________________ धण्ण(ग)य 2661 - अभिधानराजेन्द्रः - भाग 4 धण्ण (ग)य देवाणुप्पिए! अंतिए० जाव पव्वयामि० जाव जहा जमाली तहा णं अणगारस्स पाणं अयमेयारूवे तवरूवला-वण्णे होत्था-से आपुच्छति, पुच्छिया वुत्तं पडिवुत्तिया जहा महाबले० जाव जाहे जहानामए रुक्खछल्ली ति वा कट्ठपाओया ति वा जरग्गाओ वा नो संचाएति जहा थावचापुत्तस्स जियसत्तू आपुच्छति, छत्तचा- णहेति वा एवामेव धण्णस्स अणगारस्स पाया सुक्का निम्मंसा मराओ सयमेव जितसत्तू निक्खमणं करेति, जहा थावधापुत्तस्स अट्ठिचम्मविरत्ता ते पणायंति नो चेव णं मंससोणि-यत्ताए धण्णं कण्हे०जाव पवइए अणगारे जाए इरियासमिते०जाव अणगारयं ति पायं अयमेयारूवे से जहानामए कलसंगलिया गुत्तबंभयारी / तते णं से धण्ण अणगारे जं चेव दिवसं मुंडे ति वा मुग्गमाससंगलिया ति वा तरुणिया छण्णा उण्हे दिन्ना भवित्ता० जाव पटवइत्तए, तं चेव दिवसं समणं भगवं महावीरं सुक्का समाणा गिलायमाणी चिट्ठति, एवामेव धण्णस्स वंदति, नमसति, नमसतित्ता एवं बयासी-एवं खलु इच्छामि णं पायंगुलिआए सुक्काओ०जाव सोणियत्ताए धण्णस्स जंधाणं भंते ! तुब्भेहिं अब्भणुण्णाए समाणा जावजीवाए छठें छठेणं अयमेयारूवे से जहाणामए कक्कजंघा ति वा केकइजंधा ति वा अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं डिणियाति वा जंघायं ति वाजाव सोणियत्ताए, धण्णस्स भावेमाणस्स विहरित्तए, छट्ठस्स विय णं पारणयंसि कप्पति से जाणूणं अयमेयारूवे, से जहानामए कालिपोरेइ वा मउरपोरेइ आयंबिलं पडिग्गहित्तए नो चेवणं अणायंविलं, तं पिय संसट्ठ वा डिणियालिया पोरेति वाजाव सोणियत्ताए,धण्णस्स उरू नो चेव णं असंसटुं, तं पि य णं उज्झियधम्मियं नो चेव णं अयमेयारूवे, से जहानामए सामकरिइलेइ वा वोरिकरिइल्लेइ अणुज्झिय-धम्मियं, तं पिय णं जं अण्णे बहवे समणमाहण- | वा सल्ल इसामलितरूवं ते छिण्णिऊणिजाव चिट्ठति, एवामेव अतिहिकिवण-वणीमगा नावकंखति अहासुहं देवाणुप्पिया ! मा धण्णस्स उरू वा सोणियत्ताए, धण्णस्स कडिपट्टस्स इमेयारूवे, पडिबंधं करेह / तते णं से धण्णे अणगारे समणेणं भगवया स जहानामए उट्टयाए ति वा उरूगपाए ति वा महिसपादेइ वा० महावीरेणं अब्मणुण्णति समाणे हट्ठ० जावज्जीवाए छटुं छठेणं जाव सोणियत्ताए, धण्णस्स उदरभाणयस्स इमेयारूवे, से जहाअणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे विहरति / तते णं नामए सुकवलदित्तेइ वा भज्जणयकवल्लेइ वा कट्ठकोलंबथोमे से धण्णे अणगारे पढमछट्टसमणपारणयम्मि पढमाए पोरिसीए व उदरं सुकं , धण्णस्स पांसुलियकंडयाणं इमेयारूवे, से सज्झायं करेति, जहा गोयमसामी तहेव आपुच्छति, जेणेव जहानामए कंसयावली ति वा पाणावली ति वा रूडावली ति काकंदी नगरी तेणेव उवागच्छइ, उवागच्छइत्ता काकंदीए नगरीए | वा, धण्णस्स पिट्ठकरंडयाणं इमेयारूवे,से जहा-नामए चित्तयउच्चनीच० जाव अडमाणे आयंबिलं णो अणायंबिलं०जाव कडरेति वा वायणीघत्तेइ वा तालीयटपत्तेइवा, एवामेव धण्णस्स नावकंखति / तते णं से धण्णे अणगारे ताए अब्भुजतपवत्ताए दाहाणं इमेयारूवे, से जहानामए समिसंगलियाइ वा पहायापरिगाहियत्ताए एसणाए एसमाणे जति णं भत्तं लभति, तो पाणं संगलिया ति वा अगच्छियसंगलिया ति वा, एवामेव धण्णस्स न लभति जति पाणं लभति, तो भत्तं न लभति / तते णं से हत्थाणं अयमेयारूवे, से जहानामए सुक्कछगणियाइ वा वडपत्तेइ धण्णे अणगारे अदीणे अदीणमणे अकलु से अविसाई वा पलासपत्तेइवा, एवामेव धण्णस्स हत्थंगुलीयाणं अयमेयाअपरितंतयोगी जयणघडणजोगचरित्ते अहापज्जत्तसमुदाणं रूवे, से जहानामए कुलसंगलियाति वा मुग्गमासतरुणियाच्छिए पडिगाहिति, पडिगाहितित्ता काकंदीनगरीतो पडिनिक्खमति | आय-वे दिणा सुक्का समाणी, एवामेव धण्णस्स गीवा, से जहा गोयमो तहा पडिदंसेति। तते णं से धणे अणगारे समणेणं जहानामए करगगीवाइ वा कुंडियागीवाइ वा उवत्थवणाए वा, भगवया अब्भणुण्णाते समाणे अमुच्छिए०जाव अणज्झोववण्णे एवामेव धण्णस्स हणुयाए से जहानामए लाउफलेइति वा विलमिव पण्णगभूएणं अप्पाणं आहारं आहारेति, आहारेतित्ता हओवफलेइ वा अंबगट्टियाए वा, एवामेव धण्णस्स उट्ठाणं से संजमेणं तवसाळजाव विहरति / तए णं से समणे भगवं महावीरे जहाणामए सुक्रजलोया ति वा सेलेसुगुलिया ति वा अलत्तंगअण्णया कया वि काकंदीनयरीतो सहसंबवणाओ पडिनिक्कमति, गुलिया तिवा, एवामेव धण्णस्स जिब्भाए, से जहा वडपत्तेति वा बहिया जणवयविहारं विहरति / तए णं से धण्णे अणगारे उंवरपत्तेति वा सागपत्तेति वा, एवामेव धण्णस्स नासियाए, से समणस्स भगवओ महावीरस्स तहारूवाणं थेराणं अंतिए जहाणामए अंवडगपेसियाए वा माउलुंगपेसियाइ वा तरुणिया , सामाइयमाइयाइं एक्कारस अंगाई अहिज्जति, संजमेणं तवसा एवामेव धण्णस्स अच्छीणं, से जहानामए वीणाछिद्द त्ति वा अप्पाणं भावेमाणे विहरति / तए णं से धपणे अणगारे जहा पभाइयतारगा ति या, एवामेव धण्णस्स कण्णाणं, से जहाणामए खंदओ० जाव उवसोभेमाणे उवसोभेमाणे चिट्ठति, धण्णस्स | सीस-मूला छल्लियाति वा वालुकछल्लीइ वा करेल्लयाछल्लियाइ वा