SearchBrowseAboutContactDonate
Page Preview
Page 1215
Loading...
Download File
Download File
Page Text
________________ दिसा 2537 - अभिधानराजेन्द्रः - भाग 4 दिसाकुमारिया गाहाएमेव सेसएसु वि, तं निंदंतो संय परं वाऽवि। संतेण असंतेण व, पसंसए तं कुलादीहिं / / 156 / / सेसा–कुलाऽऽदिया पदा, तेहिं कुलाऽऽदिएहि पदेहिं तं शिंदेति जस्स उवाद्वितो, सो पुण सओ परओ वासंतेहिं वा असतेहिं वा कुलाऽऽदिपहि जरस पदुट्टो सयं परं वा तं जिंदति, तस्स सेहरस जमुद्दिसति तम्मि सतहि वा सयं परयगं वा पसंसतिइमो कुलीणो, सो अकुलीणो, इमो मेहावी, सो दुम्मे हो, इमो ईसरणिक्खंतो, सो दमगो / अहवाइमो वत्थपत्तादिएहिं ईसरो, सो दमगो, इमो सलद्धिम / इमेहि कारणेहिं सिस्सो परो वाए परिभवति आयरियं / अहवा-पसंसते कुलाऽऽदीहिं सेहत कुलमतो, सो अकुलजो / एवं सेसपदेसु वि कारणे विप्परिणामेणं पि करेज। गाहानाऊण य वोच्छेयं, पुव्वगए कालियाणुओगे य। सुत्तत्थजाणगस्सा, कप्पति विस्सासणा ताहे / / 157 / / पूर्ववत् / नि० चू०१० उ०।। "उभे मूत्रपुरीषे च, दिवा कुर्य्यादुदङ्मुखः। रात्रौ दक्षिणतश्चैव, तथा चाऽऽयुर्न हीयते।।१।।' प्रव०१०६ द्वार। दिसिद्धिः-दिग्धर्मोपेतं द्रव्यं प्रमाणतः सिद्धम् / तथाहि-मूर्तेष्वेव द्रव्येषु मूर्त द्रव्यमवधिं कृत्वैतदस्मात्, अतः पूर्वेण दक्षिणेन पश्चिमेनोत्तरेण पूर्वदक्षिणेन दक्षिणापरेणापरेणोत्तरेणोत्तरपूर्वेणाधस्तादुपरिष्टादित्यमी दश प्रत्यया यया भवन्ति मा दिगति / तथा च सूत्रम्-''अत इदमिति यतस्तद्दिशो लिङ्गमिति / एते हि विशेषप्रत्यया नाऽऽकस्मिकाः संभवन्ति / तथा च परस्पराऽऽपेक्षमूर्त्तद्रव्यनिमित्तानामितरेतराऽऽश्रयत्वेऽपि प्राच्यादिभेदेन नानात्वं कार्यविशेषाद् व्यवस्थितम्। प्रयोगश्चात्रयदेतत् पूर्वापराऽऽदि ज्ञानं तद् मूर्तद्रव्यव्यतिरिक्तपदार्थनिबन्धन, त प्रत्यविलक्षणत्वात्। सम्म०३ काण्ड। सूत्र०। "दिसो दिसि एकस्या दिशोऽन्या दिशं, पुनस्तस्या अन्या दिशमित्यर्थः / प्रश्न०३ आश्र० द्वार / विपा० / भ० / नरकपृथिवीषु देवलोकेषु वाऽआसु दिक्षु, चतसृषु वा दिक्षु पक्तिगतनरकाऽऽवासविमानविचारः प्रवर्तते, तत्रनामस्थापना-द्रव्य-क्षेत्र-ताप-प्रज्ञापक-भावदिशामावश्यकाऽद्युक्ताना सप्तानां मध्य का दिक् प्रवर्तते, एतसां दिशा मध्यवर्तिनी का च दिक्, तथा का च देवलोकाऽऽदिषु दिक्प्रवर्तते, तत्सहेतुकं प्रसाद्यमिति प्रश्ने, उत्तरम्-पक्तिगत नरकाऽऽवासविमानविचाराधिकारे नामाऽऽदीनां सप्तानां दिशा मध्ये क्षेत्रदिग् ज्ञायत इति। 18 प्र० / सेन०२ उल्ला०॥ दिसाकुमार पुं० (दिक्कुमार) भूषणनियुक्तगजरूपचिह्नधरे भवनवासिदेवेभेदे, प्रज्ञा० 2 पद। स०। भ० / स्था०। औ० / प्रव०। (दिक्कुमारसंख्या 'ठाण' शब्देऽस्मिन्नेव भागे 1705 पृष्टे द्रष्टव्या) दिसाकुमारावासापुं० (दिक्कुमाराऽऽवास) दिक्कुमाराणां भवनाऽऽवासे, 'छावत्तरि दिसाकुमाराणं वाससयसहस्सा पण्णत्ता / स०७५ सम०॥ दिसाकुमारिया स्त्री० (दिक्कुमारिका) दिक् कुमारभवनपतिदेवविशेषजातीयादेवीषु, आ० म०१ अ०१ खण्ड। आ० चू०। रूपाऽऽद्याश्चतस्रो दिक्कुमारिकाःचत्तारि दिसाकुमारीमहत्तरियाओ पण्णत्ताओ। तं जहा-रूवा, रुवंसा, सुरूवा, रूवावई।। 'चत्तारि दिसा'' इत्यादि सुगम, नवरं दिकुमार्यश्च ता महत्तरिकाश्च प्रधानतमाः, एतासां वा महत्तरिका दिक्कुमारीमहत्तरिकाः, एता मध्यरूचकवास्तव्या अर्हतो जातमात्रस्य नालकर्तनाऽऽदि कुर्वन्तीति। स्था० 4 ठा०१ उ। चित्राऽऽद्याश्चतस्रो दिक् कुमार्यः / आ० म०१ अ० १खण्ड। आ० चू०। ___ रुपाऽऽद्या षड् दिशाकुमारिकाःछ दिसाकुमारीमहत्तरियाओ पण्णत्ताओ। तं जहा-रूवा, रूवंसा, सुरूवा, रूवावई, रूअकंता, रूवप्पभा। स्था० 6 ठा० / रिष्टाऽऽदिष्वष्टसु कूटैप्वष्टौ नन्दोत्तराऽऽद्याः दिक्कुमार्य:तत्थ णं अट्ठ दिसाकुमारीमहत्तरियाओ महिड्डियाओ० जाव पलिओवमद्विईयाओ परिवति / तं जहा-''णंदुत्तरा य णंदा य, आणंदा णंदिवद्धणा / विजया वेजयंती य, जयंती अपराभिवा ||१||"स्था०८ ठा०। आ० म०। आ० चू०! कनकाऽऽदिकूटेषु समाहाराऽऽद्यष्टौ दिक्कुमार्य:तत्थ णं अट्ठ दिसाकुमारीमहत्तरियाओ महिड्डियाओ० जाव पलिओवमट्ठिईयाओ परिवसंति / तं जहा-"समाहारा सुप्पइन्ना, सुप्पबुद्धा जसोहरा। लच्छीवई सेसवई, चित्तगुत्ता वसुंधरा / / १॥"स्था०८ ठा० / आ० म०। स्वस्तिकाऽऽदिकूटेष्विलादेव्याद्या अष्टौ दिक्कुमार्य:-- तत्थ णं अट्ठ दिसाकुमारीमहत्तरियाओ महिड्डियाओ० जाव पलिओवमट्टिईयाओ परिवसंति। तं जहा-"इलादेवी सुरादेवी, पुढवी पउमावई एगनासा णवमिया, सीया भद्दाय अट्ठमा / / 1 / / "स्था०८ ठा०। आ० म०। आ० चू०। रत्नाऽऽदिकूटेष्वलम्बुषाऽऽद्या अष्टौ दिक्कुमार्य:तत्थ णं अट्ठ दिसाकुमारीमहत्तरियाओ महिड्डियाओ० जाव पलिओवमट्ठिईयाओ परिवसंति / तं जहा-"अलं-बुसा मित्तकेसी, पुंडरी गीयवारुणी आसा य सव्वगा चेव, उत्तराओ सिरी हिरी।। 1 // " स्था०८ ठा०। आ० म० / आ० चू०। अधोलोकवासिने भोगङ्कराऽऽद्या अष्टो दिक्कुमार्य:अट्ठ अहो लोगवत्थव्वाओ दिसाकु मारीमहत्तरियाओ पण्णत्ताओ / तं जहा-"भोगंकरा भोगवती, सुभोगा भोगमालिणी। सुवच्छा वच्छमित्ता य, वारिसेणा वलाहगा।।१।।" स्था० 8 ठा० / आ० म०।
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy