________________ जिणकप्प 1472- अभिधानराजेन्द्रः - भाग 4 जिणकप्प योः प्रतिमाचतुष्टयं यत्पीठिकायामुक्तं तत्राद्यद्वयवर्जमुत्तरयोरेव ग्रहणं कथं पुनरित्याहतत्राप्यन्तरस्यामभिग्रहः। जइ किं विपमाएणं, न सुट्ट भे वट्टियं मए पुव्यं / अथ' 'पंतं लूह ति'' व्याचष्टे तं भे खामेमि अहं, निस्सल्लो निक्कसाओ अ। निप्फावचणकुम्मा, अंतं पंतं तु होइ बावन्नं / धदि-किंचित्प्रमादेनानाभोगादिना न सुष्ठ (भे) भवतां भवावर्तित पूर्व, नेहरहियं तु लूहं,जं वुबलद्धं सभावेण / / तद् (भं) युष्मान् क्षमयाम्यहं निःशल्यो निष्कषायश्च / निष्पावाः वल्लाः चणकाः प्रतीताः आदिशब्दात् कुस्माषा दिकं च इत्थं तेन क्षमिते सति शेषसाधवः किं कुर्वन्तीत्याह'अन्तम्' इत्युच्यते। 'प्रान्त' पुनस्तदेव व्यापन्नं, विनष्ट, यत्पुनः स्नेहरहिते आणंदअंसुपायं, कुणमाणा ते वि भूमिगयसीसा। तद्रूक्षं, यद्वा-स्वभावेनोपलब्धादिकं तदपि रूक्षं मन्तव्यम्। खामिति जहरिहं खलु, जहारिहं खामिता तेणं / / अौव विधिविशेषमाह तेऽपि साधवः आनन्दाश्रुपातं कुर्वाणा भूमिगतशीर्षाः क्षिति उकुडुयासणसमुई, करेइ पुढवीसिलाइसूवविसे। निहितशिरसः सन्तः क्षमयन्ति। यथार्ह यो यो रत्नाधिकः स सः पडिवन्नो पुण नियमा, उक्कुडुओ केई य भयंति / / प्रथममित्यर्थः। तेनाचार्येण यथार्ह यथापर्यायज्येष्ठं क्षामिताः सन्तः इति। तं तु न जुञ्जइ जम्हा, अणंतरो णऽत्थि भूमिपरिभोगो। अथेत्थं क्षामण्णायां के गुणा इत्याह - तम्मि य हु तस्स काले, ओवग्गहिओवह। नत्थि॥ खामिंतस्स गुणा खलु, निस्सल्लयविणयदीवणामग्गे। (उकुरूयासणसमुई ति) देशीवचनत्वादभ्यासं करोति / पृथिवी लाघवियं एगत्तं, अप्पडिवंधो अ जिणकप्पे / / शिलादिषु वा पृथिवीशिलापट्टके, आदिशब्दादपरेष्वपि तथाविधेषु जिनकल्पे प्रतिपद्यमाने साधून क्षमयन्तः खलु एते गुणाः। तद्यथायथासंस्तृतेषु उपविशेद्वा जिनकल्पं प्रतिपन्नः। पुनर्नियमादुत्कुटुकः के निःशल्यता मायादिशल्याभावो भवति। विनयश्च प्रयुक्तो भवति। मार्गस्य चिद्भजन्ति। विकल्पं कुर्वन्ति। उत्कुटुको षा तिष्ठत्, उपविशेद्वा, तत्तु न दीपना कृता भवति। इत्थमन्यैरपि क्षामणकपुरस्सरं सर्व कर्तव्यमिति। युज्यते, यस्मादनन्तरोऽव्यग्रहितो नास्ति साधूनां भवेद्भुमिपरिभोगः लाघवमपराधभारापगमतो लघु भाव उपजायते। एकत्वं क्षामिता मया मा सीद् च। इतः ऊर्द्धमक एवास्मीत्यनुध्यानं भवति। अप्रतिबन्धश्च, ''सुद्धपुढवीए न सिएत्ति' वचनात्। तस्मिँश्च जिनकल्पकाले ममत्वस्य छिन्नत्वाद् भूयः शिष्येषु प्रतिबन्धो न भवति। औपग्रहिकोप धिर्नास्तिा तदभावाच निषद्यापि नास्ति, इति गम्यते। अथ जिपनपदस्थापितस्य सूरेरनुशिष्टिमाहततश्चार्धादापन्नं तु उत्कुटुक एव तिष्ठति। उक्तश्चशब्द सूचितो विधिशेषः। अह ते सबालवुड्डो गच्छो साइज णं अपरितंते। (17) विहारद्वारगतं षष्ठ वटवृक्षद्वारम्। द्रव्याद्यानुकूल्पे, कस्य पायें, ण य साहु परंपरओ, तुम पि अंते कुणसु एवं / / कस्यतरोरधस्तनप्रदेशेवा, जिनकल्पं स्वीकरणीयम्। तच केन विधिना। पुटवपवित्तं विणयं, मा हुपमाए हि विणयजोगेसु / ततः क्षामणम्। शेषाः किं कुर्वन्ति। क्षामणायां के गुणाः जिनपदस्था जो जेण पगारेणं, उवउज्जइ तं च जाणाहि / / पितसूरेरनुशिटिं। साधूनामनुशिष्टिं प्रदाय किंकरोतीत्यादिप्रतिपादितम्। अथैव (ते) तव सवालवृद्धो गच्छो निसृष्ट इति शेषः। अतो दव्वाइं अणुकूले, संघ समिल्ले य तो गणं असइ। ऽपरितान्तोऽनिर्विण्णो (ण) एनं गच्छं सान्तयः संगोपयेः, स्मारणाजिण-गणहरे य चउदस--अभिन्ने य असइ वडमाई।। वारणादिना सम्यक् पालयेरित्यर्थः। न च परित्यक्तोऽहममीभिरित्यादिइत्थमात्मान परिकर्म। द्रव्ये, आदिशब्दात क्षेत्रो, काले, भावे च, पिरभाव्या यतः एव एव परंपरकः शिष्याचार्यक्रमो यदव्यवच्छित्तिकारक अनुकूले प्रशस्ते सङ्घ मालयित्वा, सङ्घघस्यासत्यभावे गणं शिष्य निष्पाद्य, शक्तौ सत्यामभ्युद्यतविहारः प्रतिपत्तव्यः। त्वमप्यन्ते स्वकीयमवश्यमेव समाडुय, ततः प्रथमं जिनः, तीर्थकरस्तस्या न्तिके। शिष्यनिष्पादना दिकार्यपर्यवसाने एवमेव कुर्याः। ये च बहुश्रुतपर्यायतदभावे गणधरः तन्निधाने। तदलाभे, चतुर्दशपूर्वधरा-नितके। तदसंभवे, ज्येष्ठादयो विनयं योग्या गौरवास्तेिषु पूर्वप्रवृत्तं यथोचितं विनयं मा अभिन्नदशपूर्वधरपावें / तस्याप्यसति, वटवृक्षस्याधः। आदिग्रहणात्तद प्रमादयः, प्रमादेनं परिहापवेः। यश्च साधुर्यन तपः स्वाध्यायक्वैयावृत्याप्राप्तावशोकवृक्षा दीनामधस्ताजिकल्पं प्रतिपद्यते। दिनाप्रकारेणोपयुज्यते, निर्जराप्रन्युपयोगमुपयति तं च जानीहि, त केन विधिनेत्याह -- तथैव प्रवर्तयेत्यर्थः। गणि-गणहरं ठवेत्ता, खामे अगणी उ केवलं खामे / अथ साधूनामनुशिष्टिं प्रयच्छति सव्वं च बालवुड, पुव्यविरुद्धे विसेसेणं / / ओमो ग्रह राइणिओ, अप्पतरसुओ ऽज्ज मा अओ तुब्भे। गणी, गच्छाधिपाचार्यः। स पूर्वमित्वरनिक्षिप्तगणं स्वशिष्यगणधर परिभवह तुम्ह एसो, विसेसओ संपयं पुञ्जो।। स्थापयित्वा श्रमणसङ्खयं क्षमयति। (अगणि त्ति) यस्तु गणी न भवति, अवमोऽयम् अथरत्निाकोऽयम् अल्परश्रुतो वा अयमस्मद् पेक्षया, अतः किं तु सामान्यसाधुः स केवलं क्षमयति। न तु किमपि स्थापयति। किं , किमर्थमस्याज्ञानिर्देशं वयं कुमंह, इति माऽद्य यूयमसुं परिभवत्। यत एष पुनः क्षयमतीत्याह - सर्वं सकल मपि सङ्घ, च शब्दात्तदभावे स्वगच्छ युष्माक सांप्रतमस्मत्स्यानांवत्वाद्गुरूतरगुणाधिकत्वाच विशेषतः पूज्यो बालवृद्धाकुन्न, ये च पूर्वविरुद्धाः प्रागविराधितास्ताद विशेषेण क्षमयति। / न पुनरवज्ञातुमचत इति भावः।