SearchBrowseAboutContactDonate
Page Preview
Page 1323
Loading...
Download File
Download File
Page Text
________________ धण 2645 - अभिधानराजेन्द्रः - भाग 4 धण अधानीत् / अधनीत् / वाच० / धन-अच् / वस्तुनि अर्थ, वाच०। हिरण्यरूप्याऽऽदिके, उत्त०६ अ०। रा०ा ''घडयमियरं तु धणं।' यद् घटितमितरद् वा अघटितं तद्धनमुच्यते / बृ०१ उ०। गोमहिष्यादिके, सूत्र०२ श्रु०१ अ० आव०। औ०। उत्त०। गुडखण्डशर्कराऽऽदिके, धनं गुडखण्डशर्कराऽऽदि, गोमहिष्यजाऽविकाकरभतुरगाऽऽदि वा / आव० 6 अ०। भाण्डाऽऽदिके, आ०चू०६ अ०। 'धनम्' गणिम-धरिम-मेयपारिच्छेद्य-भेदाचतुर्धा / यदाह- ''गणिमं जाईफलफोफलाई, धरिम तु कुंकुमगुडाई। मेज्जं चोपडलोणाइ, रयणवत्थाइ परिछेज्ज। // 1 // (47 लो०) ध०२ अधिo आ०चूला दशा०। कल्प०। औ०। ज्ञा०। भाधनं च न्यायेनेवोपार्जयेदिति गृहिधर्मः। ध०१ अधि० धनार्थिनाऽपि धर्म एव कार्यः। "धर्मोऽयं धनवल्लभेषु धनदः।" "तो पडिभणेइ सेट्टी, धणत्थिणो जइ तुमे तहा वि इमं / धम्मं करह जंए-स देइ धणं कामधेणुसमो॥" ध०र०। अर्थस्यापि पुरुषार्थतया सकलैहिकाऽऽमुष्मिकफलनिबन्धतया च तदुपार्जनं प्रत्यप्रमादो विधेय इति केषाञ्चित्कदाशयः / यत आहुः- "धनैर्दुष्कुलीनाः कुलीनाः क्रियन्ते, घनैरेव पापात्पुनर्निस्तरन्ति। धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चिद्, वनान्यर्जयध्व धनान्यर्जयध्वम् / / 1 / / " इति। तन्मतमपाकर्तुमाहजे पावकम्मेहिँ धणं मणूसा, समाययंती अमतिं गहाय / पहाय ते पास पयट्टिए नरे, वेराणुबद्धा नरयं उवें ति / / 2 / / ये केचनाविवक्षितस्वरूपाः पापकर्मभिरिति पापोपादानहेतु भिरनुष्ठा- | नैर्धनं द्रव्यं मनुष्या मनुजाः, तेषामेव प्रायस्तदर्थापायप्रवर्तनादित्थमुक्त म् / समाददते स्वीकुर्वन्ति, अमतिमिति प्राग्वत्, नञः कुत्सायामपि दर्शनात्कुमतिम् उक्तरूपां, (गहाय त्ति) गृहीत्वा संप्रधार्य / पठ्यते च"अभयं गहाए त्ति।" अशोभनं मतममतं नास्तिकाऽऽदिदर्शनम्, अथवाअमृतमिवाऽमृतम्। आत्मनि परमानन्दोत्पादकतया तच प्रक्रमाद्धनम्। (पहाय ति) प्रकर्षेण तन्मध्यादल्पस्याप्यग्रहणाऽऽत्मकेन हित्वा त्यक्त्वा, तानिति धनैकरसिकान्, पश्यावलोकय / विनयमेवाह(पयट्टिए त्ति) आर्षत्वात् स्वत एवाशुभानुभावतः प्रवृत्तान्प्रवर्तितान्वा,प्रक्रमात्पाप-कर्मोपार्जितधनेनैव मृत्युमुखमिति भावः / एतच गम्यते, नरान् पुरुषान्, पुनरुपादानमादरख्यापकमेकान्तक्षणिकपक्षनिरासार्थ वा। एकान्तक्षणिकपक्षे हि नयैरेवं धनमुपार्जितं तेषामेव प्रवर्तनम् / तथा चबन्धमोक्षाभाव श्वेति भावः। एतच पश्य वैरं कर्म 'येरे वजे य कम्मे य" इतिवचनात्। तेनानुबद्धाः सततमनुगता वैरानुगताः, नरक रत्नप्रभाऽऽदिकं नारकनिवासं उपयान्ति एतद्भवभावितया सामीप्येन गच्छन्ति, तएव मृत्युमुखप्रवृत्ता इति प्रक्रमः। यदि वा-पाशा इव पाशाः स्त्र्यादयस्तेषु प्रवृत्तास्तैर्वा प्रवर्तिताः पाशप्रवृत्ताः पाशप्रवर्तिता वा नरकमुपयान्तीति संबन्धः / ते हि द्रव्यमुपायं स्यादिष्वभिरमन्ते, तदभिरत्या च नरकगतिभाज एव भवन्तीति भावः / शेष प्राग्वत्।। तदनेन सूत्रेण धनमिहैव मृत्युहेतुतया परत्र च नरकप्रापकत्वेन तत्त्वतः पुरुषार्थ एव न भवतीति तत्त्यागतो धर्म प्रतिमा प्रमादीरित्युक्तं भवति। नरक प्राप्तिलक्षणश्वापायो न प्रत्यक्षेणावगम्येतेहैवमृत्युलक्षणापायदर्शनमुदाहरणम्। तत्र वृद्धसंप्रदायः-- “एगम्मि नयरे एगो चोरो, सो रत्ति विभवसंपन्नेसुघरेसु खत्तं खणियं, सुबहुंदविणजायं घेत्तुं अप्पणो घरेगदेसे कूवं सयमेव खणित्ता तत्थ दविणजायं पक्खिवति, जहच्छियं च सुंक दाऊण कण्णगं विहेउ पसूयं ति उवद्दवेत्ता तत्थेवागडे पक्खिवइ, मा में भजा चेडरूवाणि परूढपणयाणि होऊण रयणाणि परस्सपगासिंति। एवं काले वचति अण्णया तेणेगा कण्णया विवाहिया अतीवरूविणी सा पसूया संता तेण न मारिया। दारगो य सो अट्टवरिसो जाओ। तेण चिंतियअइचिरकाल विधारिया एयं पुव्वं उद्दवेउं पच्छा दारयं उद्दाविस्सं, तेण सा उद्दवेउ अगडे पक्खित्ता, तेण दारगेण गिहाओ निगच्छिऊण हाहा कया, लोगो मिलितो,तेण भण्णति-एएण मे माया मारिय त्ति। रायपुरिसेहि सुयतेहिं गहितो, दिट्ठो कूवो दव्वभरिओ. अट्टियाणि य सुबहूणि, सो बंधेऊण रायसभमुवणीओ, जायणापगारेहिं सव्वं दव्वं दवावेऊण कुमारेणं मारिओ।" एवमन्येऽपि धनं प्रधानमिति तदर्थ प्रवर्तमानाः तदपहायेहैवानर्थावाप्तितो नरकमुपयान्तीति सूत्रार्थः / उत्त० पाई० 4 अ०। (संयमस्थस्यधनेन चेत्प्रयोजनमुत्पद्येत तदा किं कर्तव्य-मिति तद्वक्तव्यता 'अट्ठजाय' शब्दे प्रथमभागे 241 पृष्ठे उक्ता) स्नेहे, धनिष्ठानक्षत्रे च / वाच० / पार्श्वनाथस्य प्रथमभिक्षादायके, स० राजगृहनगरस्थे स्वनामख्याते सार्थवाहे, आ०म०वि०ा आचू०। आचा०। (तद्वक्तव्यता 'चिलातीपुत्त' शब्दे तृतीयभागे 1186 पृष्ठे उक्ता) ("रोहिणी" शब्दे च दृश्या) देवदत्तदारकस्य पितरि राजगृहनगरस्थे स्वनामख्याते सार्थवाहे, ज्ञा०। तत्कथा राजगृहवर्णनमधिकृत्यएवं खलु जंबू ! तेणं कालेणं तेणं समएणं रायगिहे णामं णयरे होत्था, णगरस्सवण्णओ। तत्थ णं रायगिहे णयरे सेणिए णाम राया होत्था, महया वण्णओ / तत्थ णं रायगिहस्स णयरस्स बहिया उत्तरपुंरच्छिमे दिसीभाए गुणसिलए णामं चेइए होत्था, वण्णओ। तस्स णं गुणसिलयस्स चेइयस्स अदूरसामंते एत्थ णं महं एगे जिणुजाणे यावि होत्था, विणट्ठदेउले पडियतोरणघरे णाणाविहगुच्छगुणलयावल्लिवच्छच्छाइए अणेगबालसयसंकणिजे यावि होत्था। तस्स णं जिणुज्जाणस्स बहुमज्झदेसभाए एत्थ णं महं एगे भग्गकूवए यावि होत्था, तस्स णं भग्गकूवस्स अदूरसामंते एत्थ णं महं एगे मालुयाकच्छए यावि होत्था, किण्हे किण्होभासे०जाव रम्मे महामेहनिउरंबभूए बहूहिं रुक्खेहि य गुच्छेहि य गुम्मेहि य लयाहि य वल्लीहिय तणेहि य कुसेहि य कुसुमेहि य खाणुएहि य संछण्णेहि य परिछण्णे अंतो झुसिरे बाहिं गंभीरे अणेगबालसयसंकणिज्जे यावि होत्था / तत्थ णं रायगिहे णयरे धणे णामं सत्थवाहे अड्डे दित्ते० जाव विउलभत्तपाणे, तस्स णं धणस्स सत्थवाहस्स भद्दा नाम भारिया
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy