SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ जाबगहेन 1451 - अभिधानराजेन्द्रः - भाग 4 जाय पराश सो वि केइ पयत्थे असद्दहतो कालेण विजादीहिं देवतं आयं पइत्ता महाव्रतानीति। स्था० 6 ठा०। क्योविशेषे, ज्ञानदर्शनचारित्रोषु च। सबहादेयव्यो। तहा दव्वाणुओगे विपडिवातिनाऊण तहा बिसेसणवहुलो 'माहणेणं मइमया जामा तिणि ओदाहिया""जामा" इत्यादि। यामा हेलु कायव्यो जहा कालजावणा हवइतओ सो णावगच्छइएगयं कुचियावण व्रतविशेषाः त्रयः उदाहताः। तद्यथा-प्राणातिपातो, मृषावादः, परिग्रहच चश्वरी वा कजइ जहा सिरिगुत्तेण छलुए कया। उक्तो यापकहेतुः। दश० इति। अदत्तादानमैथुनयोः परिग्रह एवान्तर्भावालायग्रहणम्। यदि वा१० यामा वयोविशेषाः। तद्यथा- अष्टवर्षाद् द्वात्रिशतः प्रथमः, तत जावणन० (यापन) या–णिच्-ल्युटा कालादेः क्षेपणे, निरसनेचा वाचा ऊर्द्धमाषष्टद्वितीयः, तत ऊर्द्ध तृतीय इति। अतिबालवृद्धयोर्यु दासः। वर्तने, 'मज्झेण मुणिजावए यापयेदात्मानं वर्तयत्। सूत्रा०१श्रु०१ यदि वा-यस्य ते उपरम्यते संसारभमणादेभिरित यामा अ०३ उ०। अट्टमासे अजावए / अजापयद्वर्तितवान्। आचा०१ श्रु०६ ज्ञानदर्शनचारित्राणीति ते उदाहता व्याख्याताः। आचा०१ श्रु०६ अ० अ० 4 उ०। देह प्रतिपालने च। "अह जावइत्थ लूहेणं' धर्माधारं देह १उ०। यापसतिस्मा आचा०१ श्रु० अ०४ उ०। स्त्रियां युच्यापनातौवार्थे जामइल्ल त्रि० (यामवत्) "आल्विल्लोल्लालवंतमंतेत्तेर यापना द्विविधा द्रव्यतो, भावतश्च। द्रव्यत औषधादिना कायस्य। मणामतोः / / 8 / 2 / 156 / / इति प्राकृतसूत्रोण मतोः स्थाने ''इल्ल" भावतस्तु इन्द्रियण्नोइन्द्रियोपशमेन शरीरस्य क्षामणा। आव० 3 अ०। आदेशः। प्रा०२पादा विद्यमानयामके, वाचा जावणिज त्रि० (यापनीय) यापयतीति यापनीयः 'या' प्रापणे। अस्य जामदग्ग पु० (जामदग्नय) जमदन्येरप्यत्वं यञ् / यमदग्निपुत्रे पशुरामे, णवन्तस्य कर्तर्यनीयः। आव०३ अ०॥ शक्तिसमन्विते, "जावणिज्जाए वाचा विशे० णिसीहियाए'' अत्र नैषेधिक्येति विशेष्यम्,यापनीयेति विशेषणम्। 'या' जामद्ध न० (यामार्द्ध) यामं प्रहरं तस्यार्द्धम् यामार्द्धम्। चतुर्घटिके प्रापणे। अस्य णियन्तस्य युगागमे यापयतीति यापनीया प्रवच- | समयविशेषे, ग०१ अधिन नीयादित्वात् कर्तर्यनीयः तया शक्तिसमन्वितयेत्यर्थः। ध०३ अधि० जामहिं त्रि० (यावत्) "यावत्तावतोऽऽदेमं-उ-महिं" भा० चू। ||8|4|406 / / इति प्राकृतसूत्रोण वकारादेहिं इत्यादेशो वा। प्रा० 4 जावणिज्जतंत न० (यापनीयता) ग्रन्थभेदे, ध०२ अधिका पाए। यत्परिमाणमस्य मतुप। यत्परिमाणे, साकल्ये, अवधौ व्याप्ती, जावय पुं० (यापक) "जावग" शब्दार्थे, जी०३ प्रतिका माने, अवधारणे च। अव्य०। वाचला "जामन निवडइ कुंभडइ, जावयहेउपुं० (यापकहेतु) 'जावगहेउ' शब्दार्थे, दश०१अ०। सीहचपेडचत्तका तामसमत्तई भवगलह, परप इबज्जइ ढक्का" प्रा०४ जावलिपुर न० (जावलिपुर) पुरभेदे, तथा च हारिभद्राष्टक वृत्ती, पादा ''श्रीजावलिपुरे रम्ये, वृत्तिरेषा समापिता" हा०३२ अष्ट। जामाउपुं० (जामातृ)"उद्दत्वादौ" 11811 / 131 / / इति प्राकृत सूत्रोण जावि(जंपि)य त्रि० (यापित) कालान्तरं प्राप्ते, "जंपिय तिलकीडगाय ऋकारस्योकारः। प्रा० 1 पादा जायां माति मिनोति मिमीते वा। तृच। त्ति'' यापिताः कालान्तरं प्राप्ताः ज्ञा०१ श्रु०१७ अ०) दुहितृपतौ, वसुभे स्वामिनिचा वाचा जाम पुं० (याम) यम् -- घज। समये, प्रहरे च। "यामो जात स्तथापि जामाउय पुं० [जा(या)मातृक] दुहितभर्तरि, विपा० 1 श्रु०३ अ०। नायातः" वाचाधासच रात्रोदिनस्यचचतुर्थभागः। स्था०३ठा०२ | जामि स्त्री० [ जा(या)मि] जन-मिण-वृद्धिः। अथवायम - उ० इन्। भगिन्याम, दुहितरि, स्नुषायाम्, कुलस्त्रियाम्, सन्निहित स्त्रियाम, तओ जामा पन्नत्ता / तं जहा-पढमे जामे मज्झिमे जामे | "यामयो यानि गेहानि। वाचती०"जामी एगे" गत्वेत्यर्थे , स्था० पच्छिमे जामे। तिहिं यामेहिं आया केवलिपण्णत्तं धम्मं लभेज, 1 ठा। सवणयाए तं जहा--पढमे जामे मज्झिमे जामे पच्छिमे जामे जामिणी स्वी० (यामिनी) यामास्त्रिसंख्याताः सन्त्यस्य बाहुल्ये एवं० जाव केवलनाणं उप्पामेजा पढमे जामे मज्झिमे नामे इति। रात्रौ, हरिद्धायां च "निसा जामिणी राई" को। पच्छिमे जामे। जामिय पुं० (यामिज) भगिनीपुत्रो, "भद्धाङ्गजो द्विजो दत्तः, कालिका"तओ जामा'' इत्यादि। स्पष्टम्। केवलं यामो रादिनस्य च चार्यजामिजः''। आ० का चतुर्थभागो यद्यपि प्रसिद्धस्तथापीह त्रिभाग एव दिवक्षितः / जामुणकुसुम न० (जपाकुसुम) रक्तपुष्पस्य वृक्षभेदस्य पुष्पे, 'जामुणपूर्वरात्रमध्यरात्रापरराजलक्षणो यमाश्रित्य रात्रिः त्रियामा इत्युच्यते। कुसुमोई वा राम एवं दिनस्यापि। अथवा-चतुर्भाग एव सः। किं त्विह चतुर्थो न विवक्षितः जामेय पुं० (जामेय) भगिनीपुत्रो, "राज्ये निवेश्य जामेयं, प्रवज्यां त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितमेवा ''याव त्ति" _स्वयमग्रहीत् आ० कला करणादिदं दृश्यम्-" केवल वोहिं वुज्झेजा मुंडे भवित्ता भागाराओ जाय न० (जात) जन-क्त। समूह, व्यक्ते, जन्मनि। वाचला जातो, प्रकारे अणगरिय पव्वएना केवल बंभ चेरवामसावसेजा। एवं खंजमेणं संजमेजा च / स्था० 10 ठा०। जातमुत्पत्तिधार्मेकम्। तच व्यक्ति वस्तु / अतो संवरेणं संवरिजा आभिणिवोहियणाणं उप्पाडेजा'' इत्यादि। स्था०३ भाषायाः जातनि व्यक्तिवस्तूनि भेदाः प्रकाराः। (स्था०) जातं प्रकारः। ठा०२ उ० प्राणतिपाठविरमाणादिके व्रतविशेषे, आचा०१श्रु०८ अ० स्था० 4 ठा० 1 उ०। “अट्टजाए वि दुटुव्वं' जातशब्दो भेदवाचकः। 1 उ०॥"आगमिस्साए उस्सप्पिणीए चाउजाम धम्म पन्नवित्ता'' यामा / नि० चू०१ उ०
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy