SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1452- अभिधानराजेन्द्रः - भाग 4 जिणकप्प कियचिरं कालं वत्स्यय यूयमेयं पृच्छन्ति, याचनासमये काले, यत्र गृहिणस्तत्स्वामिनः, सा वसतिरेव भूता न भवत्येव, तस्य जिनकल्पिकस्य नियमेन सूक्ष्माममत्वयोगादिति गाथार्थः। उच्चार-द्वारविधिमाह - नो उच्चारो एत्थं, आयरिअव्वो कयाऽदवि जत्थ। एवं भणंति ते सा, विहु पडिकट्ठ चिअ एअस्स / / 438|| नोचारोऽत्रा प्रदेश आचरितय्यः कदाचिदपि। यत्रा वसतावेव भणन्ति दातारः साऽपि प्रतिकुष्टव, भगवत एतस्य वसतिरिति गाथार्थः। प्रश्रवण द्वारविधिमाहपासवणं पि अ एत्थ, इयम्मि देयम्मि ण उण अणत्थ। कायव्वं ति भणंति हु, जीए एसा वि णो जोग्गा // 436 / / प्रश्रवणमपि वाऽत्रा वसतौ, अस्मिन् देशे विवक्षित् एवा नपुनरन्यत्रा देशे कर्तव्यमिति भणन्ति, यस्यां वसतौ। एषा पिन योग्याऽस्येति गाथार्थः। व्याख्याता प्रथमा द्वारगाथा। द्वितीय व्याख्यायते। तत्रावकाश-द्वारविधिमाह - ओवासो वि अ एत्थं, एसो तुज्झं तिन पुण एरो वि। एव वि भणंति जहिअं, मा वि ण सुद्धा इमस्स भवे // 440|| अवकाशोऽपि चात्र वसतौ, एष युष्माकं नियतः।नपुनरेषो ऽपि, एवमपि भणन्ति, यस्यां वसतौ दातारः। सापि न शुद्धाऽस्य भवेदसतिरिति गथार्थः। तृणफलक-द्वारविधिमाह - एवं तणफलगेसु वि, जत्थ विआरो उ होइ निअमेणं / एसा वि हुदहव्वा, इमस्स एवं विहा चेव ! / 441 / / एवं तृणफलकेष्वपि, यत्रा विचारस्तु भवति, तडतनियमेनैषापि वसतिर्द्रष्टव्याः, पुरुषे एवं विधा चैवाशुद्धेति गाथार्थः। संरक्षण-द्वारविधिमाहसारक्ख त्ति तत्थेव, किंचि वत्थु अहिगिच्च गोणाई। जीए तस्मारक्खण-माह, गिही सा वि हु अजोग्गा / / 442 // सारक्षणेति तौव वसतौ, किञ्चिद्वस्तु अधिकृत्य, गवादि वस्यां तत्संरक्षणमाह गृही। गवाद्यपि रक्षणीयमिति। साऽपि वसतिरयोग्येति गथार्थः ___ संस्थापना-द्वारविधिमाहसंठवणा सक्कारो, पडमाणीएऽणुवेहमो भंते ! कायव्वं ति अजीए, वि भणइ गिहीऽसो विजोग त्ति // 443|| संस्थापना संस्कारोऽभिधीयते! पतन्त्याः सत्या अनुत्प्रेक्षा भदन्त! कर्तव्येति च नोपेक्षितव्येत्यर्थः। यस्यामपि भणति गृही, ततोऽसावप्ययोग्या वसतिरिति गाथार्थः। मूलगाथाचशब्दार्थमाहअण्णं वा अभिओगं, चमद्दसंसूइअं जहं कणइ। दाया चित्तसरूवं, जोगा णेसा वि एअस्स / / 444 / / अन्यं चाभियोगं चशब्दसंसूचित,यत्रा करोति वसतौ दाता चित्रास्वरूप। योग्यानैषाऽप्येतस्य वसतिरिति गाथार्थः। प्राभृतिका-द्वारविधिमाह - पाहुडिआ जीएँ वली, कज्जइ ओसप्पणाइअंतत्था विक्खित्तठाणसउणा-इ अग्गहणे अंतरायं च // 445 / / प्राभृतिका यस्यां वसतौ, बलिः क्रियतेऽवसर्पणादि तत्र तद्भक्तया भवति। विक्षिप्यस्य बलैः स्थानात्कायोत्सर्गतः शकु नाद्यग्रहणे सत्यन्तराय च भवतीति गाथार्थः। अग्नि-द्धारविधिमाह - अग्गित्ति साऽगिणीजा, पमञ्जणे रेणुमाइवाघाओ। अपमज्जणे आके रिआ, जोईफुसणम्मि य विभासा // 446 / / अनिरिति, साऽग्रिर्या वसतिप्रमार्जने तत्रा रेणुकादिना व्याधा तोनः। अप्रमार्जनसत्यक्रिया आज्ञाभङ्गो, ज्योति-स्पर्शने च विभाष्ज्ञाजवालन चाङ्गारदाघिति गाथार्थः। दीप-द्वारविधिमाह - दीविते सदीवा जा, तीए विसेसो उ होइ जोइम्मि। एत्तो चिअइह भेओ, सेसा पुव्वाइआ दोसा।।४४७|| दीपिते सदीपाया वसतिः, तस्यां विशेषस्तुसदीपायां भवति ज्योतिषि। तद्भावेन स्पर्शसंभवादत एव कारणदिडाभेदो द्वारस्या द्वारान्तराच्छेषाः पूर्वोक्ता दोषाः प्रमार्जनादयः। इति गाथार्थः। अवधान-द्वारविधिमाह - ओहाणं अम्हाण वि गेहेसु-वओगदायगो तंसि। होहिसि भणंति टुंति, जीए एसा वि से ण भवे // 448|| अवधान नामास्माकमपि गृहस्योपयोगदाता त्वमसि भगवन्न भविष्यसि? भणन्ति, तिष्ठति सति यस्यां वसती, एषापि (से) तस्य जिनकल्पिकस्य न भवेदिति गाथार्थः। कियजन-द्वारविधिमाह - तह कइ जणा त्ति तुम्हे, वसहिह एत्थं ति एवमवि जीए। भणइ गिहीऽणुण्णाए, परिहरए णवरमेअंपि॥४४६।। तथा कियन्तो जना इति यूयं वत्स्यथाऽत्र वसताविति? एवमपि यस्यां वसतौ भणति, गृही दाता ऽनुज्ञायां प्रस्तुतायां। परिहरत्यसो महामुनिर्नवरमेतामपि वसतिमिति गाथार्थः। परिहारप्रयोजनमाह - सुहुममवि हु अचि अत्तं, परिहरए सो परस्स निअमेणं। जं तेण तुसद्दाओ, वजइ अण्णं पि तज्जणणिं / / 450 / / सूक्ष्ममप्यचियत्तमप्रीतिलक्षणं परिहरत्यस्रौ भगवान् परस्य नियमेन। यद् यस्माद् तेन कारणेन तुशब्दात् मूलगाथोपात्ताद् वर्जयत्यन्यामपि वसतिं तज्जननीमीषदप्रीतिजननीं न च ममत्व मन्तरेण तथा तथा विचारः क्रियत इति गाथार्थः। व्याख्याता द्वितीया मूलगाथा। अधुना तृतीया व्याख्यायते। तत्र भिक्षाचर्याद्वारविधिमाह - भिक्खायरिआणिअमा, तइआए एसणा अभिग्गहिआ। एअस्स पुव्वभणिआ, एका चिअहोइ भत्तस्स / / 451 / / भिक्षाचर्यानियमानि, योगेन तृतीयायां पौरूष्यामेषणा च ग्रहणैषणाऽभिगृहीता भवत्यस्य पूर्वभणितां जिनकल्पिकस्या एकैव भवति भक्तस्य न, द्वितीयेति गाथार्थः। पानक-द्वारविधिमाहपाणगगहणे एवं, ण सेसकालं पओअणाभावो।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy