________________ देव 2614 - अभिधानराजेन्द्रः - भाग 4 देवकिदिवस असंजयाइ वत्तव्वं सिया? गोयमा ! णो इणढे समढे ज०) (अयं कुत्र भवतीति 'लोगुज्जोय' शब्दे वक्ष्यते) णिठुरवयणमेयं देवाणं / देवा णं भंते ! संजयासंजयाइ वत्तव्यं / देवकज-न०(देवकार्य) देवकृत्ये, नि०१ श्रु०३ वर्ग 3 अास्था चाहसिया? गोयमा ! णो इणढे समढे असब्भूयमेयं देवाणं / से किं "तं नाणं तं च विन्नाणं, तं कलासु अ कोसलं / सा बुद्धी पोरिसं तं च, खाईणं भंते! देवाइ वत्तव्वं सिया? गोयमा! देवाणं नोसंजयाइ देवकज्जेण जं वए॥१॥" इति। ध०२ अधि०। वत्तव्वं सिया। देवकम्म(ण)-न०(देवकर्मन) देवक्रियायाम, स्था०५ ठा०२ उ०। (देवा णमित्यादि) (से किं खाणं भंते ! देवाइवत्तव्यं सिय त्ति) 'से'' देवकार्मण-न०1 देवश्च कार्मणं च। तथाविधद्रव्यसंयोगे, स्था० 5 इति अथार्थः / किमिति प्रश्नार्थः (खाई ति) पुनरर्थः / णं वाक्याल- टा०२ उ०! ङ्कारार्थः / (देवाइ त्ति) यद्वस्तु तद्वक्तव्यं स्यादिति। (नोसंजयाइ वत्तव्यं | देवकलिया-स्त्री०(देवोत्कलिका) देवानां वातस्येवोत्कलिका देवो-- सियत्ति) नांसंयता इत्येतद्वक्तव्यं स्यात् / असंयतशब्दपर्यायत्वेऽपि त्कलिका / देवलहरौ, स्था०४ ठा०३ उ०। तत्समवाय परिशेषे च / नोसंयतशब्दस्यानिष्ठुरवचनत्वाद् मृतशब्दापेक्षया परलोकीभूत शब्द- | स्था०३ ठा०१ उ० जी० वदिति / भ०५ श०४ उ०। देवकहकहय-पुं०(देवकहकहक) देवानां प्रमोदभरवशतः स्वेच्छा-- देवई-स्त्री० (देवकी) कृष्णस्य वासुदेवस्य मातरि, स०। आ०क० / | वचनोलः कोलाहलो देवकहकहकः / देवकोलाहले, जी०३ प्रति०५ आव० / तिला सा च जम्बूद्वीपे भारते वर्षे आगमिष्यन्त्यामुत्सर्पिण्या | उ०|आचा०। देवप्रमोदकलकले, स्था०४ ठा०३ उ०। रा०। (अयं कुत्र मुनिसुव्रतो नाम एकादशमो जिनो भविष्यति / स०ा 'एक्कारसमो भवति इति "लोगुज्जोय' शब्दे वक्ष्यते) देवईजीवो मुणिसुव्वओ' ती 16 कल्प। प्रव०। देवकाम-पुं०(देवकाम) देवसंबन्धिविषये, उत्त०७ अ० देवउत्त-त्रि०(देवोप्त) देवेनोप्तो देवोप्तः / देवनिष्पादिते, सूत्र०१ श्रु०१ | देवकिदिवस-पुं०(देवकिल्विष) देवकिल्विषभावनाजनिते देवभेदे, अ०३ उ०। स्था० ४ठा०४ उ०। *देवगुप्त- देवरक्षिते, सूत्र० 1 श्रु०१ अ० 3 उ०। कइविहा णं भंते ! देवकिदिवसिया पण्णत्ता? गोयमा ! तिविहा *देवपुत्र-पुंगा देवस्यपुत्रो देवपुत्रः / देवसुते, सूत्र०१ श्रु०१ अ०३३०॥ देवकिदिवसिया पण्णत्ता / तं जहा-तिपलिओवमट्टिईया, देवउत्तवाइ(ण)--पुं०(देवोप्तवादिन्) देवेनोप्तो देवोप्तः, कर्षकणेव तिसागरोवमट्टिईया, तेरससागरोवमद्विईया / कहि णं भंते ! वीजवपनं कृत्वा निष्पादितोऽयं लोक इत्येवंवादिनि परतीर्थिक, सूत्र०१ तिपलिओवमट्टिईया देवकिदिवसिया परिवसंति? गोयमा ! श्रु०१ अ०३ उ० उप्पिं जोइसियाणं हिटिं सोहम्मीसाणेसु कप्पेसु / एत्थ णं तिपलिओवमट्टिईया देवकिव्विसिया परिवसंति। कहिणं भंते! इदमन्नं तु अन्नाणं, इहमेगेसि आहियं / देवउत्ते अयं लोए, --- तिसागरोवमट्टिईया देवकिव्विसिया परिवसंति? गोयमा ! उप्पिं सोहम्मीसाणाणं कप्पाणं हिहिँ सणंकुमारमाहिंदेसु कप्पेसु, इदमिति वक्ष्यमाणं, तुशब्दः पूर्वेभ्यो विशेषणार्थः / अज्ञानमिति एत्थ णं तिसागरोवमट्ठिईया देवकिव्विसिया परिवसंति। कहि मोहविजृम्भणमिहारिमन् लोके एकेषां न सर्वेषामाख्यातमभिप्रायः। कि णं भंते ! तेरससागरोवमट्टिईया देवकिव्विसिया परिवसंति? पुनस्तदाख्यातमिति तदाह-देवेनोप्तो देवोप्तः कर्षकणेव बीजपवनं कृत्वा गोयमा ! उप्पिं बंभलोगस्स कप्पस्स हिहिं लंतए कप्पे, एत्थ निष्पादितोऽयं लोक इत्यर्थः / देवैर्वा गुप्तो रक्षितो देवगुप्तो, देवपुत्रो णं तेरससागरोवमट्ठिईया देवकिदिवसिया परिवति / वेत्यादिकमज्ञानमिति। सूत्र०१ श्रु०१ 103 उ०॥ देवकिदिवसिया णं भंते ! केसु कम्मादाणेसु देवकिदिवसियत्ताए देवउपक-(देशी) पक्वपुष्पे, देवना०५ वर्ग 46 गाथा। उवउत्तारो भवंति? गोयमा ! जे इमे आयरियपडिणीया देवउल-(देवकुल) देवस्थाने, आ०म० अ०२ खण्ड। प्रा० / उवज्झायपडिणीया कुलपडिणीया गणपडिणीया संघपडिणीया देवे-अव्य०(दातुम) "तुम एवमणाणहमणहिं च" ||4|441 // इति आयरियउवज्झायाणं अयसकरा अवण्णकरा अकित्तिकरा बहूहिं तुम एवादेशे 'देवं।' दानं कर्तुमित्यर्थे , प्रा०४ पाद। असब्भावुब्भावणाहिं मिच्छत्ताभिनिवेसेहि य अप्पाणं वा 3 देवंधगार-पुं०(देवान्धकार) देवानामप्यऽन्धकारोऽसौ तच्छरीर- बुग्गाहेमाणावुप्याएमाणा बहूहिवासाइंसामण्णपरियागंपाउणंति, प्रभाया अपि तत्राप्रभावनादिति देवान्धकारः / तिमिरकाये, स्था०४ पाउणंतित्ता तस्स ठाणस्स अणालोइयपडिक्कता कालमासे ठा० २उगा देवानामपि तत्रोद्योताभावेनान्धकारभावात्। भ०६ श०५ | कालं किच्चा अण्णयरेसु देवकिदिवसिएसु देवेसु देवकिदिव