SearchBrowseAboutContactDonate
Page Preview
Page 1390
Loading...
Download File
Download File
Page Text
________________ धम्मकहा 2712 - अभिधानराजेन्द्रः - भाग 4 धम्मकहा शश्वद्भद्रतया अनवरतकल्याणतयोपलक्षित कर्म निबध्नाति शुभानुबन्धि शुभमुपार्जयतीति भावः ।।२३।।उत्त० 26 अ०| ''गयरागदोसमोहा, धम्मकह जे करेंति समयन्नू। अणुदियहमवीसंता, सव्वपावाण मुचंति।'' महा०३ अ०॥ तथा चसंखाइ धम्मं च वियागरंति, बुद्धा हु ते अंतकरा भवंति। ते पारगा दोण्ह वि मोयणाए, संसोधितं पण्हमुदाहरंति / / 18 / / सम्यक ख्यायते परिज्ञायते यया सा संख्या, सदबुद्धिरतया स्वता धर्म परिज्ञायाऽपरेषां यथावस्थितं धर्म श्रुतचारित्राऽऽख्य व्यागृणन्ति / प्रतिपादयन्ति। यदि वा-स्वपरशक्तिं परिज्ञाय पर्षद वा प्रतिपाद्य वाथ सम्यगवबुध्य धर्म प्रतिपादयन्ति, ते चैवंविधा बुद्धाः कालत्रयवेदिनो जन्मान्तरसंचितानां कर्मणामन्तकरा भवन्ति। अन्येषां च कर्मापनयनसमर्थो भवतीति दर्शयति-ते यथावस्थित-धर्मप्ररूपकाद् द्वयोरभि पराऽऽत्मना कर्मपाशविमोचनया स्नेहाऽऽदिनिगडविमो बनया वा करणभूतया संसारसमुद्रस्य पारगा भवन्ति। ते चैवंभूताः सम्यक वोधित पूर्वोत्तराविरुद्ध प्रश्न शब्दमुदाहरन्ति / तथाहि-पूर्व बुद्धा पालांच्य कोऽयं पुरुषः कस्य चार्थस्य ग्रहणसमर्थोऽह वा किंभूतार्थप्रतिपादनशक्त इत्येवं सम्यक् परीक्ष्य व्याकुर्यादिति / अथवा-परेण किश्चिदर्थ पृष्टस्त प्रश्न सम्यक परीक्ष्योदाहरेत् सम्यगुत्तरं दधादिति / तथा चोक्तम्-- 'आवरियसयधारिएणं अत्थेण सरियमुणिएणं / तो संधमज्झयारे, ववहरि जे सुहं होति / / 1 // " गीतार्था / यथावस्थितं धर्म कथयन्तः स्वपरतारका भवन्तीति।।१८।। सूत्र०१ श्रु०१४ अ०। ("लोगविजय" शब्द विस्तरतो वक्ष्यते) दुव्वसुमुणी अणाणाए तुच्छए गिलाइवत्तए एस वीरे पसंसिए अब्वे तिलोगसंजोगं पसणाए पवुच्चति-जं दुक्खं पवेदितं इह माणवाणं तस्स दुक्खस्स कुसला परिण्णमुदाहरंति इति कम्म परिणाय सव्यओ जे अणण्णदंसी से अणण्णारामे जे अण-- ण्णारामे से अणण्णदंसी, जहा पुण्णस्स कत्थति तहा तुच्छस्स कत्थति जहा तुच्छस्स कत्थति तहा पुण्णस्स कत्थति, अवि य हणे अणाइयमाणे, एत्थं पिजाण सेयंति णत्थि, केयं पुरिसे कं च णए? एस वीरे पसंसिए, जे बद्ध पडिमोयए, उड़े अहं, तिरियं दिसासु, से सव्वओ सव्वपरिण्णाचारी ण लिप्पई छणपदेण, वीरे से मेहावी जे अणुग्घायणस्स खेयण्णे, जे य बंधपमोक्खमण्णेसी कुसले पुण णो बद्धे णो मुक्के / / 102 / / से जं च आरभे जंच णारंभे, अणारद्धं च ण आरभे, छणं छणं परिण्णाय लोगसण्णं च सव्वसो॥१०३|| उद्देसो पासगस्स णत्थि बाले पुण णिहे कामसमणण्णे असमितदुक्खे दुक्खी दुक्खाणमेव आवढं अणुपरियट्टइत्ति वेमि। आचा०१ श्रु०२ अ०६उ०। धर्मकथा यतीनां कीदृशीत्याह-. सज्झायाईसंतो, तित्थयरकुलाणुरूवधम्माणं / कुज्जा कहं जईणं, संवेगविवड्डाणिं विहिणा।। स्वाध्यायाऽऽदिश्रान्तः संस्तीर्थकरकुलानुरूपधर्माणां महा मनाम्. किमित्याह-कुर्यात् कथा यतीनां संवेगविवर्द्धनी विधिनाऽऽसनचलनाऽऽदिनेति गाथार्थः / पं०व०३ द्वार। पुरुषेण केवलस्त्रीणां स्त्रिया च केवलपुरुषाणामग्रे धर्मकथा न कर्त्तव्या. तथा चोक्तम्बुड्डाणं तरुणाणं, रत्तिं अज्जा कहेइ जा धम्म / सा गणिणी गुणसागर ! पडिणीया होइ गच्छस्स // 116 / / वृद्धानां स्थविराणां, तरुणानां यूना पुरुषाणां केवलानामकेवलानां वा (रति ति) ''सप्तम्या द्वितीया " // 8 / 3 / 137 / / इति प्राकृतसूत्रेण सप्तमीस्थाने द्वितीयाऽऽदिविधानात् रात्रौ या आर्या गणिनी (धम्मति) धर्मकथां कथयति, उपलक्षणत्वाद्विवसेऽपिया केवलपुरुषाणां धर्मकथा कथयति, हे गुणसागर ! हे इन्द्रभूते ! सा गणिनी गच्छस्य प्र यनीका भवति / अत्र च गणिनीग्रहणेन शेषसाध्वीनामपि तथाविधाने प्रत्यनीकत्वमवसेयमिति / ननु कथं साध्व्यः केवलपुरुषामग्रे धर्म कथां न कथयन्ति? उच्यते-यथा साधवः केवलाना स्त्रीणां धर्म कथा न कथयन्ति, तथा साध्व्वोऽपि केवलानां पुरुषाणामने धर्मकथां न कथयन्ति / यत उक्तश्रीउत्त-राध्ययन- 'नो इत्थीण कह का हवइ, से निग्गथ तं कहमिति च आयरियाऽऽह-निग्गथस्स खलु इत्थीणं कह कहेमाणस्स बभयारिस्स बंभचेरे संका वा कंखावा विगिच्छा वा समुप्पजेजा, भेद वा लभेजा, उम्मायं वा पाउणेजा, दीहकालिय वा रोगायक भवेजा, केवलिपन्नत्ताओ वा धम्माओ भसिज्जा, तम्हा खलु नो इत्थीण कहं कहेज त्ति।"(नो इत्थीण ति) नो स्त्रीणामेकाकिनीनां कथां कथयिता भवति, यथेदं दशब्रह्मचर्यसमाधिस्थानमध्ये द्वितीयं ब्रह्मचर्यसमाधिस्थान साधूनामुक्तं, तथा साध्वीनामप्येतद् युज्यते। तच साध्वीना पुरुषाणामेव कवलानां कथाया अकथने भवतीति। तथा स्थानाङ्गेऽपि- 'नो इत्थीण कह कहत्ता हवइ" इद नवब्रह्मचर्यगुप्तीनां मध्ये द्वितीयगुप्तिसूत्रम / अस्य वृत्तिः- नो स्त्रीणां, केवलानामिति गम्यते / कथां धर्मदेशनाऽऽदिलक्षणवाक्यप्रतिबन्धरूपामित्यादि। यथा च-द्वितीयां गुप्ति साधवः पाल-- यन्ति तथा साध्व्योऽपि पालयन्ति, सा च साध्वीनां पुरुषाणामेव केवलानामग्रे कथाया अकथने भवत्यतः प्रोच्यते न केवलपुरुषा-णां साहव्यो धर्मकथा कथयन्तीति गाथाछन्दः / / 116|| ग०३ अधिक। तथा चमुद्धजणखेत्तसुभवो-हसस्सविद्दवणदक्ख समणीओ। ईईओ वि य काउ वि, अडंति धम्मं कहतीओ।। मुग्धजनः / स्वल्पबुद्धिलोकास्त एव क्षेत्राणि बीजवपनभूमयस्तेषु शुभवोधः प्रधानाऽऽशयः स एव सस्यं धान्यं, तस्य विद्रवणं विनाशकरणं, तत्र दक्षाः पट्यः, प्राकृतत्वाचात्र विभक्तिलोपः। श्रमण्य आर्यिका ईतय इव यथा तिड्डाद्याः काश्वन न सर्वा अटन्ति ग्रामाऽऽदिषु चरन्ति धर्म दानाऽऽदिकं कथय-त्यो बुवाणा इति गाथार्थः /
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy