SearchBrowseAboutContactDonate
Page Preview
Page 1261
Loading...
Download File
Download File
Page Text
________________ दुवई 2583 - अभिधानराजेन्द्रः - भाग 4 दुवई इट्ठा एयं णं अहं तव भारियत्ताएदलामि, भदियाए भदं भवेज्जामि। तए णं से दमगपुरिसे सागरदत्तस्स सत्थवाहस्स एयमढें पडिसुणेति, पडिसुणेत्ता सुकुमालियाए दारियाए सद्धिं वासघरं अणुप्पविसति, सुकुमालियाए दारियाए सद्धिं तलिमंसि निवज्जति / तए णं से दमग पुरिसे सुकुमालियाए दारियाए सद्धिं इमेयारूवं अंगफासं पडिसंवेदेति, सेसं जहा सागरस्सजाव सयणिज्जाओ अब्भुट्टेति, अब्भुढेत्ता वासघराओ णिग्गच्छति, णिग्गच्छित्ता खंडमल्लगं खंडघडगंच गहाय मारामुक्के विव कागए जामेव दिसिं पाउडभूए तामेव दिसिं पडिगए / तए णं सा सुकुमालिया दारिया०जाव गए णं से दमगपुरिसे त्ति कटु ओहयमण०जाव झियायति / तए णं सा भद्दा कल्लं पाउन्भूया दासचेडिं सद्दावेति, सदावेत्ताजाव सागरदत्तस्स सत्थवाहस्स एयमलृ निवेदेति / तए णं से सागरदत्ते सत्थवाहे तहेव संभंते समाणे जेणेव वासघरे तेणेव उवागच्छइ, उवागच्छित्ता सुकु.-. मालियं दारियं अंके निवेसेइ, निवेसेत्ता एवं बयासी--अहो णं तुमं पुत्ता ! पुरा पुराणाणं० जाव पच्चणुब्भवमाणी विहरसि, तं मा णं तुमं पुत्ता ! ओहयमण०जाव झियाहि, तुमं णं पुत्ता ! मम महाणसंसि विपुलं असणं पाणं खाइमं साइमं जहा पोट्टिला. जाव परिभाएमाणी विहराहि / तए णं सा सुकुमालिया दारिया एयमढे पडिसुणेति, पडिसुणेत्ता महाणसंसि विपुलं असणं पाणं खाइमं साइमं० जाव दलमाणी विहरति। सुकुमालके कोमले काममत्यर्थ गजतालुकसमाना, गजतालुक ह्यस्यर्थ च सुकुमाल भवतीति। "जुत्त वेत्यादि"युक्तं संगतं (पत्तं ति) प्राप्त प्राप्तकालं, पात्रं वा गुणानामेष पुत्रः / श्लाघनीयं या, सहशो वा संयोगो विवाह्ययोरिति। "से जहानामए असिपत्तेइ वा' इत्यत्र यावत्करणादिद द्रष्टव्यम्- 'करपत्तेइ वा खुरपत्तेइ वा कलंबचीरिकापत्तेइ वा सत्तिअग्गेइ वा कोतग्गेइ वा तोमरग्गेइ वा भिंडिमालग्गेइ वा सूचिकलावएइ वा विच्छुयकडेइ वा कविकच्छूइ या इंगालेइ वा मुंमुरेइ वा अचीइ वा जालेइवा अलाएइ वा सुद्धागणीइवा भवे एयारूवे। नो इणड्डे समढे। एतो अणिहतराए व अकततराए चेव, अप्पियतराए चेव, अमणुण्णतराए चेव, अमणामतराए चेव त्ति / " तत्रालिपत्र खड्गः, करपत्रं ककचं, क्षुरपत्रं छुरः, कदम्बचीरिकाऽऽदीनिलोकरूढ्याऽवसेयानि, वृश्चिककण्टकः, कपिकच्छु: खजूंकारी वनस्पतिविशेषः, अङ्गारो विज्वरो विज्वालोऽनिकणः, मुम्मुरोऽग्निकणमिश्र भस्म, अर्विरिन्धनप्रतिबद्धा ज्वाला, ज्वाला तु इन्धनच्छिन्ना, अलातमुल्मुकं, शुद्धानिरयस्पिण्डान्तर्गतोऽग्निरिति / (अकामए त्ति) अकामको निरभिलाषः / (अवसवसे त्ति) अपस्ववशः, अपगतात्मा तन्त्रत्वे इत्यर्थः / (तलिमसि निवजइ ति) तल्पे शयनीये निषद्यते, (पइंवय ति) पति भर्तारं व्रतयति तमेवाभिगच्छामीत्वेव नियम | करोतीति / पंतिव्रता पतिमनुरक्ता भरि प्रति रागवतीति / (मारामुक विवकागए त्ति) मार्यन्ते प्राणिनो यस्यां शालायां सा मारा शूना, तस्या मुक्तो यः स मारामुक्तो, माराद्वा मरणान्मारकपुरुषादा मुक्तो विच्छुट्टितः, काको वायसः। (बहुवरस्स त्ति) बधूश्च वरश्च वधूवर, तस्य, (कुलाणुरुवं ति) कुलोचितं, वणिजा वाणिज्यमिव (कुलसरिसं ति) श्रीमद्वणिजां रत्न वाणिज्यमिव (अदिट्टदोसवडियं ति) न दृष्ट उपलभ्यस्वरूपे दाषे दूषणे पतिता रामापन्ना अदृष्ट दोषपतिता ता (खिज्जणियाहिं ति) खेदक्रियाभिः, रुण्टनिकाभिः रुदितक्रियाभिः, (मरुप्पवाय वत्ति) निर्जलदेशे प्रपात (सत्थावाडणं ति) शस्त्रेणावपाटनं विदारणमात्मन इत्यर्थः / (गिद्धपट्ट ति) गृधस्पृष्ट गृधैः स्पर्शनं कलेवराणां मध्ये निधत्य गृधे त्मनो भक्षणमित्यर्थः / (अब्भुवगच्छेज्जामि त्ति) अभ्युपैमि / ''पुरापुराणाणं' इत्यत्र यावत्करणादेवं द्रष्टव्यम्-''दुचिण्णाण दुप्पडिकताणं कडाणं पावाणं कम्माणं पावगं फलवित्ति विसेस ति।" अयमर्थः-- पुरा पूर्वे भवे पुराणानामतीतकालभाविनां तथा दुश्चीf दुश्चरित मृषावादनपारदारिकाऽऽदि, तहेतुकानि काण्यिपि दुश्वीणानि व्यपदिश्यन्ते अतस्तेषामेव दुष्पराक्रान्तं प्राणिघातादत्तापहाराऽऽदिकृतानां प्रकृत्यादिभेदेन, पुराशब्दस्येह संबन्धः पापानामपुण्यरूपाणा कर्मणां ज्ञानाऽऽवरणाऽऽदीनां पापकर्म अशुभं फलवृत्तिविशेषम्, उदयवर्तनभेदं प्रत्यनुभवन्ती विहरसिवर्तसे। तेणं कालेणं तेणं समएणं गोवालियाओ अज्जाओ बहुस्सुयाओ एवं जहेव तेयलिनाए सुव्वयाओ, तहेव समोसढाओ, तहेव संघाडओ०जाव गिहं अणुप्पविट्ठो, तहेव० जाव सुकुमालिया पडिलाभेइ, पडिलाभेत्ता एवं बयासी-एवं खलु अजाओ ! अहं सागरस्स दारगस्स अणिट्ठाजाव अमणामा, णेच्छइ णं सागरदारए मम नामं वा०जाव परिभोगं वा, जस्स जस्स वि य णं दिज्जामि तस्स तस्स वियणं अणिट्ठाजाव अमणामा भवामि, तुडभे य णं अजाओ बहुणायाओ, एवं जहा पोट्टिला० जाव उदलद्धे, जेणं अहं सागरदारगस्स इट्ठा कंता०जाव भवेजामि। अजाओ तहेव भणंति, तहेव साविया जाया, तहेव चिंता, तहेव सागरदत्तं सत्थवाहं आपुच्छति, आपुच्छित्ता० जाव गोबालिया णं अजाणं अंतियं पव्वइया / तएणं सा सुकुमालिया अज्जा जाया इरियासमिया०जाव गुत्तबंभयारिणी बहूहिं चउत्थछट्ठम०जाव विहरति / तए णं सा सुकुमालिया अजा अण्णया कयाई जेणेव गोवालियाओ अज्जाओ तेणेव उवागच्छइ, उवागच्छित्ता वंदति, नमसति, नमंसित्ता एवं बयासी-इच्छामि णं अज्जा ! तुम्हेहिं अब्भणुण्णाया समाणी चंपाए णयरीए बाहिं सुभूमिभागस्स उजाणस्स अदूरसामंतेणं छटुंछट्टेणं अणिक्खित्तेणं तवोकम्मेणं सूराभिमुही आयावेमाणी विहरित्तए / तए णं ताओ गोवालि
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy