________________ जिइंदिय 1456 - अभिधानराजेन्द्रः - भाग 4 जि कृतस्पशनादीन्द्रियकलापः। दश०२चूला विषयेषु रागादिनिरोद्धा। ज्ञा० स्यात्। अथ पुत्रादीनां सप्रज्ञत्वेन अन्येषां निष्प्रज्ञत्वेन महदन्तरं तदा 1 श्रु०१३ अ०) "आयगुत्ता जिइंदिया'' जितानि वशीकृतानि पित्रादिरेवं प्रतिबोध्वः। भो अहाभाग! सप्रज्ञोऽपि तव पुत्राः अन्येभ्यो इन्द्रियाणि श्रोत्रादीनि यैस्ते तथा। एवं भूताः पापकर्म नाऽनुजानन्ति बहुभ्यो लघुर्भविष्वति तव पुत्रोच ज्येष्ठे तवैव गौरतम्, एवं प्रज्ञापितः। स इति। सूत्रा० 1 श्रु० 8 अ० "धितिभंता जिइंदिया। जितानि यदि अनुमन्यते, तदा पुत्रादिः प्रथमम् उपस्थापनीयः, नान्यथा, इति वशीकृतानि स्वविषयरागद्वेष विजयनेन्द्रियाणि यैस्ते जितेन्द्रियाः कल्प०१क्षण। सूत्र० 1 श्रु०६ अ0 जितेन्द्रियाः शब्दादिषु रागद्वेषरहिताः। दश०३ जिट्ठभूइ पुं० (ज्येष्ठभूति) काश्यपमोत्रोत्पन्ने स्वनामख्याते अमणे, अ01 औ01 "चउइसवरिमसतेहिं, वोच्छेदो जिद्धमूइसमणम्मिा कासवगोशेणेओ, जिइंदियकसाय त्रि०(जितेन्द्रियकषाय) न्यत्कृतकरण कोपादिभावे, कप्पव्ववहारसुत्तस्स // 1 // ' ती०१७ कल्पना "पियदडधम्मा जिइंदियकसाया''पञ्चा० 14 विव०॥ जिट्ठयर त्रि० (ज्येष्ठत्तर) अतिश्रेष्ठे, प्रा०२ पादा जिन्ध (जिंघ) - धा० (जिघ्र) जा-गन्धग्रहणे, भ्वा० पर० अक्ष०। / जिट्ठास्त्री० (ज्येष्ठा) ज्येष्ठभगिन्यास, बयोज्येष्ठायाम, ज्येष्ठस्य पत्न्याम, ग्रहणभावे, सक० अनिट्। जिन्नति। अघ्रात्। अघ्रासीत्। वाचा ___गङ्गायाम्, अलक्ष्याम्, अश्विन्यबधिके अष्टादशे नक्षत्रेचा वाचला जा “जिग्घइ नि० चू०१० जिण पुं० (जिन) जयति निराकरेति रागद्वेषादिरूपानराती नितिजिनः। *जाण ना वायतेऽनेनेति। व्रा-ल्युटा नासिकायाम्, गन्धग्रहणे, वाचा स०१ सम०। औणादिको नक् प्रत्ययः। वं०। जयति रागद्वेषमोहरूपानि०५०। ('गंध' शब्देऽौव भागे 765 पृष्ठे विशेषः) नन्तरङ्गान् रिपूनिति जिनः। ध०२ अधिकारागद्वेष कषायेन्द्रियपरीषजिंडहगे ड्डिआइरमण न० (जिण्डइगिडिक्कादिरमण) कन्दुकगि होपसर्गाष्ट्रप्रकाराकर्मजेतृत्वात् जिनः। आ० म०प्र०ादशा औ०। स्या०। डिकादिभिः क्रीडने, प्रव० ३८द्वार। "जिंडहगेड्डिआइरमणं जिनभव- पं०सं०। कर्म दर्श०। केवलिनि, विशे० जिनाः सामान्यकेवलिनः। नस्य चतुरशीत्याशातनासु त्रिषष्टितम आशातनाभेदे, ध०२ अधिक प्रज्ञा० 1 पद। रागद्वेषादिशशु जेतारो जिना भवस्थकेवलिनः। पा०। जिगीसु पुं० (जिंगीसु) जि-सन्। जयेच्छावति, रत्ना०८ परि०। चतुर्दशपूर्विणि, जिनाश्च केवलिनः चतुर्दशपूर्विणश्च। उत्त० 5 म०। जिट्ट त्रि० (ज्येष्ठ) वृद्ध–इष्टन ज्यादेशः। अतिबुद्धे, श्रेष्ठे च। अग्रजे, गच्छतिर्यगसाधुविशेषे च। स्था० 3 ठा० / ऋषभादिके चतुर्विशतिपुंग (30) संख्याक तीर्थकरे चा सूत्रा०१श्रु०६ अ० जिनकल्पिकेचा "अक्खोडभो "उचिअंएअंपि सहो-अरम्मि जं निअइ अप्पसममे होइ जिण चिण्णो'' जिनाः श्रुतावधिमनःपर्यायकेवलज्ञानवन्तो जिट्ठ व कणिटुं पिहु, बहु मन्नइ सव्वकज्जेसु॥८॥" जिनकल्पिकाश्च, तैइचीर्णः आचरितो जिनचीर्णः। पञ्चा० 4 विव०। (निअइ ति) पश्यति (जिठं व त्ति) ज्येष्ठो भ्राता पितृतुल्य स्तमिव "जिनवरवसहस्स वद्धमाणस्स। रागादिजयाजिनाः अवधिमनः तथा। ध०२ अधि। पर्यवोपशान्तमोहाः क्षीणमोहाः तेषां मध्ये वराः प्रधानाः जत्य य जिट्ठकणिट्ठो, जाणिज्जइ जिट्ठवयणबहुमाणो। सामान्यकेवलिनः संथा०। "जिणाणं जावयाण रागद्वेषकषायेन्द्रियदिवसेण विजो जिट्ठो, न य हीलिज्जइस गोयमा! गच्छो / 60 परिषहोपसर्गघातिकर्मशत्रून जितवन्तो जिनाः। जी०३ प्रति०। कल्प यत्रा च गणे ज्येष्ठः कनिष्ठश्च ज्ञायते। तत्र ज्येष्ठः पर्यायेण वृद्धः कनिष्ठः "अरिहा जिणे केवली "जिनो रागादिजेतृत्वात्। उपा०७ अ० अर्हन, पर्यायेण लघुः तथा यत्रा ज्येष्ठस्य वचनमादेशाजयेष्ठवचनं तस्य बहुमानः जिनः, केवली, इत्येकार्थ शब्दत्रायं चतुर्थस्वातकभेदार्थाऽभिधायकम्। सन्मानः ज्ञायते। "जिट्ट विणयवहुमाणे त्ति' पाठे तु ज्येष्ठस्य भ० 25 श०६ उ०। आव०। 'अणुत्तरं धम्ममिण जिणाणं' (8) विनयबहुमानो ज्ञायते। तथा याच दिवसेनापियो ज्येष्ठःसनहील्यते जिनानामृषभादि तीर्थकृताम्। सूत्र०१ श्रु०६ अ० "जिणदिट्टे ण।'' चकारात् यत्रा पर्यायेण लंघुरपि गुणवृद्धो न हील्यते सिंहगिरिशिष्यैर्वज तीर्थकराभिमतेन। अनु० "लोगस्सुजोयगर, धम्मितित्थयरे जिणे। शिशुरिया हे गौतम! स गच्छो ज्ञेय इति। गीतिछब्दः।६०। ग०२ अधिo अरहते कित्तइस्सं, चउवीस पि केवली / / 1 / / " रागद्वेष कषायोन्द्रिय*जेष्ठ पुंगा ज्येष्ठानक्षेत्रण युक्ता पौर्णमासी ज्येष्ठी साऽस्मिन् मासे अण। परीषहोपसर्गाष्टप्रकारक कर्मजेतृत्वाजिनास्तान्। आ० म० द्वि०। स्वनामख्याते चान्द्रे मासे, वाचा "वावीसइंच निजिय परीसहकसायविग्धसंघाया। अजियाईया भविआजिट्ठकप्पन० (ज्येष्ठकल्प) ज्येष्ठो रत्नाधिकः स एव कल्पो वृद्धलघुत्व- रविंदरविणो जियंति जिणा / / 2 / / " तिला "उवसमेण हणे कोहं, भाणं व्यवहारो ज्येष्ठकल्पः। कल्पभेदे, (कल्प०) तत्र आधान्तिमजिनयतीना- महवया जिणे।" सूत्रा०२ श्रु०३ अ"जियकोहमाणमाया, जिअलोहा मुपस्थापनातः प्रारभ्य दीक्षापर्यायगणना, मध्यभजिनयतीनां च ते जिणा हों ति।'' जितक्रोधमानमाया जितलोभा येन कारणेन निरतिचारचारिकत्वात् दीक्षादिनात् एव, अथ पिता पुत्रामाता भगवन्तस्तेन कारणेन ते जिनाः भवन्तीति / आ० म० द्वि०। न च दुहितराजमात्यश्रेष्ठवणिक पुत्रादीनां सार्द्ध गृहीतदीक्षाणामुपस्थापने को रागादीनामसत्वं, प्रतिप्राणि अनुभवसिद्धत्वात्। न चानुभवोऽपि भ्रान्तः, विधिः? उच्यते-यदि पित्रादयः पुत्रादयश्च समकमेव षट्जीवनि- सुखदुःखाद्यनुभवोष्वपि भ्रान्तिप्रसङ्गात्। एवं च जेयसंभवाजिनत्वकायाध्ययनयोगोद् वहनादिभिर्योग्यता प्राप्तस्तदा अनुक्रमेणै- मविरुद्धम्। ध० भ्रान्तिप्रसङ्गात्। एवं च जेयसंभवाजिननत्वमविरूद्धम्। वोपस्थापना, अथ स्तोकमन्तरं तदा कियद् चिलम्बेनापि पित्रादीनामेव ध०२ अधि०। "जिणाणं जावयाण " जिनेभ्यो जापकेभ्यः। तत्रा प्रथममुप स्थापना, अन्यथा पुत्रादीनां बृहत्वेन पित्रादीनामप्रीतिः | रागद्वेषकषायेन्द्रियपरी महापसगंधातिकर्मजेतृत्वाञ्जिनाः, न