SearchBrowseAboutContactDonate
Page Preview
Page 1290
Loading...
Download File
Download File
Page Text
________________ देव 2612 - अभिधानराजेन्द्रः - भाग 4 देव वत्तीस सागराऊ, उक्कोसेणं वियाहिया। चउसु पि विजयाईसु, जहन्ना इक्कतीसई / / 242 / / अजहण्णमणुक्कोसं, तेत्तीसं सागरोवमा। महाविमाणे सव्वड्डे, ठिई एसा वियाहिया।।२४३।। जा चेव य आउठिई, देवाणं तु वियाहिया। सा तेसिं कायठिई, जहण्णमुक्कोसिया भवे // 244 / / सप्तविंशतिसूत्राणि प्रायो निगदसिद्धान्येव, नवरं (साहियं ति) प्राकृतत्वात् साधिकम् / (सागरं इति) सागरोपममेकम, उत्कृष्टेन स्थितिर्भवति / भौमेयकानां भवनवासिनाम, इयं च सामान्योक्तावप्युत्तरनिकायाधिपस्य बलेरेवावगन्तव्या / दक्षिणनिकाये विन्द्रस्यापि सागरोपममेव। उक्तं हि- "चमरं बलिं सागरमहियं ति।" जघन्यन दशवर्षसहस्राणि प्रमाणमस्या दशवर्षसहस्रिका / इयमपि सामान्योतावपि किल्विषाणानेव स्थितिप्रभावाऽऽदीनां देवेषु सहैव ह्रासादित्युरत्रापि भावनीयम् / तथा पल्योपमवर्षलक्षाधिकमिति। ज्योतिषामुत्कृष्टस्थित्यभिधानम्, चन्द्रापेक्षम्, सूर्यस्य तुवर्षसहस्राधिकंपल्योपममायुः / ग्रहाणामपितदेव नातिरिक्तं, नक्षत्राणां तस्यैवार्द्ध, तारकाणां तच्चतुर्भागः, तथा पल्योपमाष्टभागो ज्योतिःषु जघन्या स्थितिरित्यपि तारकापेक्षमेव।। शेषाणां पल्योपमचतुर्थभागस्यैव जघन्यस्थितित्वात् / यत उक्तम्चतुर्भागः शेषाणामिति। इह च सर्वत्र उक्तरूपयोरुत्कृष्टजघन्यस्थित्योरपान्तरालवर्तिनी मध्यमा स्थितिरिति द्रष्टव्य, तथा प्रथम इति प्रक्रमाद ग्रैवेयके अधस्तनाधस्तने / एवं द्वितीयाऽऽदिष्वपि ग्रैवेयकमितिसंबन्धनीयम् / अविद्यमानं जघन्यमिति जघन्यत्वमस्यामित्यजघन्या। तथा अविद्यमानमुत्कृष्टमित्युकृष्टत्वमस्यामित्यनुत्कृष्टा, अजघन्या चासावनत्कृष्टा च जघन्यानुत्कृष्टा। मकारो लाक्षणिकः / महचतदायुः स्थित्याद्यपेक्षया विमानं च महाविमानं तच तत्। सर्वे निरवशेषा अर्थ्यमानत्यादर्था अनुत्तरसुखाऽऽदयो यस्मिस्तत् सर्वार्थ च महाविमानं सर्वार्थ तस्मिन् स्थितिरिति सर्वत्रायुः स्थितिप्रक्रमाद्देवानां तथा आयुःस्थितिरेय कायस्थितित्वाभिधाने तत्रानन्तरमनुत्पत्तिरेवेत्यभिप्राय इति सप्त-- विशतिसूत्रार्थः / अन्तरविधानाभिधायि च सूत्रद्वयं पूर्ववव्याख्येयम्। अणंतकालमुक्कोसं, अंतोमुहत्तं जहण्णयं / विजढम्मि सए काए, देवाणं होज्ज अंतरं / / 245 / / एएसिं वण्णत्तो चेव, गंधओ रसफासओ। संठाणदेसतो वा वि, विहाणाई,सहस्ससो॥२४६|| सूत्रद्वयं प्राग्वद्व्याख्येयम्। इत्थं जीवानजीवांश्च सविस्तरमुपदर्य निगमयितुमाहसंसारत्था य सिद्धा य, इइ जीवा वियाहिया। रूविणो चेवऽरूवी य, अजीवा दुविहा वि य // 247 / / संसारस्थाश्च सिद्धाश्च इतीत्येवंप्रकारा जीवा व्याख्याता विशेषेण सकलभेदाऽऽद्यवाप्त्या प्रकथिताः / रूपिषाश्चैव (रूवी य त्ति) अकारप्रश्लेषादरुपिणश्चाजीवा द्विविधा अपिव्याख्याता इति योग इति सूत्रार्थः। / यदुक्तं जीवाजीवविभक्तिं शृणुतैकमनस इति, तत्र जीवाजीवविभक्तिमभिधाय शृणुतेकमनस इतिवचनात् कश्विच्छ्रवणश्रद्धानमात्रेणैव कृतार्थतां मन्येत नयतस्तदाशङ्काऽपनोदार्थमाहइइ जीवमजीवे, य, सोचा सद्दहिऊण य। सव्वनयाण अणुमए, रमेज्जा संजमे मुणी // 248|| इतीत्येवंप्रकारान् (जीवमजीव त्ति) जीवाजीवानेताननन्तरोक्तान श्रुत्वा अवधार्य श्रद्धाय च तथेति प्रतिपद्य सर्वे च ते नयाश्च सर्वनया ज्ञानक्रियानयान्तर्गता नैगमाऽऽदयः, तेषामनुमतोऽभिप्रेतस्तस्मिन् / कोऽर्थः? ज्ञानसहितसम्यक्चारित्र रूपे रमेत रतिं कुर्यात्। व? सम्यक्यमन पृथिव्यादिजीवोपमर्दतस्तृणपञ्चकाऽऽद्यजीवोपादानाऽऽदेश्व उपरमणं संयमः, तस्मिन् मुनिरुक्तरूप इति सूत्रार्थः / उत्त०३६अ। पञ्चविधा देवास्तद्यथाकइविहा णं भंते देवा ! पण्णत्ता ? पंचविहा देवा पण्णत्ता। तं जहा- भवियदव्वदेवा, नरदेवा, धम्मदेवा, देवाधिदेवा, मावदेवा। (कइविहा णमित्यादि) दीव्यन्ति क्रीडां कुर्वन्ति, दीव्यन्ते वा स्तूयन्ते आराध्यतया ते देवाः (भवियदव्वदेव त्ति) द्रव्यभूता देवा द्रव्यदेवाः,द्रव्यता चाप्राधान्याद् भूतभावत्वाद्वा,भाविभावत्याद्वा / तत्राप्राधान्यादेवगुणशून्या देवा द्रव्यदेवाः यथा साध्याभासा द्रव्यसाधवः / भूतभावपक्षे तु भूतस्य देवत्वपर्यायस्य प्रपन्नकारणभावदेवत्वाच्च्युता द्रव्यदेवः / भाविभावपक्षे तु-भाविनो देवत्वपर्यायस्य योग्या देवतयोत्पत्स्यमाना द्रव्यदेवाः। तत्र भाविभावपक्षपरिग्रहार्थमाह- भव्याश्च ते द्रव्यदेवाश्चेति। नरदेवाः, (धम्मदेव त्ति) धर्मेण श्रुताऽऽदिना देवा धर्मप्रधाना वा देवा धर्मदेवाः (देवाइदेव त्ति)देवान् शेषानतिक्रान्तः पारमार्थिकदेवत्वयोगाद्देवा देवातिदेवाः "देवाहिदेव त्ति।" क्वचिद् दृश्यते। तत्र च देवानामधिकाः पारमार्थिकदेवत्वयोगाद्देवा देवाधिदेवाः (भावदेव त्ति) भावेन देवगत्यादिकर्मोदयजातपर्यायण देवा भावदेवाः। भविकद्रव्यदेवा यथा-- से केणद्वेणं भंते ! एवं वुचइ-मवियदव्वदेवा भवियदव्वदेवा? गोयमा! जे भवियपंचिंदियतिरिक्खजोणिए वा मणुस्से वा देवेसु उववज्जित्तए, से तेणटेणं गोयमा !एवं वुच्चइ-भवियदव्वदेवा। (भविए इत्यादि) इह जातावेकवचनमतो बहुवचनार्थ व्याख्येयं, ततश्च ये भव्या योग्याः पञ्चेन्द्रियतिर्यग्योनिका वा, मनुष्या वा देवेषुत्पत्तु ते यस्माद्भाविदेवभावा इति गम्यम्। अथ तेनार्थेन तेन कारणेन हे गौतम ! तान् प्रत्येवमुच्यते- भव्यद्रव्यदेवा इति। से केणटेणं भंते ! एवं वुच्चइ-नरदेवा नरदेवा? गोयमा ! जे इमे रायाणो चाउरंतचक्कवट्टी उप्पण्णसम्मत्तचक्करयणप्पहाणा णवणिहिपइणो समिद्धकोसा वत्तीसं रायवरसहस्सा णुयातमग्गा सागरवरमेहलाहिपतिणो मणुस्सिदा से तेणद्वेणं० जाव नरदेवा। (जे इमे इत्यादि) (चाउरंत वक्तवाहित्ति) चतुरन्ताया भर
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy