SearchBrowseAboutContactDonate
Page Preview
Page 1273
Loading...
Download File
Download File
Page Text
________________ दुवई 2565 - अभिधानराजेन्द्रः - भाग 4 दुवई उत्तमपुरिसस्स विप्पियं करेमाणे, तं चेवमवि गते गच्छह, णं तुमं देवाणुप्पिया !ण्हाए उल्लपडसाडए ओचूलगवत्थणियत्थे अंतेउरपरियालसद्धिं संपरिवुडे अग्गाइं पवराई रयणाइं गहाय मम पुरओ काउं कण्हं वासुदेवं करयल०जाव पायपडिए सरणं उवेहि, पणइवच्छला गं देवाणुप्पिया ! उत्तमपुरिसा। तए णं से पउमणाभे राया दोवईए देवीए एयमटुं पडिसुणेति,पडिसुणेत्ता / बहाएजाव सरणं उवेइ, उवेत्ता करयल०जाव कट्ट एवं बयासीदिट्ठा णं देवाणुप्पिया ! उत्तमपुरिसाणं इड्डी०जाव परक्कमे, तं खामेमिणं देवाणुप्पिया ! जाव खमंतु णं देवाणुप्पिया! ०जाव नाहं भुञ्जो भुञ्जो एवं अकरणयाए त्ति कट्ट पंजलिउडे पायवडिए कण्हस्स वासुदेवस्स दोवइं देविं साहत्थिं उवणेइ / तए णं से कण्हे वासुदेवे पउमनाभं रायं एवं बयासी-हं भो पउमणाभा ! अपत्थियपत्थिया 4 किं णं तुमं न याणासि मम भगिणिं दोवई देविं इह हव्वमाणेसि। तं एवमवि गए नस्थिते ममाहिंतो इयाणिं भयमस्थिति कट्ट पउमणाहं रायं पडिवि-सज्जेइ, पडिविसजेइत्ता दोवतिं देविं गिण्हति, गिण्हइत्ता रहं दुरूहेति, दुरूहेत्ता जेणेव पंच पंडवा तेणेव उवागच्छति, उवागच्छइत्ता पंचपंडयाणं दोवई देविं साहत्थिं उवणेइ / तए णं से कण्हे वासुदेवे पंचपंडवेहिं सद्धिं अप्पछडेहिं रहेहिं लवण-समुई मज्झं मज्झेणं जेणेव जंबुद्दी वे दीवे जेणेव भारहे वासे तेणेव पहारेत्थगमणाए। तेणं कालेणं तेणं समएणं धायईसंडे दीवे पुरच्छिमड्ढे भारहे वासे चंपा नाम नयरी होत्था, पुण्णभद्दे णामं चेइय। तत्थ णं चंपाए णयरीए कपिले णामं वासुदेवे राया होत्था, महया हिमवंतवण्णओ। तेणं कालेणं तेणं समएणं मुणिसुव्यए अरिहंते चंपाए णयरीए जेणेव पुण्णभद्दे चेइए तेणेव समोसढे, कपिले वासुदेवे धम्म सुणेइ। तए णं से कपिले वासुदेवे मुणिसुव्ययस्स अरहओ धम्मं सुणेमाणे कण्हस्स वासुदेवस्स संखसई सुणेइ। तए णं तस्स कपिलस्स वासुदेवस्स इमेया-रूवे अब्भत्थिए चिंतिए पत्थिए मणो गयसंकप्पे समुप्पज्जित्था-किं मन्ने धायईसंडे दीवे भारहे वासे दोचे वासुदेवे समुप्पन्ने, जस्स य अयं संखसद्दे ममं पिव मुहवायपूरियं वीयं भवइ / तए णं मुणिसुव्वए अरहा कपिलं वासुदेवं एवं बयासी-से णूणं कपिला | वासुदेवा ! मम अंतिए धम्म णिसम्ममाणस्स संखसई आकण्णित्ता इमे यारू वे अब्भत्थिए किं मन्ने धायईसंडे दीवेजाव वीयं भवइ,से णूणं कविला वासुदेवा ! अढे समढे हंता अस्थि / तं णो खलु कविला ! एवं भूयं वा, भवियं या भविस्सं वा, जंणं एगखेत्ते एगजुगे एगसमएणं दुवे दुवे अरिहंता वा चक्कवट्टीवा बलदेवा वा वासुदेवा वा उप्पजिंसुवा, उप्पअिंति वा, उप्पजिस्संति वा, एवं खलु कपिला वासुदेवा ! जंबुद्दीवाओ भारहाओ वासाओ हत्थिणाउराओ णयराओ पंडुस्स रण्णो सुण्हा पंचण्डं पंडवाणं भारिआ दोवई देवी तव पउमनाभस्स रण्णो पुटवसंगइएणं देवेणं अवरकंकं रायहाणिं साहरिआ। तए णं से कण्हे वासुदेवे पंचहिं पंडवेहिं सद्धिं अप्पछ8 छएहिं रहेहिं अवरकंकं रायहाणिं दोवईए देवीए कूवं हव्वमागए। तए णं तस्स कण्हस्स वासुदेवस्स पउमनाभेणं रण्णा सद्धिं संगामेमाणस्स ०जाय अयं संखसद्दे तय मुहवायपूरिए इव वीयं भवइ / तए णं से कविले वासुदेवे मुणिसुव्ययं अरहं वंदइ, णमंसइ, णमंसइत्ता एवं बयासी-गच्छामिण अहं भंते! कण्हं वासुदेवं उत्तमपुरिसं सरिसपुरिसंपासामि। तएणं मुणिसुव्वए अरिहा कपिलं वासुदेवं एवं बयासी-णो खलु देवाणुप्पिआ! एवं भयं वा भव्वं वा भविस्सं वा, जं णं अरिहंता वा अरिहंतं पासंति, चक्कवट्टी वा चक्कवर्टि पासंति, बलदेवा वा बलदेवं पासंति, वासुदेवा वा वासुदेवं पासंति, तह वि य णं तुमं कण्हस्स वासुदेवस्स लवणसमुद्घ मज्झं मज्झेणं वीईवयमाणस्स सेयापीयाइं धयम्गाई पासिहिसि। तए णं से कबिले वासुदेवे मुणिसुध्वयं अरिहंतं वंदइ, णमंसइ, णमंसइत्ता हत्थिखंधं दुरूहइ, दुरूहइत्ता सिग्धं जेणेव वेलाउले तेणेव उवागच्छति, उवागच्छइत्ता कण्हस्स वासुदेवस्स लवणसमुदं मज्झं मज्झेणं वीईवयमाणस्स सेयापीयाइं धयग्गाई पासइ, पासइत्ता एवं बयासी-एस णं मम सरिसपुरिसे उत्तमपुरिसे कण्हे वासुदेवे लवणसमुदं मज्झं मज्झेणं वीईवयति त्ति कट्टपंचजण्णं संखं परामुसइ,परामुस-- इत्ता मुहवायपूरियं करेइ। तए णं से कण्हे वासुदेवे कविलस्स वासुदेवस्स संखसद आयण्णेइ, आयपणेइत्ता पंचजण्णं संखं मुहवायपूरियं करेति तएणं दो वि वासुदेवा संखसद्दसामायारिं करेति / तए णं से कविले वासुदेवे जेणेव अवरकंका णयरी तेणेव उवागच्छति, उवागच्छइत्ता अवरकंकं रायहाणिं संभग्ग-- तोरणं०जाव पासइ, पासइत्ता पउमनाभं रायं एवं बयासी--किं णं देवाणुप्पिआ ! एसा अबरकंका णयरी संभग्गा०जाव सन्निवाइया। तए णं से पउमनाभे कविलं वासुदेवं एवं बयासी-एवं खलु सामी ! जंबुद्दीवाओ भरहाओ वासाओ इहं हव्वभागम्म कण्हे णं वासुदे वेणं तुभे परिभूय अवरकं का णयरी जाव सन्निवाइया / तए णं से कविले वासुदेवे पउमनाहस्स रण्णो अंतिए एयमढे सोचा पउमनाभं रायं एवं बयासीहं भो पउम--णाभा ! अपत्थियपत्थिया ! किं णं तुमं न जाणासि मम सरिसस्स पुरिसस्स कण्हस्स वासुदेवस्स विप्पियं करेमाणा, कविले वासुदेवे आसुरुत्ते०जाव पउमणाभं
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy