SearchBrowseAboutContactDonate
Page Preview
Page 1288
Loading...
Download File
Download File
Page Text
________________ देव 2610 - अभिधानराजेन्द्रः - भाग 4 स्तित्वसूचकानि वेदवाक्यानि देवाभावे वृथैव स्युः / इह चोक्थषोडा--- मानयन्त्युपभुजन्ति सुकृतिन एतानीति विमानानि, तेषु भवा शप्रभृतयो यज्ञविशेषा मन्तव्याः, स यूपो यज्ञ एव हि क्रतुरुच्यते, वैमानिकाः। तथेति समुच्चये, इति सूत्रार्थः / यूपरहितस्तु दानाऽऽदिक्रियायुक्तो यज्ञ इति। स्वः स्वर्गस्तत्र राज्यानि एषामेवोत्तरभेदानाहजवत्युपार्जयतीत्यर्थ इति / तथा मन्त्रैरिन्द्राऽऽदीनामावानं देवास्तित्व दसहा उ भवणवासी अट्ठहा वाणमंतरा। एवोपपद्यते, अन्यथा वृथैव स्यात् / इन्द्राऽऽदीना मन्त्रपदैराहानमेवमव पंचविहा जोइसिया, दुविहा वेमाणिया तहा // 204 / / गन्तव्यम्-'इन्द्र ! आगच्छ मेधातिथे भेषवृषण।'' इत्यादि। तरमाधु दशधा त्विति दशधैव (भवणवासि त्ति) भवनेषु वस्तु शलमेषामिति क्तितो वेदवाक्येभ्यश्व सन्ति देवा इति स्थितम्। तदेवं छिन्नो गौर्यपुत्रस्य भवनवासिनः, अष्टधा अष्ट प्रकारा वनेषु विचित्रोपवनाऽऽदिषूपलभगवता संशयः।।१८८३।। विशे०। सूत्रा स्था०। आ०म० क्षणत्वादन्येषु च विविधाऽऽस्यदेषु क्रीडैकरसिकतया चरितु शीलमेदेवानां स्वरूपं यथा षामिति वनचारिणो व्यन्तराः, पञ्चविधाः पञ्चप्रकाराः (जोइसिय त्ति) अमिलायमल्लदामा, अणिमिसनयणा य नीरजसरीरा। ज्योतिःषु विमानेषु भवा ज्योतिष्काः, ज्योतीष्येव वा ज्योतिष्वाः, चउरंगुलेण भूमि, न पिसंति सुरा जिणो कहए। द्विविधा वैमानिकास्तथेति सूत्रार्थः / सुरा देवाश्चतुर्निकायभाविनोऽपि अम्लानमाल्यदामानः, तथा न विद्यते एतानेव नामग्राहमाहनिमेषो येषां ते, अनिमेषे नयने येषां ते अनिमेषनयनाः, तथा नीरजा असुरा नाग सुवन्ना, विज्जू अग्गी विआहिया। निर्मलं शरीरं येषां ते नीरजशरीराः / चतुरड्गुलेन चतुर्भिरगुलैर्भूमि न दीवोदहिदिसावाया, थणिया भवणवासिणो।।२०५।। स्पृशन्ति इति जिनः सर्वज्ञः कथयति / व्य०२ उ०। पिसाय भूय जक्खा य, रक्खसा किन्नरा किंपुरिसा। देवा दुविहा पण्णत्ता / तं जहा-एगसरीरी चेव, विसरीरी महोरगा य गंधव्वा, अट्ठविहा वाणमंतरा / / 206|| चेव / स्था०२ ठा०२ उ०। चंदा सूरा य नक्खत्ता, गहा तारागणा तहा। देवाश्चतुर्विधास्तद्यथा दिसाविचारिणो चेव, पंचहा जोइसालया॥२०७।। से किं तं देवा ? देवा चउविवहा पण्णत्ता / तं जहा-- भवणवासी, वाणमंतरा, जोइसिया, वेमाणिया।। वेमाणिया उजे देवा, दुविहा ते वियाहिया। (से किं तमित्यादि)अथ केते देवाः? सुरिराह-देवाश्चतुर्विधाः प्रज्ञप्ताः / कप्पोवगा य बोधव्वा, कप्पाईया तहेव य॥२०८|| तद्यथा-- भवनवासिनो, व्यन्तराः,ज्योतिष्काः, वैमानिकाः। प्रज्ञा०१ कप्पोवगा वारसहा, सोहम्मीसाणगा तहा। पद। भ० साजी०। उत्तका सणकुमारमाहिंद-बंभलोगा य लंतगा।।२०६।। देवानाह महासुक्कसहस्सारा, आणया पाणया तहा। देवा चउव्विहा वुत्ता, ते मे कित्तयओ सुण। आरणा अच्चुया चेव, इइ कप्पोयगा सुरा // 210 / / भोमिज वाणमंतर, जोइस वेमाणिया तहा / / 203 / / कप्पाईया उ जे देवा, दुविहा ते वियाहिया। देवा उक्तनिरुक्ताश्चतुर्विधाश्चतुष्प्रकारा उक्ताः, तीर्थकराऽऽदि-भिरिति गेवेजाऽणुत्तरा चेव, गेवेज्जा नवविहा तहिं / / 211 / / गम्यते। 'ते' इति तान् देवान मे मम कीर्तयतः प्रतिपादयतः शृण्वाकणर्णय हिट्ठिमाहेट्ठिमा चेव, हेट्ठिमामज्झिमा तहा। शिष्यं प्रतीदमाह। तत्कीर्तनं भवनभेदाभिधानं विनंति / तद्भेदानाह- हेट्ठिमाउवरिमा चेव, मज्झिमाहिडिमा तहा // 212|| (भोमिज त्ति) भूमौ पृथिव्यां भवा भौमेयका भवनवासिनः, रत्नप्रभा मज्झिमामज्झिमा चेव, मज्झिमाउवरिमा तहा। पृथिव्यन्तर्भूतत्वाद् भवनानाम्। उक्त हि-'इमीसे रयणप्पभाए पुढवीए उवरिमाहिट्ठिमा चेव, उवरिमामज्झिमा तहा।।२१३।। असीउत्तरजोयणसयसहस्सबाहल्लाएउवरि एगं जोयणसहस्समोगाहेत्ता उवरिमाउवरिमा चेव, इइ गेवेजगा सुरा। हेट्टमेगम्मि जोयणसहस्सं वजेत्ता मज्झे अट्ठहत्तरे जोयणसयसहस्से, एल्थ णं भवणवासीण देवाणं सत्तभवण-कोडीओ वावत्तरिं च भवणवारा विजया वेजयंता य, जयंता अपराजिया!॥२१४।। सयसहस्सा हवंतीति मक्खाया '(वाणमंतर त्ति) आर्षत्वाद्विविधान्यन्त सव्वट्ठसिद्धगा चेव, पंचहाऽणुत्तरा सुरा। राण्युत्कर्षापकर्षाऽऽत्मकविशेषरूपाणि निवासभूतानि वा गिरिकन्दर - इइ वेमाणिया एए-ऽणेगहा एवमादओ।।२१५।। विवराऽऽदीनि येषां तेऽमी व्यन्तराः / उक्तं हि- "तेह्यधरितर्यगृर्द्ध च सूत्राण्येकादश प्रायः प्रतीतान्येव, नवरम्, असुरा इत्यसुरकुमाराः। एवं त्रीनपि लोकन स्पृशन्तः स्वातन्त्र्यात् पराभियोगाच प्रायेण प्रतिपन्न- नागाऽऽदिष्वपि कुमारशब्दः संबन्धनीयः। सर्वेऽपि ह्यमी कुमाराऽऽकारनियतगतिप्रचारा मनुष्यानपि क्वचिद् भृत्यवदुपचरन्ति तथाविधेषु च धारिण एव / यथोक्तम्- कुमारवदेव कान्तदर्शनाः कुमाराः मृदुमधुरशेलकन्दरान्तरवनविवराऽऽदिषु प्रतिवसन्त्यतो व्यन्तरा इत्युच्यन्ते / ललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवयोद्धतरूपवेधभाषा(जोइस त्ति) द्योतयन्त इति ज्योतींषि विमानानि, तन्निवासित्वाद्देवा ऽऽमरणप्रहरणवर्णयानवाहनाः कुभारवचोल्ल्वणरागाः क्रीमनपराश्चत्यतः अपिज्योतींषि, ग्रामः सभागत इत्यादौ तन्निवासिजनग्रामवा! विशेषेण / कुगारा इत्युच्यन्ते / (तारागणा इति) प्रकीर्णतारकासमूहाः, दिशासु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy