SearchBrowseAboutContactDonate
Page Preview
Page 1234
Loading...
Download File
Download File
Page Text
________________ दुजोहण 2556 - अभिधानराजेन्द्रः - भाग 4 दुणाम दुञ्जोहण पुं०(दुर्योधन) स्वनामख्यातेधृतराष्ट्रपुत्रे, ज्ञा०१ श्रु०१६ अ० आ०म०। सिंहपुरनगरराजस्य सिंहरथाभिधानस्य स्वनामख्याते गुप्तिपाले, स्था०१० ठा०। विपा०। दुज्झा स्त्री०(दोह्या) दोहास्याम्, दश०७अ०॥ दुज्झाण न०(दुर्व्यान) आर्त्तरौद्ररूपे ध्याने, ध०२अधि०। दुज्झाय त्रि०(दुति) दुष्टो ध्यातो दुतिः। एकाग्रचित्ततया आतरीद्र लक्षणे,ध०२ अधि० आव०ा दुष्टचिन्ताविषयीकृते , ज्ञा०१ शु०१६ अ० दुज्झोस पुं०(दुज्झौष) दुःक्षये, आचा०१ श्रु०५अ०३उ०। दुट्ट त्रि०(दुष्ट) दोषवति, प्रतिका वृ०। (स च विषयकषायभेदाद् द्विधेति 'पारंचिय' शब्दे व्याख्यास्यते) प्रद्विष्टे च राजनि, नि००१ 301 सूत्रका दुर्मनसि, सूत्र०२ श्रु०२अग *द्विष्ट त्रि० / तत्त्वं प्रज्ञापकं वा प्रतिद्वेषवति, स्था०३ ठा०४ उ०। द्विष्टो द्वेषवान् अत्युत्कटद्वेषाद्यत्र द्विष्टस्तं प्राणग्राह विना न मुशति। दर्श०२ तत्त्व। दुट्ठग्गाह पुं०(दुष्टग्राह) निर्दयमहामकराऽऽदिपु. त०। दुट्टचेय पुं०(दुष्टचेतस्) कलुषान्तःकरणे, आचा०२ श्रु०४ चू०१ अ०२301 दुट्ठकम्मणिट्ठावग पुं०(दुष्टाष्टकर्मनिष्ठापक) दुष्टानामष्टानां कर्मणां निष्ठापके विनाशक केवलजिने, पं०सं०१ द्वार। दुट्ठवाइ(ण) पुं०( दुष्टवादिन्) प्रत्यक्षग्राहिणि, प्रश्न०२ आश्र० द्वार। दुवस्स पु०(दुष्टाश्च) कुलक्षणघोटके, तागर्दभे च / वृ०१ 702 प्रक०! दुट्ठस्सहत्थिमाइ पुं०(दृष्टाश्वहस्त्यादि) मारकतुरगकरिवरप्रभृता, पञ्चा०१८ विव० दुट्ठसावयसमाहय त्रि०(दुष्टश्वापदरामाहत) दुष्टाः क्षुद्राः श्वापदा व्याघ्राऽऽदयस्तैः समाहतेष्वभिभूतेषु, प्रश्न०३ आश्र० द्वार। दुट्ठहियय त्रि०(दुष्टहृदय) दुष्टचित्ते, तं०। दुट्ठाण न०(दुःस्थान) शीताऽऽतपदंशमशकाऽऽदियुक्तेषु कायोत्सर्गाऽऽ सनाऽऽद्याश्रयेषु, भ०१६ श०२ उ०। दुट्ठाणय न० (द्विस्थानक) स्वनामख्याते स्थानागस्य द्वितीयेऽध्ययने, स्था०टा०१उ० दुट्ठासण न०(दुष्टासन) पादोपरि पादस्थापनाऽऽदिकेऽनौचित्यो पवेशने, प्रव० 38 द्वार। ध०। दुणाम न०(द्विनामन्) द्विविधं द्विप्रकारकं च तद नाम द्विनाभा नामभेदे, अनुज से किं तंदुनामे ? दुनामे दुविहे पण्णत्ते / तं जहा-एगक्खरिए अ, अणेगक्खरिए आसे किं तं एगक्खरिए ? एगखरिए हीः, श्रीः, धीः, स्त्री। सेतं एगक्खरिए। से किं तं अणेगक्खरिए ? अणेगक्खरिएकन्ना, वीणा, लता, माला / सेतं अणेगक्खरिए।। (से किं तंदुनामे इत्यादि) यत एवंद द्विनामात एव द्विविधं द्विप्रकारम् / तद्यथा-एकं च तदक्षरं च तेन निर्वर्त्यमेकाक्षरिकम, अनेकाति च तान्यक्षराणि च तैर्निवृतमनेकाक्षरिकम् / चकारौ समुच्चयाौँ / तत्रैकाक्षरिके हीर्लक्षा, देवनाविशेषो था। श्रीदेवताविशेषः। धीर्बुद्धिः / स्त्री योषिदिति। अनेकाक्षरिका कन्येत्यादि। उपलक्षणं चेदंबलाकापताकाऽऽदीनामाद्यक्षरनिष्पन्ननाम्नामिति। तदेवं यदस्ति वस्तु तत्सर्वमेकाक्षरेण वा नाम्नाऽभिधीयतेऽनेकाक्षरेण वाऽतोऽनेन नामद्वयेन विवक्षितस्य सर्वस्यापि वस्तुजातस्याभिधानाद् द्विनामोच्यते, द्विरूपं तत्सर्वस्य नाम द्विनाम, द्वयोर्वा नाम्नोः समाहारो द्विनामेति। एतदेव प्रकारान्तरेणाऽऽहअहवा दुनामे दुविहे पण्णत्ते / तं जहा-जीवणामे अ, अजीवणामे अ। से किं तं जीवणामे ? जीवणामे-देवदत्तो, जण्णदत्तो, विण्हुदत्तो, सोमदत्तो / सेतं जीवणामे ! से किं तं अजीवणामे-घडो, पडो, कडो, रहो। सेतं अजीवणामे / / (अहवा दुनामे इत्यादि) जीवस्य नाम जीवानाम, अजीवस्य नाम अजीवनाम / अत्रापि यदस्ति, तेन जीवनाम्ना, अजीवनाम्ना वा भवितव्यमिति। जीवाजीवनामभ्यां विवक्षितसर्ववस्तुसंग्रहो भावनीयः। शेष सुगमम्। पुनरेतदेवान्यथा प्राऽऽहअहवा दुनामे दुविहे पण्णत्ते / तं जहा-विसे सिए, अविसे सिए य / अविसे सिए जीवदवे, अजीवदवे य / विसेसिए णेरइए तिरिक्खजोणिए भणुस्से दुवे, अविसे सिए णेरइए, विसे सिए रयणप्पभाए सक्करप्पभाए बालुअप्पभाए पंकप्पभाए धूमप्पभाएतमाएतमतमाए, अविसेसिए रयणप्पभाए पुढविणेरइए, विसेसिए पज्जत्तए अ अपज्जत्तए अ, अविसेसिए तिरिक्खजोणिए, विसेसिए एगिदिए बेइंदिए तेइंदिए चउरिदिए पंचिंदिए, अविसे सिए पुढविकाइए आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए, विसेसिए, विसेसिए पुढविकाइए, अविसे सिए एगिदिए, विसेसिए पुढविकाइए सुहुमकाइए अ बादरपुढविकाइए अ, अविसेसिए सुहूमपुढविकाइए, विसेसिए पज्जत्तयसुहुमपुढविकाइए अ, अविसेसिए अ बादरपुढविकाइए, विसेसिए पज्जत्तयबादरपुढविकाइए अ अपजत्तयबादरपुढविकाइए। एवं आउकाइए तेउकाइए वाउकाइए वणस्सइकाइए अ विसेसिअभेदेहिं भाणिअव्वा / अविसेसिए बेइंदिए, विसेसिए पजत्तयवेइंदिए अ अपज्जत्तयवेइंदिय य। एवं तेइंदिअचउरिदिआ विभाणिअव्वा / अविसेसिए पंचिंदिअतिरिक्खजोणिए, विसेसिए जलयरपंचिंदिअतिरिक्खजोणिए थलयरपंचिंदिअति-रिक्खजोणिए खयरपंचिंदिअतिरिक्खजोणिए अ,अविसेसिए जलयरपंचिंदिअतिरिक्खजोणिए, विसेसिए समुच्छिमजलयरपंचिंदिअतिरिक्खजोणिए अगभवक्कं ति अजलयर-पंचिंदिअतिरिक्खजोणिए अ, अविसेसिए संमच्छिमजलयरपंचिंदिअतिरिक्जोणिए, विसे सिए अपज्जत्तयसंमुच्छिमजलय, पंचिंदिअतिरिक्खजोणिए अ अपज्जत्तयसंमुच्छिमजलयरपंचिंदिअ
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy