन्यासे तु नयानामन्तेऽभिधानं युगपद्धतुम- तत्थ णं मायंदी णामं मत्थवाहे परिवसति अड्डे / तस्स णं भहा शक्पत्वादिति। अपरस्त्वाह - चतुरनुयोगद्वाराऽऽत्मकं शास्त्र, णामं भारिया। तीसे णं भद्दाए भारियाए अत्तया दुवे सत्यवाहदाततश्चतुरनुयोगद्वारातिरिक्तस्य व्याख्यानाव विधे रूपन्यासो रया होत्था / तं जहा-जिणपालिए य, जिणरक्खिए या तए णं निरर्थकः। तदयुक्तम्। अनुगमाङ्गतया निरर्थकत्वायोगात्। अनुगमाङ्गता तेसिं मागंदियदारगाणं अण्णया कदाई एगओ सहिंयाणं इमेया च व्याख्याऽत्वादिति तत्र जिनप्रवचनोत्पत्तिर्निमर्युक्तिसमुत्थान | रूवे मिहो कहासमुल्लावे समुप्पज्जित्था / एवं खलु अम्हे ल
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy