SearchBrowseAboutContactDonate
Page Preview
Page 1296
Loading...
Download File
Download File
Page Text
________________ देवदत्त 2618 - अभिधानराजेन्द्रः - भाग 4 देवदत्ता अ०। (तत्कथा 'णमि' शब्देऽस्मिन्नेव भागे 1808 पृष्टे प्रतिपादिता) देवदत्ता-स्वी०(देवदत्ता) चम्पायां नगा स्वनामख्यातायां गणिकायाम, दश०३ अ०। ती०। ज्ञा०। (तत्कथा 'दक्खन' शदेऽस्मिन्नेव भागे 2440 पृष्ठे द्रष्टव्या) वीतभयनगरे उदायननृपता हिप्याः प्रजावत्याः स्वनामख्यातायां चेट्याम्, आ०म०१अ०२ खण्ड आआप्रश्नः। विधाकश्रुतस्य स्वनामख्याते नवमेऽध्ययने, स्था०। तत्र किल सुप्रतिष्ठ नगरे सिंहसेनो राजा श्यामाभिधानदेव्यामनुरक्तः, तद्चनादेवकानानि पञ्च शतानि देवीनां तां मिमारयिषूणि ज्ञात्वा कुपितः रान् तन्माणामेकोनपञ्चशतान्युपनिमन्त्र्य महत्यगारे आवासं दचा भक्ताऽऽदिभिः सम्पूज्य विश्रब्धानि सदेवीकानि सपरिवाराणि सर्वती द्वारबन्धनपूर्वकमग्निप्रदानेन दग्धवांस्ततोऽसौ राजा मृत्वा षष्ट्या पृथिव्यां च गया रोहित के नगरे दत्तसार्थवाहस्य दुहिता देवदत्ताऽभिधानाऽभवत् / सा च पुष्पनन्दिना राज्ञा परिणीता, स्वमातुभक्तिपरतया तत्कृत्यानि कुर्वन्नासामास तया च भोगविघ्नकारिणीति तन्मातुज्वलल्लोहदण्डस्यापानप्रक्षपात्सहसा दाहनबधो व्यधायि, राज्ञा चासौ विधिधविडम्बनाभिर्विडम्व्य विनाशितति विपाकश्रुते देवदत्ताऽभिधानं नवममिति / स्था० 10 ठा० एवं खलु जंबू ! तेणं कालेणं तेणं समएणं रोहीडए णाम णयरे होत्था रिद्ध०२, पुढवीवडिंसए उजाणे, धरणे जक्खे, वेसमणदत्तो राया, सिरी देवी, पूसणंदीकुमारे जुवराया, रोहीडएणयरे दत्तणामं गाहावई परिवसइ अड्डे, कण्हसिरी भारिया। तस्स णं दत्तस्स धूया कण्हसिरीए अत्तया देवदत्ता णामं दारिया होत्था, अहीण० जाव उकिट्ठसरीरा / तेणं कालेणं तेणं समएणं सामी समोसढे जाव परिसा णिग्गया / तेणं कालेणं तेणं समएणं जेटे अंतेवासी छट्ठखमण तहेव०जाव राय मग्गं ओगाढे हत्थी आसे पुरिसे पासइ, तेसिं पुरिसाणं मज्झगयं पासइ एगं इत्थियं अवउडगबंधणं उक्खित्तकण्णणासं० जावसूलभिज्जमाणं पासइ, इमे अब्भत्थिए 4 तहेव णिग्गए०जाव एवं बयासी- एसिणं भंते ! इत्थिया पुव्वभवे का आसी? एवं खलु गोयमा ! तेणं कालेणं तेणं समएणं इहेव जंबूदीवे दीवे भारहे वासे सुपतिढे णामं णयरे होत्था रिद्ध० 3, महासेणे राया, तस्स णं महासेणस्स रण्णो धारणीपा-मोक्खं देवीसहस्सं ओरोहे यावि होत्था / तस्स णं महासेणस्स पुत्ते धारिणीए देवीए अत्तए सीहसेणे णामं कुमारे होत्था अहीण-जुवराया, तए णं तस्स सीहसेणस्स कुमारस्स अम्मापियरो अण्णया कयाइं पंच पासायवडिंसयाई करेइ अब्भुवगए। तएणं तस्स सीहसेणस्स कुमारस्स अण्णया कयाइ सामापामोक्खाणं पंचण्हं रायवरकण्णगसयाणं एगदिवसेणं पाणि गिण्हावेइ, पंचस-य उदाओ। तए णं सीहसेणस्स कुमारस्स सामापामोक्खेहिं पंचहिं देवीसएहिं सद्धिं उप्पिं० जाव विहरइ। तएणं से महासेणे राया अण्णाया कयाइ कालधम्मुणा० णीहरणं राया जाए महया व तएणं से सीहसेणे राया सामाए देवीए मुच्छिए 4 अवसेसाओ देवीओ णो आढाइणो परिजाणाइ, अणाढाइमाणे अपरिजाणमाणे विहरइ / तए णं तासिं एगूणगाणं पंचण्हं देवीसयाणं एकूणाई पंच माईसयाइं इमीसे कहाए लट्ठाई समाणीयाए, एवं खलु सीहसेणे राया सामाए देवीए मुच्छिए 4, अम्हं धूयाओ णो आढाइ, णो परिजाणइ, तं सेयं खलु अम्हं सामादेवि अग्गिपओगेण वा विसप्पओगेण वा सत्थप्पओगेण वा जीवियाओ ववरोवित्तए, एवं संपेहेइ संपेहेइत्ता सामादेवीए अंतराणि य छिद्दाणि य विरहाणि य परिजागर-माणीओ विहरंति / तए णं सा सामादेवी इमीसे कहाए लट्ठा समाणे एवं बयासी-एवं खलु मम पंचण्हं सवत्तीसयाई, इमीसे कहाए लढे समाणे अण्णमण्णं एवं बयासी-एवं खलु सीहसेणे राया० जाव पडिजागरमाणीओ विहरंति, तं ण णजति णं ममं के णइ कुमरणेणं मारेस्सति त्ति कट्ट भीया जेणेव कोवघरे तेणेव उवागच्छइ, ओहय० जाव झियाइ / तए णं से सीहसेणे राया इमीसे कहाए लद्धढे समाणे जेणेव कोवघरए जेणेव सामादेवी तेणेव उवागच्छइ उवागच्छइत्ता सामादेवि ओहयजाव पासइ, पासइत्ता एवं वयासी-किं णं तुमं देवाणु-प्पिा ! ओहय०जाव झियाइ। तए णं सामादेवी सीइसेणेणं रण्णा एवं वुत्ता समाणी उप्फेणउप्फेणियं सीहसेणरायं एवं बयासी-- एवं खलु सामी ! ममं एकूणं पंच सवत्तीसया इं,पंच सवत्तीसयाणं इमीसे कहाए लद्धट्ठएसवणयाए अण्णमण्णं सद्दावेइत्ता एवं बयासी-एवं खलु सीहसेणे राया सामादेवीए मुच्छिए 4 अम्हं धूयाओ णो आढाइ०जाव अंतराणि य छिद्दाणि य०जाव पडिजागरमाणीओ विहरंति, तं ण णज्जइ णं ममं केणइ कुमरणेणं मारिस्सइ त्ति कटु भीया 4 झियामि / तए णं से सीहसेणे राया सामादेविं एवं बयासीमा णं तुमं देवाणुप्पिया ! ओहय० जाव झियाहि ति, अहं णं तहा वत्तिहामि, जहा णं तव णत्थि कतो वि सरीरस्स आवाहे वा पवाहे वा भविस्सइ त्ति कटु ताहिं इट्टाहिं समासासे ति, तओ पडि णिक्खमई, पडिणिक्खमइत्ता कोडं बियपुरिसे, सद्दावेइ, सद्दावेइत्ता एवं बयासी-गच्छह णं तुब्भे देवाणुप्पिया! सुपइट्ठियस्स नयरस्स बहिया एगं महं कूडागारसालं करेह, अणेगखंभपासाईयं०४ करेह, करे हत्ता मम एयमाणत्तियं पञ्चप्पिणह / तए णं ते कोडं बियपुरिसा करयल०जाव पडिसुणेइ, पडिसुणे इत्ता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy