SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ जिणकप्प 1476 - अभिधानराजेन्द्रः - भाग 4 जिणकप एतदेव स्पष्टयतिएमेवोगाहिगम, नवरं तइयम्मि जमवि दिवसे तं। कम्मं तिसु पूइन, कप्पइ तं सत्तमे दिवसे / / एवमेव भक्तवदवगाहिममपि, यत्तदिवस एवात्मार्थी कृतं, तद्वितीये दिवसे कर्म, तृतीयादिषु त्रिषु पूर्ति, षष्ठे तु कल्पने। नवरं यत्तदिवसे नात्मार्थयति, ततृतीयेऽपि दिवसे कर्मी ततः शिषु दिवसेषुतत्पृतिकमिति कृत्वा, न कल्पते। किंतु कल्पते तद्ग्रहं सप्तमे, दिवसे, अत एव चासो भूयः सप्तमे दिने तस्यां वीथ्यांपर्यटति। आह-यद्येवं तर्हि , यदि तस्मिन्नेव दिवसे तं प्रथमवीथीमट तं द्रष्टवा, कश्चिदाधाकर्मादि कुर्यात मोदकादिकं वा. तदर्थ कृत्वा सप्तमदिवस यावदव्यवच्छिन्नभाव स्थापयेत्। तदा नामासौ कथं जानाति?। कथं वा परिहरति इति? उच्यतेचोयग! तं चेव दिणं, जइ वि करिजाहिं कोइ कम्माई। नहु सो तं न विजाणइ, एसो पूण सिं अहाअप्पो / हे नोदका तस्मिन्नेव दिवसे यद्यपि कुर्यात् कश्चित् किञ्चिदाधाकर्मादि, (नहु) नैव सतन्न विजानति "द्वौ नौ प्रकृत्यर्थ गमयत्' इति वचनात्, जानात्येवासौ श्रुतोपयोग बलेना आह-यद्यसौ श्रुतोपयोगप्रामापयादेव जानीतं, ततः किमर्थमेकंग्राममनेकभागान्परिकल्प्य पर्यटति? उच्यतेकल्प एषः (सिं) अमीषां भगवता। यत् सप्तमे दिवसे भूयः प्रयमवीथ्यां पर्यटन्ति। ततश्च, तं सप्तमे दिवसे प्रथमवीथी पर्यटन्तं दृष्ट्वा, सा श्राविका यात्किं नाग या थ तइया, असव्वओ मे क ओ तुह निमित्तं! इह पुट्ठो सो भगवं, तदानीं यूयं कि नागताः। 'थेति' निपातः पूरणार्थः। मया हित्वन्निमित्तं विलुपं भक्तादिकमुपस्कुर्वन्त्या युष्मदनुपयोगात् असद्व्ययः कृतः इति पृष्टोऽसौ भगवान् तूष्णीकं आस्ते, इति शेषः। (25) द्वितीयादेश-यादेशान्तरम् विझ्याएसे इमं भण।। द्वितीयादेशे आदेशान्तरे पुनरिदं भणति। किं तत्? इत्याह अनियता उ वसईओ, भमरकुलाणं च गोकुलाणं च। समणाणं सउणाणं, सारइआणं च मेहाणं / / अनियता वसतयः स्थानानि, उपलक्षणत्वात् परिभ्रमणानि च। केषामित्याह-भ्रमरकुलानां च, गोकुलानां च, श्रमणानां, शकुनानां, शारदानां, च मेघानाम, इत्थं न नियतचर्यया भिक्षाटने श्रद्धावतामपि प्राणिना, नाधाकर्मदिकरणे भूयः प्रवृत्ति रूपजायत इति। अथ "सत्त ति" पदं विवृणोतिएकाए वसहीए, उक्कोसेणं वसंति सत्त जणा। अवरोप्पसंभासं, चयन्ति अन्नोन्नवीहिं च / / एकस्यां वसतावुत्कर्षत् सप्त जनाः जिनकल्पिका वसन्ति। ते चैक्षत्र / वसन्तोऽपि परस्परं भाषणं त्यजन्ति। न कुर्वन्तीत्यर्थः। अन्योऽन्यवीथिं च त्यजन्तिा यस्मिन् दिने, यस्यां वीथ्याभेकः पर्यटाते। न तस्मिन्नेव, तस्यामपर इत्यर्थः। गतं सामाचारी द्वारम्। अथ स्यिांतद्वारमनिधित्सुराह खंत्ते काल चरित्ते, तित्थे परियाय-आगमे वेए। कप्पे लिंगे लेस-ज्झाणे जगणाऽअभिग्गहा य / / पव्वावण मुण्डवणे, मणसावन्ने वि से अणुग्घाया। कारण-निप्पडिकम्म, भत्तं पंथो य तइयाए।। एकस्मिन् क्षेत्रऽमी भगवन्तो भवन्ति १एवं काले 2 चरित्रो 3 तीर्थ पर्याय 5 आगमे 6 भेदे 7 कल्पे 8 लिङ्गे लेश्यायां 10 ध्वनि 1 गणनायां 12 अमिग्रहाश्चामीषां भवन्ति न वा? 13 प्रव्रजनायो 11 मुण्डापनायां च कीदृशी स्थितिः 15 मनसाऽऽपन्नेऽपराधे (से तस्यानुद्घाताश्चतुर्गुरवः प्रायश्चित्तम् 16 कारणं 17 निःप्रतिकर्म 18 भक्तं, पन्थाश्च, तृतीयस्यां पौरूष्याम् 16-20 इति द्वारगाथाद्वयसमासार्थः। व्यासार्थ प्रतिद्वारमभिधित्सुः प्रथमतः क्षेत्राद्वारमङ्ग कृत्याहजम्मणसंतीभावे, स होज सव्वासु कम्मभूमीसु। साहरणे पुण भइयं, कम्मे च अकम्मभुमे वा।। क्षेत्रविषया द्विविधा मार्गणा। जन्मतः सद्भावतश्च! जन्मतो यत्र के अयं प्रथम उत्पद्यते। सदावतस्तु यत्रा जिनकल्पं प्रतिपन्नो, वाऽस्ति ताजन्मसद्भावयोरुभयोरपि, अयं सर्वासुकर्मभूमिषु, भरतपञ्चकैराटतपञ्चकविदेह पञ्चकलक्षणासु भवेतु। संहरणे देवादिना अन्या नग्ने, पुनर्भाज्य भजनीयं, कर्मभूमौ वाभवेदकर्मभूमौ वा। एतच सद्भावमाश्नित्योक्तं। जन्म तस्तु, कर्मभूमावेवायं भवतीत्युक्तं क्षेत्रद्वारम्। अथ कालद्वारमाह - ओमप्पिणीइ दोसुं, जम्मणतो तिसु संतीभावेणं। उस्सप्पिणिविवरीया, जम्मणतो संतीभावे य॥ अवमपिण्यां जन्मतो द्वयोः सुषमदुष्पमसुष्ज्ञमयोः तृतीय चतुर्थरकयोर्भवेत्। सद्रावतस्तुत्रिषु तृतीयचतुर्थ-पञ्चमारकेषु (सुषमदुष्यमदुष्षमसुषम-दुष्षमरूपेषु) दुष्पमरसुषमाया अन्ते जातो दुष्षमादा जिनकल्पं प्रतिपद्यते। इति कृत्वा उत्सर्पिणीविपरीता। जन्मतः सद्भावतश्या इदमुक्तं भवति-उत्सर्पिण्या दुष्षमदुष्षमसुवसुषमदुष्पमा तिसृषु समासुजन्मश्रुते दुष्पमसुषमसुषदुष्षमासु द्वयोरमुकल्प प्रतिपद्यते दुषमायां तीर्थ नास्तीति कृत्वा तस्यां जातस्यापि दुष्पमसुषमायामेव कल्पप्रतिपत्तिरिति। णोंसप्पिणुस्सप्पिणी-भवंति पलिभागतो चउत्थाम्मि। काले पलिभागेसु अ, साहरणे होंति सव्वेसु // नोऽवसर्पिण्युन्सर्पिणीरूप अवस्थितकाले, चत्वारः प्रतिभा गास्ताद्यथा--सुषमसुषमाप्रतिभागः। सुषमाप्रतिभागः सुषम-दुष्षमाप्रतिभागः। दुष्षमसुषमाप्रतिभागश्चेति। तत्राद्यो देवकुरुत्तरकुवोद्वितीय रम्यकहरिवर्षयोस्तृतीयो हैमवतैरण्यव-तयोश्चतुर्थस्तु महाविदेहेषु।ता चतुर्थे प्रतिभागे जन्मतः सद्भावतश्चामी भवन्ति। नाद्येषु त्रिषु प्रतिभागेषु (काले त्ति) यो सहाविदेहे जिनकल्पिकः ससुषमादिषु षट्स्यपि काले संहरणतो भवेत् (पलिभागेषु अत्ति) भरतैरावतमहाविदेहेषु संभूतः संहरणतः सर्वेष्वपि प्रतिभागेषु देवकुर्वा दिसंबन्धिषु भवन्तीति। चारित्राद्वारमाह - पढमे वा विईए वा, पडिवज्जइ संजमम्मि जिणकप्पं / पुवपडिवणओ पुण, अण्णयरे संजमे होज्जा / /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy