SearchBrowseAboutContactDonate
Page Preview
Page 1275
Loading...
Download File
Download File
Page Text
________________ दुवई 2567 - अभिधानराजेन्द्रः - भाग 4 दुवई णं पिउत्था! उत्तमपुरिसा चक्कवट्टी वा वासुदेवा वा बलदेवावा, तं गच्छंतु णं पंच पंडवा दाहिणल्लं वेयालिं, तत्थ पंडमहुरं णिवेसंतु, मम अदिट्ठसेवगा भवंतु त्ति कट्ट कुंतिं देविं सक्कारेइ, सम्माणेइ, सम्माणेत्ता० जाव पडिविसज्जेइ / तए णं सा कुंती देवी०जाव पंडुस्स एयमटुं णिवेएइ / तए णं पंडुराया पंचपंडवे सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह णं तुन्भे पुत्ता ! दाहिगिल्लं वेयालिं, तत्थ णं तुब्भे पंडुमहुरं णिवेसेह / तए णं ते पंच पंडवा पंडुस्स रण्णोजाव तह त्ति पडिसुणंति, पडिसुणेत्ता सबलवाहणा हयगय०जाव हत्थिणाउराओ जयराओ पडिणिक्खमंति, पडिणिक्खमइत्ता जेणेव दक्खिणिल्ला वेयाली तेणेव उवागच्छंति, उवागच्छइत्ता पंडुमहुरं निवेसंति, निवेसित्ता तत्थ णं ते विपुलभोगसमिइसमन्नागया वि होत्था। तए णं सा दोवई देवी अन्नया कयाई आवन्नसत्ता जाया वि होत्था। तए णं सा दोवई णवण्हं मासाणंजाव सुरूवं दारयं पयाया० जाव सुकुमाले, निव्वत्तवारसाहस्स इमं एयारूवं गुणनिप्फन्नं नामधिलं करिति, जम्हा णं अम्हं एस दारए पंचण्हं पंडवाणं पुत्ते दोवईए अत्तए, तं होऊणं अम्हं इमस्स दारगस्स णामधेजं पंडुसेणे त्ति, वावत्तरि कलाओ०जाव अलं भोगसमत्थे जाए जुवराया०जाव विहरइ / तेणं कालेणं तेणं समएणं धम्मघोसा थेरा समोसढा, परिसा णिग्गया, पंडवा निग्गया, धम्मं सोचा एवं क्यासी-जं णवरं देवाणुप्पिया ! दोवई देविं आपुच्छामो, पंडुसेणं च कुमारं रज्जे ठावेमो, तओ पच्छा देवाणुप्पियाणं अंतिए मुंडे भवित्ता०जाव पव्वयामो? अहासुहं देवाणुप्पिया! मा पडिबंधं करेह / तए णं पंच पंडवा जेणेव सए गिहे तेणेव उवागच्छंति, उवागच्छइत्ता दोवई देविं सद्दावें ति, सद्यावेत्ता एवं बयासी-एवं खलु देवाणुप्पिए ! अम्हेहिं थेराणं अंतिए धर्म णिसंतेजाव पव्वयामो। तुम देवाणुप्पिए ! किं करेसि? तएणं सा दोवई देवी पंच पंडवे एवं बयासी-जइ णं तुम्भे देवाणुप्पिया! संसारभयउव्विगाजाव पव्वजह, मम के अण्णे आलंवे वा० जाव भविस्सइ ? अहं पि य णं संसारभयउव्विग्गा देवाणुप्पिएहिं सद्धिं पव्वइस्सामि / तए णं ते पंच पंडवा पंडुसेणस्स कुमारस्स अभिसेअंजाव राया जाए०जाव रजं पसाहेमाणे विहरइ / तए णं ते पंच पंडवा दोवई देवी य अन्नया कयाई पंडुसेणं रायं आपुच्छति / तए णं से पंडुसेणे राया कोडुंबिय-- पुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-खिप्पामेव भो देवाणुप्पिया ! णिक्खमणाभिसेयंन्जाव उवट्ठवेह, पुरिससहस्सवा-- हणीओ सिवियाओ उवट्ठवेह ०जाव पच्चोरुहंति, जेणेव थेरा आयरिया आलित्तेणं०जाव समणा जाया चउहस पुवाई अहिजंति, बहूणि वासाणिजाव छहमदसमदुवालसे हिं मासद्धमासखमणेहिं अप्पाणं भावमाणे विहरइ / तएणं सा दोवई देवी सीयाओ पच्चोरुहइ, पञ्चोरुहइत्ता०जाव पव्वइया सुव्वयाए अजाए सिस्सणियत्ताए दलयति, एक्कारसंगाईजाव अहिज्जइ, अहिजइत्ता बहूणि वासाणि छट्ठट्ठमदसमदुबालसे हिं जाव अप्पाणं भावेमाणा विहरइ / तर णं ते थेरा भगवंतो अन्नया कयाई पंडुमहुराओ नयराओ सहस्सबवणाओ उज्जा-णाओ पडि निग्गच्छंति, पडिनिग्गच्छित्ता बहिया जणवयविहारं विहरंति। तेणं कालेणं तेणं समएणं अरहा अरिट्ठनेमी जेणेव सुरद्वाजणवए तेणेव उवागच्छइ, उवागच्छइत्ता सुरट्ठाजणवयंसि संजमेणं तवसा अप्पाणं भावमाणे विहरइ / तए णं बहुजणो अन्नमन्नस्स एवमाइक्खइ०४-एवं खलु देवाणुप्पिया ! अरिहा अरिट्ठनेमी सुरट्ठाजणवए० जाव विहरइ। तए णं ते जुहिट्ठिल्लपामोक्खा पंच अणगारा बहुजणस्स अंतिए एयमढे सोचा अन्नमन्नं सद्दावें ति, सद्यावेत्ता एवं बयासी-एवं खलु देवाणुप्पिया ! अरहा अरिट्ठनेमी पुव्वाणुपुट्विं०जाव विहरइ, तं सेयं खलु अम्हं थेरा आपुच्छिता अरिहं अरिट्टनेमि वंदणाए गमित्तए, अण्णमण्णस्स एयमढें पडिसुणे ति, पडिसुणित्ता जेणेव थेरा भगवंतो तेणेव उवागच्छंति, उवागच्छइत्ता थेरे भगवंते वंदंति, णमंसंति, णमंसइत्ता एवं बयासी-इच्छामि णं तुब्भे हिं अब्भणुण्णाया समाणा अरिहं अरिट्टणेमि०जाव गमित्तए ? अहासुहं देवाणुप्पिया ! मा पडिबंधं करेह / तए णं ते जुहिट्ठिल्लपाडोक्खा पंच अणगारा थेरेहिं अन्भणुन्नाया समाणा थेरे भगवंते वंदंति, णमंसंति, णमंसइत्ता थेराणं अंतियाओ पडिनिक्खमंति, पडिनिक्खमित्ता मासं मासेणं अणिक्खित्तेणं तवोकम्मेणं गामाणुगामं दूइज्जमाणाजाव जेणेव हत्थिकप्पे णयरे तेणेव उवागच्छंति, उवागच्छइत्ता हत्थिकप्पस्स बहिया सहस्संबवणे उजाणे०जाव विहरंति।तएणं ते जुहिडिल्लवञ्जा चत्तारि अणगारा मासखमणपारणए पढमाए पोरिसीए सज्झायं करें ति, वीयाए एवं जहा गोयमसामी, णवरं जुहिडिल्लं आपुच्छंति०जाव अडमाणा हत्थिकप्पे नयरे बहुजणस्स सड़ निसामें ति-एवं खलु देवाणुप्पिया ! अरहा अरिट्ठनेमी उज्जंतसेलसिहरे मासिएणं भत्तेणं अपाणएणं पंचहिं छत्तीसे हिं अणगारसएहिं सद्धिं कालगए०जाव सव्वदुक्खप्पहीणे / तए णं जुहिडिल्लवजा चत्तारि अणगारा बहुजणस्स अंतिए एयम8 सोचा हत्थिकप्पाओ जयराओ पडिणिक्खमंति, पडिणिक्खमइत्ता
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy