SearchBrowseAboutContactDonate
Page Preview
Page 1268
Loading...
Download File
Download File
Page Text
________________ दुवई 2560- अभिधानराजेन्द्रः - भाग 4 दुवई या ! दोवई देविं इह हव्वमाणीयं / तए णं पुव्वसंगइए देवे पउ- मणाभं एवं बयासीनो खलु देवाणुप्पिया ! एयं भूयं वा, एयं भव्वं वा, एयं भविस्सं वा, जंणं दोवई देवी पंचपडवे मोत्तूण अण्णेणं पुरिसेणं सद्धिं उरालाई भोगभोगाइं०जाव विहरिस्सइ, तहा विय णं अहं तव पीइट्ठाए दोवई देविं इह हव्वमाणेमि त्ति / कट्ट पउमणाभं आपुच्छइ, ताए उक्किट्ठाए०जाव लवणसमुद्घ मज्झं मज्झेणं जेणेव हत्थिणाउरे नगरे तेणेव पहारेत्थगमणाए। तेणं कालेणं तेणं समएणं हत्थिणाउरे नयरे जुहिडिल्ले राया दोवईए देवीए सद्धिं उप्पिं आगासतलंसि सुहपसुत्ते यावि होत्था। तए णं से पुव्वसंगइए देवे जेणेव जुहिढिल्ले राया जेणेव दोवई देवी तेणेव उवागच्छइ, उवागच्छइत्ता दोवईए देवीए सोवणिं दलयइ, दलयित्ता दोवइंदेविंगेण्हइ, गेण्हइत्ता ताए उक्किट्ठाए० जाव जेणेव अवरकंका रायहाणी जेणेव पउमणाभस्स भवणे तेणेव उवागच्छइ, उवागच्छ इत्ता पउमणाभस्स भवणं सि असोगवणियाए दोवइं देविं ठावेइ, सोवणिं अवहरति, जेणेव पउमणाभे राया तेणेव उवागच्छइ, उवागच्छइत्ता एवं बयासी-। एसणं देवाणुप्पिया! मए हस्थिणाउराओ णयराओ दोवई देवी इह हव्वमाणीया तव असोगवणियाए चिट्ठति,अओ परं तुम जाणासि त्ति कट्ट जामेव दिसिं पाउन्भूए तामेव दिसिं पडिगए। तए णं सा दोवई देवी तओ मुहुत्तंतरस्स पडिबुद्धा समाणी तं भवणं असोगवणियं च अपच्चई जाणमाणी एवं बयासी-नो खलु अम्हं इमे सए पासाए, णो खलु एसा अम्हं सगा असोग-वणिया, तं ण णज्जति णं अहं केणइ देवेण वा दाणवेण वा किण्णरेण वा किं पुरिसेण वा महोरगेण वा गंधवेण वा अण्णस्स रण्णो असोगवणियं साहरिय त्ति कट्ट ओहयमणसंकप्पा० जाव झियायति / तए णं से पउमणाभे राया पहाए०जाव सव्वालंकारविभूसिए अंतेउरपरियालसद्धिं संपरिबुडे जेणेव असोगवणिया जेणेव दोवई देवी तेणेव उवागच्छइ, उवागच्छइत्ता दोवई देविं ओहयजाव झियायमाणिं पासइ, पासइत्ता एवं बयासीकिं णं तुमं देवाणुप्पिए ! ओहय०जाव झियाहि, एवं खलु तुमं देवाणुप्पिया ! ममं पुव्वसंगइएणं देवेणं जंबुद्दीवाओ भारहाओ वासाओ हस्थिणाउराओ जयराओ जुहिडिल्लस्स रणो भवणाओ साहरिया, तं माणं तुम देवाणुप्पिया ! ओहय० जाव झियाहि, तुम णं मए सद्धिं विउलाई भोगभोगाइं०जाव विहराहि / तए णं सा दोवई देवी पउमणाभं रायं एवं बयासीएवं खलु देवाणुप्पिया ! जंबुद्दीवे दीवे भारहे वासे वारवईए नयरीए कण्हे णामं वासुदेवे मम पियाभाउए परिवसइ, तं जइ / णं से छह मासाणं मम कूवं नो हव्वमागच्छति, तए णं अहं देवाणुप्पिया ! जं तुमं वदसि तस्स आणाउवायवयणणिद्देसे चिट्ठिस्सामि। तएणं से पउमणाभे दोवईए देवीए एयमढें पडिसुणेति, पडिसुणेत्ता दोवई देविं कण्णंतेउरे ठवेति / तए णं सा दोवई देवी छटुं छटेणं अणिक्खित्तेणं आयंबिलपरिग्गहिएणं तवोकम्मेणं अप्पाणं भावेमाणी विहरइ / तए णं से जुहिडिल्ले राया तओ मुहुत्तरस्स पडिबुद्धे समाणे दोवइं देविं पासे अपासमाणे सयणिजाओ उद्वेइ, उद्वेत्ता दोवईए देवीए सव्वओ समंता मग्गणगवेसणं करेइ, दोवईए देवीए कत्थइ सुई वा खुई वा पवित्तिं वा अलभमाणे जेणेव पंडुराया तेणेव उवागच्छइ, उवागच्छइत्ता पंडुरायं एवं बयासी-एवं खलु ताओ ! मम आगासतलगंसि सुहपसुत्तस्सपासाओ दोवईए देवीएणणज्जतिकेणइ देवेण वा दाणदेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्वेण वा हिया वा, णीया वा, उक्खित्ता वा, तं इच्छामिणं ताओ ! दोवईए देवीए सव्वओ समंता मग्गण-गवेसणं करित्तए। तए णं से पंडुराया कोडुंबियपुरिसे सद्दावेइ, सहावेत्ता एवं बयासी-गच्छह णं तुब्भे देवाणुप्पिया ! हत्थि-णाउरे नगरे सिंघाडगतिगचउक्कचचरमहापहपहेसु महया महया सद्देणं उग्धोसेभाणा उग्घोसेमाणा एवं बयह-एवं खलु देवाणु-प्पिया! जुहिद्विल्लस्सरण्णो आगासतलगंसि सुहपसुत्तस्स पासाओ दोवई देवी ण णज्जइ केणइ देवेण वा दाणवेण वा किंपुरिसेण वा किन्नरेण वा महोरगेण वा गंधव्येण वा हिया वाणीया वा उक्खित्ता वा। (वामं जाणुं अंचेइ त्ति) उत्क्षिपतीत्यर्थः / (दाहिणं जाणुधरणितलंसि निहट्ट) निहत्थ, स्थापयित्वेत्यर्थः / (तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसेइ) निवेशयतीत्यर्थः / (ईसिं पच्चुण्णमति, पचुण्णमइत्ता करयलपरिगहिय अंजलिं मत्थए कट्ट एवं बयासीनमोऽत्थुणं अरहताण०जाव संपत्ताण बंदति, नमसइ, णमंसइत्ता जिणघराओ पडिणिक्खमति, पडिणिक्खमइत्ता।" तत्र वन्दति चैत्यवन्दनविधिना प्रसिद्धेन,नमस्यति पश्चात्प्रणिधानाऽऽदियोगेनेति वृद्धाः / न च द्रौपद्याः प्रणिपातदण्डकमात्र चैत्यवन्दनमभिहितम्, सूचनात् सूत्र इति सूत्रप्रामाण्यादन्यस्यापि श्रावकाऽऽ-देस्तावदेव तदिति मन्तव्यम्। चरितानुवादरूपत्वादस्यानच चरितानुवादवचनानि विधिनिषेधसाधकानि भवन्ति, अन्यथा सूर्याभाऽऽदिदेववक्तव्यताया बहूना शस्त्राऽऽदिवस्तूनामर्चनं श्रूयत इति तदपि विधेयं रयात्। किं चाविरताना प्रणिपातदण्डकमात्रमपि चैत्यवंदनं संभाव्यते, यतो वन्दले, नमस्यतीतिपद्वयस्य वृद्धान्तरव्याख्यानमेवमुपदर्शितं जीवाभिगमवृत्तिकृता / विरतिमतामेव प्रसिद्धचैत्यवन्दनविधिर्भवति, अन्येषां तथाऽभ्युपगमपुरस्सरकायोत्सर्गासिद्धेः।ततोवन्दतेसामान्येन, नमस्करोति आशयवृद्धेः प्रीत्युत्थानरूपनमस्कारेणेति। किं च "समणेण सावरण य, अवस्स कायव्वयं हवति जम्हा / अंतो अहो निसिस्स य, तम्हा आव
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy