SearchBrowseAboutContactDonate
Page Preview
Page 1253
Loading...
Download File
Download File
Page Text
________________ दुमोक्ख 2575 - अभिधानराजेन्द्रः - भाग 4 दुरस दुमोक्ख त्रि०(दुर्मोक्ष) दुःखेन मुच्यते इति दुर्मोक्षः / दुरुत्तरे, सूत्र०१ / दुयाह न० (द्विकाह) दिनद्वये, आचा०२ श्रु०१चू०३१०१३०। श्रु०१२ अ० दुय्यण पुं०(दुर्जन)"जद्ययां यः" ||8||26|| मागध्यां जद्ययां स्थाने दुम्मइ त्रि०(दुर्मति) दुष्टा पापोपादानतया मतिर्यस्य सो दुर्मतिः / सूत्र०१ यो भवतीति जस्य यः / प्रा०४ पाद / दुष्टो जनो यस्मात्, यदाचरणेन श्रु०११ अ०। विपर्यस्तबुद्धौ, सूत्र०१ श्रु 11020 साधुरपि दुष्यति / खले, वाचा दुम्मइणी (देशी) कलहशीलायां स्त्रियाम्, देवना०५ वर्ग 57 गाथा। दुर अव्य०(दुर्) अभावे, व्य०२ उ०। दुम्मण त्रि०(दुर्मनस्) दैन्याऽऽदिमति, द्विष्ट इत्यर्थः / स्था०३ टा०२ दुरइक्कम त्रि०(दुरतिक्रम) दुःखेनातिक्रमो लङ्घन विनाशो येषां ते तथा / उ०। "दुम्मणजणदइयवज्जियं।" कल्प०१ अधि०१क्षण। आचा०१ श्रु०२ अ०५उ०। दुरतिलङ्घनीये, आचा०१ श्रु०५ अ०४उ०। दुम्मणिय न०(दौर्मनस्य) दुष्टमनोभावे, दश०६ अ०३उ०। दुरंत न०(दुरन्त) दुष्टोऽन्तो विनाशः प्रान्तो वा यस्य तद् दुरन्तम् / दुम्मय पुं०(दुर्गद) दुष्टो भदो दुर्मदः / दुष्ट भदे, तद्वति च। त्रि०। आचा०१ दुर्विनाशे, दुष्प्रान्ते, तंग आचा०ादुःखेनान्तः पर्यन्तो यस्य तद्दुरन्तम् / उत्त०५ अ०। दुष्टपर्यन्ते, ज्ञा०१ श्रु०८ अ०दुरवसाने, प्रश्न०३ आश्र० श्रु०६अ०२उ० द्वार / विपाकदारुणे, प्रश्न०२ आश्र० द्वार / "दुरतपतलक्खणो।" दुम्मुह पुं०(दुर्मुख) वसुदेवस्व धारण्यां जाते पुत्रे, अन्त०३ वर्ग 1 अ०। दुरन्तानि दुष्टपर्यवसानानि प्रान्तान्यसुन्दराणि लक्षणानि यस्य स तथा। (तद्वक्तव्यता गजसुकुमारस्येव ) मर्कटे, देना० 5 वर्ग 44 गाथा। उपा०२अ०। भग दुम्मेह पुं०(दुर्मेधस्) दुर्दुष्टा मेधा यस्यासौ दुर्मेधाः। उत्त०७ अ०दुर्बुद्धौ, दुरंदर (देशी) दुःखोत्तीर्णे दे०ना०५ वर्ग 46 गाथा। प्रश्न०२ आश्र० द्वार। दश०। विपा०दुष्टा विपर्ययाऽऽ-दिदोषदुष्टत्वेन दुरणुचर न०(दुरनुचर) स्था०५ ठा०१३०। ('तित्थयर' शब्देऽस्मिन्नेव मेधा वस्तुरूपाऽवधारणशक्तिर्येषां ते दुर्मेधसः / विषयैर्जितेषु जन्तुषु, भागे 2262 पृष्ठे व्याख्या) दुःखाऽऽसेव्ये प्रवचने च। भ०६श०३३उ०। उत्त०७अ01 ज्ञा०। दुःखेनानुचर्यते सेव्यते यः स तथा / प्रश्न०३ आश्र०द्वार / दुम्मोय त्रि०(दुर्मोच) दुःक्षपणीये, विशेष दुःखाऽऽसव्ये संयमे, पञ्चा०१० विव०। मार्गे, संयमानुष्ठान विधौ च। पुं० दुय न०(द्रुत) शीघ्र, स्था०७ ठा०। नि०यू०। तं०। नाट्यभेदे, जं०५ आचा०१श्रु०४ अ०४उ०। वक्ष०ा आ०चू०। आ०म०। गेयदोष, द्रुतं यत्त्वरितंगीयते, त्वरितगाने हि दुरणुपालय पुं०(दुरनुपालक) दुःखेनानुपाल्यत इति दुरनुपालः, स एव रागपुष्टिरक्षरव्यक्तिश्च न भवति। ज०१ वक्ष०ाजी०॥ द्रवत्यूर्ध्वम् द्रुक्तः / दुरनुपालकः / दुःखानुपालनीये, उत्त०२३ अ०। पञ्चा०। वृक्ष, पुं०। शीघ्रतावति, द्रवीभूते, पलायिते च / त्रि०। वाच०। दुरत्थ त्रि०(दूरस्थ) ग्रामाऽऽदेर्बहिःस्थे, आचा०१ श्रु०८ अ०२७०। दुयअ त्रि०(द्विक) द्विपरिमाणे, भ०८श०१उ०। दुरप्प(ण) पुं०(दुरात्मन्) दुष्टाऽऽचारप्रवृते आत्मनि, उत्त० 20 अ०। *द्विपद त्रि० / द्विपदे, "एवं दुयओ भेओ।' पृथिव्यप्कायप्रयोग ओघ०। आ०म०। प्रश्न परिणतेष्विव द्विको द्विपरिमाणो, द्विपदो वा / भ० 8 २०१उ०। दुरभि पुं०(दुरभि) वैमुख्यकृति, अनु०। दुयग्गा (देशी) द्वावपि दम्पती इत्यस्मिन्नर्थे, उत्त०। "बहुसो परितप्पंती दुरभिगंध पुं०(दुरभिगन्ध) दुरभिः सर्वेषामाभिमुख्येन दुष्टो गन्धो दुधग्गा वि।" उत्त०१३अ०। यस्यासौ दुरभिगन्धः / दुर्गन्धयुक्ते, जी०३ प्रति०२ उ०। आचा०। दुयचारित्त न०(द्रुतचारित्व) असमाधिस्थानभेदे, प्रश्न०५ सम्ब० द्वार। दुरभिगंधणाम न०(दुरभिगन्धनाम) यदुदयात्शरीरेषु गन्धो दुरभिरुपदुयट्ठाण न०(द्विकस्थान) मूलगुणोत्तरगुणस्थाने, पं० धूल। जायते तद् दुरभिगन्धनाम। गन्धनामकर्मभेदे, कर्म०६ कर्मा पं०सं०। दुयविलंविय न० (द्रुतविलम्बित) विलम्बिताभिनये, रा०ा आ०म० दरभिगम त्रि० दरभिगम) दःखेनाभिगन्तव्ये, "तओ पच्छा अहेलोगे णं छन्दोभेदे, वाचा दुरभिगमे पण्णते।" स्था०३ ठा०४उ०ा अध इत्यधोलोकमभि समेति, दुयसीलय न०(दुतशीलत्य) अप-लोच्य संभ्रमाऽऽवेशाद् द्रुतं द्रुतं एवं च सामर्थ्यात्प्राप्तमधोलोको दुरभिगम, क्रर्मण पर्यान्ताभिगम्यत्वादिति। भाषणाऽऽदिषु,ध०। तथाहि-द्रुतशीलत्वं चाऽपर्यालोच्य संभ्रमा- स्था०३ ठा०४उ०। दुरवबोधे च। स०१० अङ्ग। ऽऽवेशाद् द्रुतं द्रुतं भाषणं तथा द्रुतं द्रुतं गमनं द्रुत द्रुतं कार्यकरण दुरवगाह त्रि०(दुरवगाह) दुष्प्रवेशे, "स्वरेऽन्तरश्च" ||8/1 / 14 / / इति स्वभावस्थितेनाऽपि तीव्रोद् द्रेकवशाद्दर्पण स्फुटनमिवेति च / ध०३ दुरन्त्यव्यञ्जनस्य स्वरपरे लुक्न। 'दुरवगाह। आव०१ अगदुष्प्रवेशे, अधिo विशे०। आलम दुःखाध्येये च। स०१० अङ्ग। दुया स्त्री०(द्विता) द्वयोर्भाव, षो० १६विव०। | दुरस न०(द्विरस) रसद्वये, तद्वति च। त्रि०ा भ०१ श०७ उ०। स्था०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy