SearchBrowseAboutContactDonate
Page Preview
Page 1270
Loading...
Download File
Download File
Page Text
________________ दुवई 2562 - अभिधानराजेन्द्रः - भाग 4 दुवई वई णयरी जेणेव अग्गुजाणे तेणेव उवागच्छइ, उवागच्छइत्ता हत्थिखंधाओ पचोरुहइ, पचोरुहित्ता कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह गं तुब्भे देवाणुप्पिया ! जेणेव | वारवई नगरी तेणेव वारवई णगरि अणुप्पविसह, अणुप्पविसित्ता कण्हं वासुदेवं करयल०जाव एवं बयह-एवं खलु सामी ! तुब्भं पिउत्था कुंती देवो हत्थिणाउराओ णगराओ इह हव्वमागया तुब्भं दसणं कंखइ। तर णं ते कोडुं बियपुरिसा० जाव कहिंति। तए णं कण्हे वासुदेवे कोडं बियपुरिसाणं अंतिए एयम8 सोचा णिसम्म हट्ठतुट्टे हत्थिखंधवरगए हयगय०जाव वारवईएणयरीए मज्झं मज्झेणं जेणे व कुंती देवी तेणे व उवागच्छइ, उवागच्छइत्ता हत्थिखंधाओ पचोरुहइ, पच्चोरुहइत्ता कुंतीए देवीए पायग्गहणं करेति, करेत्ता कुंतीए देवीए सद्धिं हत्थिखंधं / दुरूहति, दुरूहइत्ता वारवई नगरि मज्झं मज्झेणं जेणेव सए गिहे तेणेव उवागच्छइ, उवागच्छइत्ता सयं गिहं अणुप्पविसति। तए णं से कण्हे वासुदेवे कुंतिं देविं व्हायं कयबलिकम्म जिमियभुत्तुत्तरागयं०जाव सुहासणवरगयं एवं बयासी-संदिसह णं पिउत्था ! किमागमणपओयणं? तए णं सा कुंती देवी कण्हं वासुदेवं एवं बयासी-एवं खलु पुत्ता ! हत्थिणाउरे णयरे जुहिडिल्लस्स रण्णो आगासतलगंसि सुह-प्पसुत्तस्स दोवईए देवीए पासाओ ण णज्जइ केणइ अबहिया वा०जाव उक्खित्ता वा, तं इच्छामि णं पुत्ता ! दोवईए देवीए मग्गणगवेसणं कयं / तए णं से कण्हे वासुदेवे कुंतिं देविं पिउत्थं एवं बयासी-जं नवरं पिउत्था ! दोवईए देवीए कत्थइ सुई वा जाव लभामि, तो णं अहं पायालाओ वा भवणाओ वा अद्धभरहाओ वा समंताओ दुवइं देवि साहत्थिं उवणेमि त्ति कट्ट कुंतिं पिउत्थं सक्कारेइ, समाणेइ, सम्भाणेत्ता०जाव पडिविसज्जेइ। तए णं सा कुंती देवी कण्हेणं वासुदेवेणं पडि-विसज्जिया समाणी जामेव दिसिं पाउन्भूया तामेव दिसिंपडिगया। तएणं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह णं तुब्भे देवाणु प्पिया ! वारवई णयरिं एवं जहा पंडु तहा घोसणं घोसावेति, घोसावेत्ता०जाव पञ्चप्पिणंति, पंडुस्स जहा। तएणं से कण्हे वासुदेवे अण्णया कयाई अंतो अंतेउरगए ओरोहे०जाव विहरति / इमं च णं कच्छुल्लणारए जेणेव कण्हस्स रण्णो गिह तेणेव०जाव समावेएन्जाव णिसीइत्ता कण्हं वासुदेवं कुसलोदंतं पुच्छइ। तएणं से कण्हे / वासुदेवे कच्छुल्लंणारयं एवं बयासी- | तुमं णं देवाणुप्पिया ! बहूणि गामाणिजाव अणुप्पविससि, तं अस्थियाइं ते कहिं वि दोवईए देवीए सुई वा०जाव उवलद्धा। तए णं से कच्छुल्लए णारए कण्हं वासुदेवं एवं बयासी-एवं खलु देवाणुप्पिया ! अण्णया कयाइ धायईसंडे दीवेपुरच्छिमिल्लं दाहिणभरहं वासं अवरकंकं रायहाणि गए / तत्थ णं मए पउमणाभस्स रण्णो भवणं सि दोवई देवी जारिसिया दिद्वपुव्वा यावि होत्था / तए णं से कण्हे वासुदेवे कच्छुल्लं णारयं एवं वयासी-तुभं चेव देवाणुप्पिया ! एयं पुष्वकम्मं / तए णं से कच्छुल्लनारए कण्हेणं वासुदेवेणं एवं वुत्ते समाणे उप्पयणियं विजं आवाहेति, जामेव दिसिं पाउब्भूए तामेव दिसिं पडिगए। तए णं से कण्हे वासुदेवे दूतं सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह णं तुमं देवाणुप्पिया ! हत्थिणाउरं णयरं पंडुस्स रणो एयमढें निवेदेह-एवं खलु देवाणुप्पिया ! धायइसंडे दीवे पुरच्छिमद्धे अवरकंकाए रायहाणीए पउमणाभस्स भवणंसि दोवईए देवीए पवत्ती उवलद्धा, तं गच्छंतु पंच पंडवा चाउरंगिणीए सेणाए सद्धिं संपरिवुडे पुरच्छिमवेयालिसमुद्दाए मम पडिवालेमाणा चिटुंतु / तए णं से दूतेजाव भणइ-पडियाले माणाजाव चिट्ठह, ते वि०जाव चिह्रति। तएणं से कण्हे वासुदेवे कोडुबियपुरिसे सद्दावेइ, सद्दावेत्ता एवं बयासी-गच्छह णं तुन्भे देवाणुप्पिया ! सण्णाहियं भेरि तालेह, ते वि तालेति / तए णं तीए सण्णाहियाए भेरीए सदं सोचा समुद्दविजयपामोक्खा दस दसारा०जाद छप्पण्णं बलवगसाहस्सीओ सन्नद्धबद्धा०जाव गहियाउहप्पहरणा अप्पेगइया हयगया अप्पेगइया गयगया०जाव वगुरापरिक्खित्ता जेणेव सभा सुहम्मा जेणेव कण्हे वासुदेवे तेणेव उवागच्छं ति, उवागच्छइत्ता करयल० जाव बद्धाति / तए णं से कण्हे वासुदेवे हत्थिखंधवरगए सकोरंटमल्लदामेणं छत्तेणं धारिजमाणेणं सेयवरचामराहिं उद्धव्वमाणीहिं महया हयगयभडचडगरपहकरेणं वारवतीए नगरीए मज्झं मज्झेणं निग्गच्छति, णिग्गच्छइत्ता जेणेव पुरच्छिमवेयालीसमुद्दे तेणेव उवागच्छइ, उवागच्छइत्ता पंचहिं पंडवेहिं सद्धिं एगओ मिलति, खंधावारनिवेसं करेति, करेत्ता पोसहसालं कारावेइ, कारावेत्ता पोसहसालं अणुप्पविसति, अणुप्पविसइत्ता सुट्ठियं देवं मणसीकरेमाणे चिट्ठति। तएणं कण्हस्स वासुदेवस्स अट्ठमभत्तंसि परिणममाणंसि सुटिओ० जाव आगओ। भण देवाणुप्पिया ! जं मए कायव्वं? तए णं से कण्हे वासुदेवे सुट्ठियं देवं एवं बयासीएवं खलु देवाणुप्पिया! दोवई देवी०जाव पउमणाभस्स भवणंसि साहरिया, तंणं तुमं देवाणुप्पिया! ममपंचहिं पंडवेहिं सद्धिं अप्पछट्ठस्स छण्हं रहाणं लवणसमुद्दे मग्गं वियराहि,जणं अहं अवरकंकं रायहाणिं दोवईए देवीए कूवं गच्छामि / तए णं से सुटिए देवे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy