SearchBrowseAboutContactDonate
Page Preview
Page 1242
Loading...
Download File
Download File
Page Text
________________ दुव्वलियत्त 2564 - अभिधानराजेन्द्रः - भाग 4 दुम दुव्वलियत्त न०(दुर्बलिकत्व) दुष्ट बलमस्यास्तीति दुर्बलिकस्त-दभावो दुडिभगंध त्रि०(दुरभिगन्ध) दुर्गन्धे, स्था०३ टा०३उ०ा तीव्रतराष्ट्रदुर्बलिकत्वम्। दौर्बल्ये, भ०१२ श०२ उ०ा नि०चूना गन्धोपेले, ज्ञा०१ श्रु०८ अ०। कुथितकडेवरकाऽऽदौ, आचा०१ दुव्वलियापूसमित्त न०(दुर्वलिकापुष्यमित्र) आत्मार्थमेव भिक्षा श्रु०६ अ०२उ०रा०। दुरभिगन्धेन कुथितकलेवरातिशायिनि नरके, हिण्डमानो बहूनां दुर्बलिनामाहार संपादयन् दुर्बलिकापुष्यमित्र सूत्र०१ श्रु०५ अ०१उ०असह्यगन्धे, सूत्र०२ श्रु०२ अ०। दुष्टगन्धे च / इति। आर्यरक्षितसूरिपितरि स्वनामख्याते आचार्य , स चाऽऽर्यरक्षित- ज्ञा०२ श्रु० अ०॥''एगे दुन्भिगन्धे।'' स्था०१ ठा०ादुरभिगन्धपरिणता ल्वामिनि दिवंगते स्वगणं परिपालयन कर्मविषये विन्ध्येन साक लसुनाऽऽदिवत्। प्रज्ञा०१ पद। विप्रतिपद्यमानं गोष्ठामाहिलमुद्घाटितवान्। स्था०७ ठा०। धर०ा विशेष दुडिभसद्द पुं०(दुरभिशब्द) दुरीभशुभः मनोज्ञो यो न भवति / “एगे आ०म०ा आ०चू०। दुभिसद्दे।" स्था०१ ठा०। अशुभशब्दे, प्रज्ञा०१३ पद। दुट्विभज न०(दुर्विभज) कष्टविभजनीये, स्था०५ ठा०१०। दुभूइ स्त्री० (दुर्भूति) अशिवे, बृ०३उ०। ('तित्थयर' शब्देऽस्मिन्नेव भागे 2262 पृष्ठेऽस्य व्याख्या) दुब्भूय त्रि०(दुर्भूत) दुष्टा जनधान्याऽऽदीनामुपद्रवहेतुत्वाद् दुर्भूताः दुब्भ धा०(दुह) अदा०-उभ०-द्विक०-अनिट् / दोहे. 'भो दुहलिह- यूकामत्कुणोन्दुरतिडुप्रभृतिष्वीतिविशेषेषु सत्त्वेषु, भ०३ श०२उ०। वहरुधामुच्चातः" |4 / 245 / / इति दुहेरन्त्यस्य कर्मभावे द्विरुक्तो अशिवे, जी०३प्रति०४उ०। भो वा, तत्सन्नियोगे क्यस्य लुक् / 'दुब्भइ। दुहिजइ।' प्रा०४ पाद। | दुब्भेय त्रि०(दुर्भद) दुर्मोचे दुःक्षरणीये, विशे०। रा०। दुब्भग त्रि०(दुर्भग) सर्व : परित्यक्ते निर्गतिके, सूत्र०१ श्रु०३ अ०१ उ०| दुभागपत्त त्रि०(द्विभागप्राप्त) द्विभागोऽर्द्ध तत्प्राप्तो द्विभागप्राप्तः / अनिष्टे, प्रश्न०२ आश्र० द्वार।। द्विभागप्राप्ते आहारे, द्विभागो वा प्राप्तोऽनेनेति द्विभागप्राप्तः / द्विभागप्राप्ते दुब्भगणाम न०(दुर्भगनाम) द्विचत्वारिंशन्नामकर्मभेदे, यदुदयवशा- साधौ च / भ०७ श०१० दुपकारकृदपि जनस्याप्रियो भवति तदुर्भगनाम। उक्तं च "उवकार- | दुम नामधा०(धवलि) श्वेतीकरणे, "धवले?मः" / / 14 / 24 // इति कारगो विहु, न रुचइ दुभग्गे उ जस्सुदए।" इति। कर्म०१ कर्म०। प्रव०। धवलयतर्ण्यन्तस्य वा द्रुमाऽऽदेशः / 'दुमइ। धवलइ।' प्रा०१ पा। पं०सं० श्रा०। दुम पुं० / द्रुः शाखाऽस्त्यस्य द्रुमः। वृक्षे, उत्त०३२ अावाच०। 'दु दु' दुब्भगतिक न०(दुर्भगत्रिक) दुर्भगदुःस्वरानादेयस्वभावरूपे, कर्म० | गतावित्यस्य दुः, द्रुरस्मिन्देशे विद्यत इति तदस्यास्त्यस्मिन्निति मतुपि 1 कर्मा प्राप्ते 'दुद्रुभ्यां मः(७४४ उणा०)" इति मप्रत्ययान्तस्य द्रुम इति भवति। दुब्भगाकरा स्त्री०(दुर्भगाऽऽकरा) सुभगमपि दुर्भगमाकरोति इति दश०१० दुब्भर्गाऽऽकरा। सुभगस्य दुर्भगकारके विद्याभेदे, सूत्र०२ श्रु०२ अ०) . साम्प्रतं द्रुमनिक्षेपप्ररूपणायाऽऽहदुब्भासिय न०(दुर्भाषित) दुष्ट सावधवागरूप भाषितं यत्र तत्तथा / नामदुमो ठवणदुमो, दव्वदुमो चेव होइ भावदुमो। ध०२अधि०। अनागमिकार्थोपदेशे, पशा०१२ विव०। असद्- एमेव य पुप्फस्स वि, चउव्विहो होइ निक्खेवो // 34 // भूतोद्भावे, जीत०। गर्वे, आ०म०२अ०१खण्ड। दुर्वाचा प्रतिक्रान्ते च। नामद्रुमो यस्य दुम इति नाम अभिधानम् / स्थापनागुमो दुम इति आ०म०१ अ०२ खण्ड। स्थापना। द्रव्यद्रुमश्चैव भवति। भावद्रुमः / तत्र द्रव्यद्रुमो द्विधा-आगमतो, दुब्भि पुं०(दुरभि) दुर्गन्धे वैमुख्यकृति, स्था०१ ठा०। नि० चू०। प्रज्ञा नोआगमतश्च / आगमतो ज्ञातानुपयुक्तो, नोआगमतस्तु ज्ञशरीरभव्यआचा० शरीरोभराव्यतिरिक्तस्त्रिविधः / तद्यथा-एकभविको, बद्धवाऽऽयुष्कोऽभिदुब्भिक्खन०(दुर्भिक्ष) सस्योत्पत्यभावेन (दर्श०१ तत्त्व ) दुर्लभा भिक्षा मुखनामगोत्रश्च / तत्रैकभविको नाम य एकेन भवेनानन्तरं द्रुमेषूत्पत्स्यते। यस्मिन्देशे स दुर्भिक्षः / अलभ्यभिक्षाके देशे, स्था०३ ठा०१ उ० बद्धाऽऽयुष्कस्तु येन द्रुम नामगोवे कर्मणी बद्धे इति। अभिमुखनामगोत्रस्तु भिक्षाभावे, स्था०५ टा०२७०। कालविभ्रमे, आव०६अ०। दुष्काले, येत्तु ते नामगोत्रे कर्मणी उदीरणावलिकायां प्रक्षिप्ते इति / अयं च स०३४ सम०। प्रव०। औ०। अन्नाकाले,दश०१ अ० वीरात्कियन्तो त्रिविधीऽपि भाविभावद्रुमकारणत्वाद् द्रव्यद्रुम इति / भावद्रुमोऽपि दुर्भिक्षा अभवन्, यतः केऽप्येवं कथयन्तिदुभिक्षद्वयमभवत्, परशिष्टप- द्विविधः-आगमतो, नोआगमतश्च / तत्राऽऽगमतो ज्ञातोपयुक्तः। नोआगर्वाऽऽदौ च बहवः सन्तीति प्रश्ने, उत्तरम्-वीरादर्वाक् दुष्काला भूयांसो मतस्तु द्रुम एव गुमनामगोत्रे कर्मणी वेदयन्निति / एवमेव च यथा द्रुमस्य बभूवुः, परं साक्षाद् द्वादशाब्द दुष्कालत्रय शास्त्रे प्रोक्तं दृश्यते, तत्र तथा, किम्? पुष्पस्यापि वस्तुतस्तद्विकारभूतस्य, चतुर्विधो भवति परिशिष्टपर्वणि द्वयं, नन्दीबृत्तौ चैक इति। ये तु दुष्कालद्वयमेव कथयन्ति निक्षेप इति गाथाऽर्थः / / 34 // तत्कस्मिन् शारखे वर्तते, तन्नाम ज्ञापनीय, पश्चात्तदुत्तरविषये ज्ञास्यते साम्प्रतं नानादेशजविनेयगणासंमोहार्थमागमे द्रुमपर्यायइति।३७८प्र० सेन०३ उल्ला शब्दान प्रतिपादयन्नाहदुभिक्खभत्त न०(दुर्भिक्षभक्त) यद् भिक्षुकार्थ दुर्भिक्षे संस्क्रियते / दुमा य पावया रुक्खा, आगमा विडिमा तरू। भक्तभेदे, ज्ञा०१ श्रु०१ अ० स्था०। 'अनविनिग्गयाणं भुक्खत्ताणं जं कुजा महीरुहा वच्छा, रोवगा रुंजगा वि य ||35|| दुभिक्खे रायो देति तं दुब्भिक्खडतं।' नि०यू० 6 उ०। द्रुमाश्च पादपा वृक्षाः आगमा विट पिनस्तरवः कुजा महीरु
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy