________________ जिणकप्प 1478 - अभिधानराजेन्द्रः - भाग 4 जिमकप्प गणी गच्छाधिपः, आचार्यः, उपाध्यायः सूत्रप्रदः, प्रवृत्तिरूचितो प्रवर्तकः, स्थविरः, स्थिरीकरणात्, गणावच्छेदको गणादेशपालनक्षमः, एते पञ्चपुरुषाः, प्रायोऽधिकारिण इहाभ्युद्यतविहारे। एतेषामियं वक्ष्मयमाणा भवति, तुलनेति गाथार्थः। गणणिक्खेवित्तरओ, गणिस्स जो वा ठिओ जहिं ठाणे। सो तं अप्पसमस्से-वंणि णिक्खिवइ इत्तरं चेव / / 367 / / गणनिक्षेप इत्यरः परिमितकालो, गणिनो भवति। तो वा स्थितो या रथाने उपाध्यायादौ, सतत्पदमात्मसमस्यैव निक्षिपतीत्व रमेवापरस्य साधोरिति गाथार्थः। पिच्छासु ताव एए, केरसिया होंतिमस्स ठाणस्स। जोगाण वि पाएणं, णिव्वहणं दुक्करं होई // 360|| पश्यामस्तावदेते अभिनवाचार्यदयः, कीदृशा भवन्त्यस्य स्थानस्य प्रस्तुतस्येति तानवेति। अयोग्यानामनारोपण मेवेत्याशङ्कयाह - योग्यानामपि सामान्येन प्रायो निर्वहणं, प्रस्तुतस्य दुष्करं भवति, लोकसिद्धमेतदिति गाथार्थः। युक्तया तुलनाप्रयोजनमाह - ण य बहुगुणचाएणं, योवगुणपसाहणं वुहजणाणं। इ8 कयाइ कजं, कुसला सुपइट्ठियारंभा॥३८१।। न च बहुगुणत्यागेन प्रामणिकेन, स्तोकगुणप्रसाधनं, बुधज गाना विदुषामिष्ट, कदाचित्कार्य , नैवेत्यर्थः। किमित्यत आह कुशलाः सुप्रतिष्टितारंभा भवन्तीति गाथार्थः। उपकरणद्धारमाश्रित्याहउवगरणं सुद्धेण, माणजुअंजमुचिअं सकप्पस्स। तं गेणहइ तयभावे, अहागभं जाव उचिअंतु // 372 / / उपकरणं वस्त्रविशुद्धषणामानयुक्तं, यदुचितं स्वकल्पस्य समयमील्या, तन्नत्युत्सर्गणादित एव, तदभावे सति, यथाकृतं गृह्यति। यावदुचितमन्यद्भवति, तावदेवेतिगाथार्थः। जाए उचिए अतयं, वोसिरइ अहागम विहाणेण। इय आणाविरयस्सिइ, विण्णेअंतं पितेण समं!|३७३|| जातु सत्युचितोपकरणे, तत् प्राक्तनं व्युत्सृजति। यथाकृत मुपकरणं, विधानेन सौत्रोण, इयत्यागो निस्पृहतया आज्ञाविरत स्येह लोकेऽपि विज्ञेयं। तदपि मौलमुपकरणं तेन समं पाश्चात्येनेति गाथार्थः। किमित्यत आह - आणा इत्थ पमाणं, विण्णेआ सव्वहेण परलोए। आराहणाअतीए, धम्मो वज्मं पुण निमित्तं // 374 / / आज्ञाऽत्रा प्रमाणं विज्ञेया। सर्वथैव परलोके, न त्वन्यत् किञ्चित् आराधनेन तस्या धर्मः। आज्ञाबाह्य पुननिर्मितर्मिति गाथार्थः उवगरणं उवगारे, तीए आराहणस्सऽवट्टतं। पावइ जहत्यनाम, इहरा अहिगरणमो भणि॥३७६।। उपकरणमप्युपकरोतस्याऽऽज्ञाया आराधनस्याववर्तमानंस प्राप्रोति, यथार्थनामोपकरणमितिा इतरथा तदाराधनोप काराभावे सत्यधिकरणमेव भणितं तदुपकरणमिति गाथार्थः। परिकर्मद्वारमभिधातुमाह - परिकम्मं पुण इहिंदि-आइं विणिअमणभावणा नेआ। तमवादालोअण-विहिणा सम्मंतओ कुणइ / / 366 // परिकर्म, पुनरिह प्रक्रमे इन्द्रियादिविनियमभावना ज्ञेया भावनाभ्यासः' तत्परिकर्म अपायाद्यालोचनविधीनेन्द्रियादीनां सम्यक्तवतः करोतीति गाथार्थः। इंदिअकसायजोगा, विणम्मिआ तेण पुव्वमेव णणु! सचंतहा विजयए, तज्जयसिद्धिं गणतो सो।।३७६।। इन्द्रियकषायसोगाः सर्व एव विनियमितास्तेन साधुना पूर्व मेव ननु अत्रोत्तर-सत्यमेतत्, तथापि यतते, स तज्जयादि न्द्रियादिजयात्सिहि गणयन् प्रस्तुतस्येतिगाथार्थः। इंदिअजोगेहिं तहा, ऐहऽहिगारो जहा कसाएहिं। एएहिँ विणा णेए, दुहुवुड्डीवीअभूआआ।।३८६॥ इन्द्रिययोगैस्तथा नेहाधिकारः प्रक्रमे। यथा कषायैः किमित्यत्राह - एभिर्विना नैते इन्द्रिययोगा दुःखवृद्धिवीजभूताः। इति गाथार्थः। जेण उ ते वि कसाया, गो इंदिअयोगविरहिआ हुंति। तव्विणियमणं पितओ, तयत्थमेवेत्थ कायव्वं // 76|| येन पुनः कारणेन, तेऽपि कषायाः नेन्द्रिययोगविरहिता भवन्ति तद्विनियमनमपि ततः कारणात्। तदर्थमेव कषायवि नियमनर्थमन्त्र कर्तव्यमिति गाथार्थः तपोभावनादिप्रतिपादनायाह - इअ परिकम्मिअभावो-ऽणब्भत्थं पोरिसाइतिमुणतवं। कुणइ छुहाविजयट्ठा, गिरिणइंसीहण दिद्वंता॥३६०॥ (इय त्ति) ऐवं परिकर्मितभावः सन्नेन्द्रियादिविनियमनेना नभ्यस्तमसात्मीभूतं पूर्व पौरूष्याद्यभ्युपलक्षमेतत् त्रिगुणं तपः, करोति। त्रिवारासेवनेन इन्द्रियजयाय सात्मीभावेन क्षुद्धिजयार्थम्। गिरिनदीसिंहेनाऽऽ दृष्टान्तः। यथाऽसौ गिरिनदी वेगवती मसकृदुत्तरणेनपि, प्रगुणमुत्तत्येवमसांवयाधकं तपः करोतीति गाथार्थः। एतदेवाहइक्किकं ताव तवं, करेइ जइ तेण कीरमाणेणं। हाणी ण होइ जइआ, वि होइ छम्मासुवस्सग्गो // 361|| एकैक पौरूष्यादितावत्तपः करोति सात्मीभावेन। यथा तेन तपसाहअप्पहारस्सण ई-दिआई विसएसु संपयट्टति। नेअ किलम्मइ तवसा, रसिएसुन सज्जई आवि॥३९२| अल्पाहारस्य तपसा, नेन्द्रियाणि स्पर्शनादीनि, विषयेषु स्पर्शनादिषु संप्रवर्तन्ते। धातू काभावान्न च काम्यति। तपसारसिकेष्यशनादिषु, सज्जतं चापि। अपरिभोगेनानादरा दिति गाथार्थः। तवभाणणाएपंचिं-दिआणि दंताणि जस्स वसमिति। इंदियजोग्गाइरिओ, समाहिकरणई कारेइ // 363|| तपोभावनया हेतुभूतया, पञ्चेन्द्रियाणि दान्तानि सन्ति यस्य वशमागंच्छिन्ति प्राणिनः, स इन्द्रिययोग्याचार्यः इन्द्रिय