SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ जागिणी 1446 - अभिधानराजेन्द्रः - भाग 4 जाणविमाण जागिणी स्त्री० (जागिणी) हरिभदूसुरेः प्रतिबोधिकायां निग्रन्थ्याम्, *ज्ञायक त्रिका ज्ञातरि, विज्ञ, पुं० चूना नं०'जाणयति ज्ञायको ज्ञातेति। 'महत्तराया जाकिन्या, धर्मपुत्रोण चिन्तिता। आचार्यहरिभद्रेण, टीकेयं औ०। शिष्याबोधिनी // 1 // " दश०२ चूना जाणगय त्रि०(यानगत) यानानि शकटादीनि। तत्र गते, औ०। जाडी (देशी) गुल्मे, दे० ना०३ वर्ग। जाणगसरीर न० (ज्ञशरीर) "जाणगत्ति" ज्ञायको, ज्ञो वा तस्य शरीर जाण न०(यान) या भावे ल्युट् / गमने, वाच० स्था०। तक। सूत्रा। ज्ञशरीरम्। जीवरहिते जानतः शरीरे, उत्त०१ अ०। नि० चू०। ज्ञातवान् उपचितशक्ते राज्ञः मूलराष्ट्रादिरक्षां कृत्वा रिपोरास्कन्दना गमने चा वाच०। इति ज्ञः। प्रतिक्षणं शीर्यत' इति शरीरम्। ज्ञस्य शरीरम् ज्ञशरीरम्। अनु०। यायतेऽनेनेति यानम्। स०१ सम० करणे ल्युट्। गमनसाधनेरथादौ, जाणगसेवा स्त्री०( ज्ञसेवा) ज्ञातुः सेवायाम्, "जिज्ञासा तदसंज्ञेवा, वाचा यानानि सामान्यातः। शेषाणि वाहनानीति। रा० जी०। यानानि सदनुष्ठानलक्षणम्"। द्वा०२३ द्वा०। नौकादीनि। वाहनानि वेसरादीनि। दशा० 6 अ०"दिट्टी जाणं सुउत्तम'' जाणगिह न० (यानगृह) यत्रा यानानि तिष्ठन्तिा तस्मिन् गृहे, यानं यानमात्र सूत्तममतिप्रधानमच्छिरुमित्यर्थः। ग० 1 अधिवा यान "जाणगिहाणि वा आचा०२ श्रु०२ अ०२ उ०। वाहनमिति। रा०। यानं स्थादिकमिति। प्रश्न०५ सम्ब० द्वारा रा०ा औ०) जाणणन० (ज्ञान) अवगमने, आव०६ अ० प्रा०। स्था। याननि शकटादीनि। रा०ा औ०। ज्ञा०। स्था०। वत्ता यानं जाणणा स्त्री०(ज्ञा) ज्ञानं ज्ञा संवित्तौ, आ०म० द्वि०। अनु०। गन्यादि। अनु० जी०। यानं गन्त्रीविशेष इति। प्रश्न०५ सम्ब० द्वार। जाणणाणयपुं० (ज्ञाननय)नयभेदे, "जाणणाणयो" ज्ञानोपसब्धिमात्रः। यानं लघुगन्त्रीति। भ० 8 श०६त्ता यानं शिविकादीति। स्था०१० अविशेषितं द्रव्यास्तिक इत्यर्थः। आ० चू०३ अ० ठा। आचा०। यानं इस्त्यादीति। आ० का आ० म०। उत्ता "जाणं तु जाणणासंखास्त्री०(ज्ञानसंख्या) "जाणणा''ज्ञानं संख्यायते निश्चीयते आसमाई" यानानि पुनरश्वादीनि, आदिशब्दात्, गजवृषभरथशिवि वस्त्वनयेति संख्या, ज्ञानरूपा संख्या ज्ञानसंख्या। संख्याभेदे, अनु०॥ से किं तं जाणणासंखा?| जाणणासंखा जो जं जाणइ। कादीनि। वृ० 1 उ०। ''चत्तारि जाणा पण्णत्ता। तं जडा-जुत्ते णाममेगे तं जहा-सई सदिओ, गणिअं गणिओ, निमित्तं नेमित्तिओ, जुत्ते, जुत्ते णाममेगे अजुत्ते, अजुत्ते णाममेगे जुत्ते अजुत्ते। (स्था०) चत्तारि कालं कालणाणी, वेजयं वेजो। सेत्तं जाणणासंखा। जागा पण्णत्ता। तं जहा-जुत्ते णाममेगे जुत्तपरिणए जुत्ते णाममेगे "से किं तं जाणणासंखा' इत्यादि। "जाणणा" ज्ञानं संख्यायते अजुत्तपरिणए 4 (स्था०) चत्तारि जाणा पण्णत्ता। तं जदा-जुत्ते णाममेगे निश्चीयते वस्त्वनयेति संख्या, ज्ञानरूपा संख्या ज्ञानसंख्या / का जुत्तरुवे जुत्ते णाममेगे अजुत्तरूवे 4 (स्था०) चत्तारि जाणा पण्णत्ता। तं पुनरियमुच्यते-यो देवदत्तादिर्यच्छब्दादिकं जानाति स तज्जानाति तच जहा-जुत्ते णाममेगे जुत्तसोमे 4" स्था० 4 ठा० 3 उ01 " जंति वीरा जानन्नसाव भेदोपचारात् ज्ञानसंख्येत्युपस्कारः। शेष पाठसिद्धम्। अनु०। महाजाण'' यान्त्यनेन मोक्षमिति यानम्। चारित्रो, आचा०१ श्रु०३ अ० जाणणासुद्ध न० (ज्ञानशुद्ध) "पचक्खाणं जाणइ, कप्पे जं जम्मि होइ 6 उ०ा यात्येतदिति यानम्। "कृत्यल्युटो बहुलम् ||3 / 3 / 113 / इति कायवं। मूलगुणत्तरगुणे तं जाणसु जाणणासुद्धं" इत्युक्तलक्षणे (पाणि०) वचनात्कर्मणि ल्युट्। गन्तव्ये च। त्रि०ा आव०६ अ० ज्ञा० प्रत्याख्यानभेदे, आव०६ अ० आ० चू०। *ज्ञा भयबोधने, क्यादि० पर० सक० अनिट् / "ज्ञो जाणमुणौ" जाणयपुं० (ज्ञ) 'जाणग' शब्दार्थे , अनु०। ||17|| इति प्राकृतसूत्रेण जाण आदेशः 'जाणइ मुणइ' जाणिअं जाणयसरीर न०(ज्ञशरीर) 'जाणगसरीर' शब्दार्थे, उत्त०१ अ०) जाणिऊणा प्रा० 4 पादा तुम किं जाणयंसि कूवमंडुक्को'' नि० चू०१ जाणयसेवा स्त्री० (ज्ञसेवा) 'जाणगसेवा' शब्दार्थे, द्वा० 23 द्वा०) उ०। 'ज्ञा' झपधात्वर्थे। चुरा०। उभ० सक० सेट्ाज्ञपयति। अजिज्ञपत्। जाणरह पुं० (यानरथ) रथविशेष, रथा द्विविधाः-यानरथाः, 'ज्ञा' प्ररणे, चुरा० उभ० संक० सेट् वाच०। संग्रामरथाश्च। तत्र संग्रामरथस्य प्राकारानुकारिणी फलकमया वेदिका, जाणं त्रि० (जानत्) अवगच्छति ''अजाणओ मे मुणि वूहिजाणं।" अपरस्य तु न भवतीति विशेषः जी०३ प्रतिका जानन्नवगच्छन्। सूत्रा०१ श्रु०५ अ०१ उ०। स्था०ा वृ०। ''अजाणता जाणरूव त्रि० (यानरूप) शिवकाद्याकारवति, "समोहय-जाणरूवेणं' विउस्सित्ता'' सूत्र०१ श्रु०१ अ०२ उ० जान न्नववुव्यमानः। विशे०। यानप्रकारेण शिविकाद्याकारवतेति। म०३ श०४ उ०। उत्तवा "आसुपएणेण जाणया"।जानता ज्ञानोपयुक्तेन। आचा०१श्रु० / जाणवय त्रि०(जानपद) जनपदे भवः, तत आगतो वा अण। देशस्थे, 8 अ०१ उ०। देशदागते चा जनपदानांवृत्तौ, स्त्रीगीपण वाचा रा०ा औ०। आचा०। जाणंत त्रि० (जानत्) 'जाणं' शब्दार्थे , सूत्र०१ श्रु०५ अ०१ उ०। सू० प्र०। "पमुइयजणजाणवया" जनपदे भवाः जानपदा जानान त्रि० जणंत' शब्दार्थे, सूत्र०१ श्रु०५ अ०१ उ०। विशिष्टार्यदेशोत्पन्नाः। सूत्रा०२ श्रु०१ अ०। 'बहवे जाणवया लुसिंसु" जाणग् पुं० (ज्ञ) ज्ञा-का ब्रह्मणि, पण्डिते, सोमपुत्रे, बुधे च। वाचला अनु०॥ आचा०१ श्रु०६ अ०३ उ०। जाणविमाण त्रि० (यानविमान) यानञ्च तद्विमानं च। यानाथवा * ज्ञक त्रि० ज्ञानिनि, सूत्र०१ श्रु०१ अ०१ उ०। गमनाय विमानं यानविमानम् / स्था० 4 ठा०३ उ०। या - उत्त
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy