SearchBrowseAboutContactDonate
Page Preview
Page 1325
Loading...
Download File
Download File
Page Text
________________ घण 2647 - अभिधानराजेन्द्रः - भाग 4 धण एजसि भद्दाए सत्थवाहीए एयमढें अणुजाणामि। तए णं सा भद्दा तेणेव ओगाहिंति, ओगाहितित्ता पहायाओ कयवलिकम्माओ सत्थवाही धणेणं सत्थवाहेणं अडभणुण्णाया समाणी हट्टतुट्ठा सव्यालंकार विभूसियाओ विपुलं असणं०४ आसाएमाणीओ० जाव हियया विउलं असणपाणखाइमसइमं उवक्खडावेइ, जाव परिभुंजमाणीओ दोहलं विणेंति,एवं संपेहेइ,संपेहेतित्ता उवक्खडावेइत्ता सुबहु पुप्फगंधमल्लालंकारं गिण्हइ, गेण्हइत्ता कल्लं० जाव जलंते जेणेव धणे सत्थवाहे तेणेव उवागच्छइ, सयाओ गिहाओ णिग्गच्छइ, णिग्गच्छइत्ता रायगिह णयरं मज्झं उवागच्छ इत्ता धणं सत्थवाहं एवं बयासी- एवं खलु मज्झेणं णिग्गच्छइ, णिग्गच्छइत्ता जेणेव पोक्खरिणी तेणेव देवाणुप्पिया! मम तस्स गब्भस्स०जाव विणंति, तं इच्छामि उवागच्छइ, उवागच्छइत्ता पुक्खरिणीए तीरे सुबहु पुप्फगंध- णं देवाणु प्पिया ! तुडभे हिं अब्भुणुण्णाया समाणी०जाव मल्लालंकारं ठवेइ, ठवेइत्ता पुक्खरिणिं ओगाहेइ, ओगाहेइत्ता विहरत्तिए? अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह / तए णं जलमजणं करे इ, करे इत्ता जलकीडं करेइ, करेइत्ता सा भद्दा सत्थवाही धणेणं सत्थवाहेणं अब्भणुण्णाया समाणी व्हायाकयवलि-कम्मा उल्लपडसाडिया जाई तत्थ उप्पलाइं० हद्वतुट्ठाजाव हियया विउलं असणं०४जावण्हाया कय०जाव जाव सहस्सपत्ताई ताई गिण्हइ, गिण्हइत्ता पुक्खरिणीओ उल्लगपडगसाडगा जेणेव णागघरए०जाव धूव डहेइ, डहेइत्ता पञ्चोरुहइ, तं सुबहुं पुप्फवत्थगंधमल्लं गिण्हइ, गिण्हइत्ता पणामं करेइ, करेइत्ता जेणेव पुक्खरिणी तेणेव उवागच्छइ, जेणामेव णागघरए य जाव वेसमणधरए य तेणेव उवागच्छइ, उवागच्छइत्ता तएणं ताओ मित्तणाइजाव णयरमहिलाओ भदं उवागच्छइत्ता तत्थ णं णाग-पडिमाण य० जाव वेसमणपडिमाण सत्थवाहिं सव्वालंकारविभूसियं करें ति / तए णं सा भद्दा सत्थवाही ताहि मित्तणाइणिय गसयणसंबंधिपरियणणयरमय आलोए पणामं करेइ, करेइत्ता ईसिं पच्चुण्णमइ, लोमहत्थग हिलियाहिं सद्धिं विपुलं असणं०४ जाव परिमुंजमाणी यदोहलं परामुसइ, णागपडिमाओ य० जाव वेसमणपडिमाओ य विणेति, जामेव दिसिं पाउब्भूया तामेव दिसिं पडिगया। तएणं लोमहत्थेणं पमन्जइ, पमन्जइत्ता उदगधाराए अब्भुक्खेइ, सा भद्दा सत्थवाही संपुण्णदोहला० जाव तं गब्भं सुहं सुहेणं अब्भुक्खेइत्ता पम्हलसुकुमालए गंधका-साईए गायाई लूहेइ, परिवहइ / तए णं सा भद्दा सत्थवाही गवण्डं मासाणं लूहेइत्ता महरिहं वत्थारुहणं मलारुहणं गंधारुहणं चुण्णारुहणं बहुपडिपुण्णाणं अद्भुट्ठमाणं रायंदियाणं सुकुमालपाणिपायं० वण्णारुहणं च करेइ० जाव धूवं डहइ / जाणुपायवडिया जाय दारगं पयाया। तए णं तस्स दारगस्स अम्मापियरो पढमे पंजलिउडा एवं बयासी-जइणं अहं दारगं या पयायामि तो णं दिवसे जाइकम्मं करेंति, तहेव०जाव विपुलं असणं अहं तुभं जायं०जाव अणुवट्टैमित्ति कटू उवाइयं करेइ, जेणेव उवक्खडावेंति, तहेव मित्तणाई भोयावेत्ता अयमेयारूवं गोणं पोक्खरिणी तेणेव उवागच्छइ, उवागच्छइत्ता विउलं असणं वा गुणनिप्फण्णं णामधिज्ज करेंति-जम्हा णं अम्हं इमे दारए पाणं वा खाइमं वा साइमं वा आसाएमाणी०जाव विहरइ, बहूणं णागपडिमाण य०जाव वेसमणपडिमाण य उवाइयलद्धे, जिमिय०जाव सुइभूया जेणेव सए गिहे तेणेव उवागच्छइ, तं होऊणं अम्हं इमे दारए देवदिण्णे णामेणं / तए णं तस्स उवागच्छइत्ता अदुत्तरं च णं भद्दा सत्थवाही चाउद्दसट्ठमुद्दिठ्ठपु दारगस्स अम्मापियरो णामधिज्जं करेंति देवदिण्णे त्ति। तएणं प्रणमासिणीसु विपुलं असणं०४ उवक्खडेइ, उवक्खडेइत्ता बहवे तस्स दारगस्स अम्मापियरो जायं च भायं च अक्खयणिहिं च णागा य०जाव वेसमणा य उववायमाणी णमंसमाणी०जाव एवं अणुवट्टेति / तए णं से पंथए दासचेडए देवदिण्णस्स दारगस्स च णं विहरइ। तए णं सा भद्दा सत्थवाही अण्णया कयाइं केणइ बालग्गाही जाए देवदिण्णं दारगं कडीए गिण्हइ, गिण्हइत्ता बहूहि कालंतरेणं आपण्णसत्ता जाया यावि होत्था। तए णं तीसे भद्दाए / डिभएहिं य डिभियाहि य दारएहि य दारियाहि य कुमारेहि य सत्थवाहीए दोसु मासेसु विइक्कतेसु तइए मासे वट्टमाणे इमे कुमारियाहि य सद्धिं संपरिवुडे अभिरममाणे अमिरमइ / तए एयारूवे दोहले पाउन्भूए-धण्णाओ णं ताओ अम्मयाओ० जाव णं सा भद्दा सत्थवाही अण्णया कयाइ देवदिण्णं दारयं ण्हायं कयलक्खणाओ ताओ अम्मयाओ जाओ णं विउलं असणं 0 कयवलिकम्मं कयकोउयमंगलपायच्छित्तं सव्वालंकारविभूसियं 4 सुबहु पुप्फगंधमलालंकारं गहाय मित्तणाइणियगसयण- करेइ, पंथयस्स दासचेडयस्स हत्थयंसि दलयइ / तए णं से संबंधिपरियणमहिलाहिं सद्धिं संपरिवुडाओ रायगिहं णयरं | पंथए दासचेडए भद्दाए सत्थवाहीए हत्थाओ देवदिण्णं दारगं मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छइत्ता जेणेव पोक्खरिणी | कडीए गिण्हइ, गिण्हइत्ता सयाओ गिहाओ पडिणिक्खमइ, पडि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy