SearchBrowseAboutContactDonate
Page Preview
Page 1195
Loading...
Download File
Download File
Page Text
________________ दिविसम्मोह 2517 - अभिधानराजेन्द्रः - भाग 4 दित्तचित्त भवति यतोऽसावधमो, दोषः खलु दृष्टिसंमोहः / / 11 / / दिणक्खय पुं० (दिनक्षय) 'एकस्मिन्सावने त्वह्नि, तिथीनां त्रितयं यदा। गुण उपकारफलं, तदाश्रित्य तुल्ये समाने द्वयोर्वस्तुनोः, तद्भावस्तत्त्व तदा दिनक्षयः प्रोक्तः' इत्युक्ते एकसावनदिनवृत्ति-तिथित्रयरूपे काले, तस्मिंस्तुल्ये सति। संज्ञाभेदाऽऽगमान्यथादृष्टिः, आगमेन आगमविषये वाच० स्था०६ ठा०1 अन्यथा विपरीता दृष्टिर्मतिरस्येत्यागमन्यथादृष्टिबहुव्रीहिसमासः। संज्ञा- दिणबुड्डि स्त्री० (दिनवृद्धि) अधिकदिने, अतिरात्रोऽधिकदिनवृद्धिरिति भेदेन नामभेदेनाऽऽगमान्यथा-दृष्टिरिति पुरुषः परिगृह्यते। भवति जायते, यावत्। स्था०६ ठा०। यतो यस्माद्दोषादसौ दोषोऽधमो निकृष्टः खलुशब्दोऽवधारणे, अधम | दिगरासि पुं० (दिनराशि) अहोरात्रपुजे, व्य०१ उ०। एव दोषो दृष्टिसंमोहाभिधानः / इदमत्र हृदयम्-निदर्शनमात्रेण द्वयोरार- दिणसूरि पुं० (दिनसूरि) इन्द्रदत्तसूरिशिष्ये सिंहगिरिसूरिगुरौ स्वनामम्भयो गोपभोगलक्षणं फलमाश्रित्य तुल्यमेव तत्त्वम्। तत्रैकस्मिन्नारम्भे ख्याते सूरौ, ग० 4 अधि०। प्रवृत्तः पुरुषः तत्फलोपयोगी तमारम्भंसावा मन्यते, अपरस्तु तत्समान दिण्ण त्रि० (दत्त) दा-क्तः / विसृष्टे, त्यक्ते, रक्षिते च / द्वादशपुत्रमध्ये एव प्रवृत्तस्तमारम्भं निर्दोष मन्यते। तत्फलं च स्वयमेवोपभुक्त, यतो (दत्तक) पुत्रभेदे। वाच०। प्रज्ञा०२ पद। औ०।रा०। आचा०। उत्त०। दोषात् स दृष्टिसंमोह इति / अथवा-गुणः परिणामो भावोऽध्यवसाय वितीर्णे, ज्ञा०१ श्रु०८ अ०। प्रश्न०!आचा०। नमेरेकविंशतिजिनस्य विशेषस्तदङ्गीकरणेन तुल्ये तत्त्वे संज्ञाभेदाऽऽगमान्यथादृष्टिः पुरुषो यतो प्रथमभिक्षादायके, स०। आ० म०। निवेशिते, प्रश्न०१ आश्र० द्वार। दोषात् प्रवर्तते स दृष्टिसंमोहो नाम दोषो भवति / यत्र तु गुणतो चन्द्रप्रभस्याष्टमजिनस्य प्रथमे शिष्ये, स०। श्रेयांसस्यैकादशमस्य भावाऽऽख्याद् गुणान्न तुल्यं तत्त्वं स्वरूपं द्वयोरारम्भाऽऽत्मनोर्व्यक्तिभेदेन जिनस्य पूर्वभवे जीवे, स०। अष्टापदपर्वतस्थे स्वनामख्याते तापसे च। वस्तुनोस्तत्र चैत्याऽऽयतनाऽऽदिविषये क्षेत्रहिरण्यग्रामाऽऽदौ शास्त्रीया पुं०। उत्त० 10 अ०। आ० म०। भावे क्तः। दाने, "दत्त सप्तविधं प्रोक्तध्यवसायभेदेन प्रवृत्तत्वात् स्वयं च तत्फलस्यानुपभोगात् केवलमागमा मदत्त षोडशाऽऽत्मकम्। पण्यमूल्यं भृतिस्तुष्ट्या, स्नेहात्प्रत्युपकारतः नुसारितया तत्रोपेक्षापरित्यागेन ग्रामक्षेत्राऽऽद्यारम्भमपरिहरतोऽपि न / / 1 / / स्त्रीणां चानुग्रहार्थ च, दत्तं सप्तविध स्मृतम्' इत्युक्ते दानभेदे च / दृष्टिसमोहाऽख्यो दोषः, तत्त्वतस्तस्याऽऽरम्भपरिवर्जनात्।दर्शनमागमो नावाच०। "दिण्णभइभत्तवेयणा।"दत्तं भृतिभक्तलक्षण द्रव्यं भोजनजिनमतं, तत्र संमोहः संमूढता, अन्यथोक्तस्यान्यथाप्रतिपत्तिदर्शन स्वरूपं वर्तनं मूल्यं येभ्यस्ते तथा। ज्ञा०१ श्रु०८ अ०। पा०। उत्त०। संमोहः / न चैवंविधस्याऽऽगमिकस्य दोषः संभवतीति। तथाचाऽऽगमः * दैन्य न० दीनस्य भावः ष्यञ् / दीनत्वे, कार्पण्ये च / वाच० / शोके च / 'चोएइ चेइआणं, खेत्तहिरण्णाइ गामगावाइ / लगतस्स उ जइणो, स्था० 10 ठा०। आव०। दिण्णगणि(ण) पुं० (दतगणिन्) वीरमोक्षात् सार्द्धद्वादशशते वर्षे जाते तिकरणसोही कहनु भवे ?॥१॥"अयं च स चोद्यः परिहारोऽवसेयः / स्वनामख्याते प्रसिद्धे गणिनि, ति०। यदि वा-अहिंसाप्रशमाऽऽदीनां तन्त्रान्तरेष्वपि तुल्ये तत्त्वे परिभाषाभेद दिण्णय पु० (दत्तक) स्वार्थे कन् / 'दद्याद् माता पिता वा यं, स पुत्रो मात्रेणाऽऽगमेष्वन्यथादृष्टिः पुरुषो यतो भवति स दृष्टिसंमोह इति॥ 11 // दत्तको भवेत्" इत्युक्ते स्वनामख्याते पुत्रभेदे, वाच / दत्तकः पुत्रतया षो०४ विव०। वितीर्णो, यथा बाहुवलिनाऽनिलवेगः श्रूयते, स च पुत्रवत्पुत्रः / स्था० दिह्रिसार पुं० (दृष्टिसार) दृष्टिसद्भावे, आ० चू०१ अ०। 10 ठा०। दिद्विसूलन० (दृष्टिशूल) नेत्रशूले, ज्ञा० 1 श्रु०१३ अ०। दिण्णवयण न० (दीप्तवचन) कुपितवचने, प्रश्न०५ संब०द्वार। दिविसेवा स्त्री० (दृष्टिसेवा) हावभावानुसारेण दृष्टदृष्टिमीलने, प्रव 166 | दित्त पुं (दीप्त) दीप-क्तः / निम्बूके, सिंहे च / स्वर्णे, हिङ्गानि च / द्वार। दश01 नावाचा जाज्वल्यमाने, चं० प्र०१पाहु०। जं०।भ० / नं०1नि०। दिटेल्लय त्रि० (दृष्ट) चक्षुषा उपलब्धे, आ०म०१ अ०२खण्ड। ज्ञा० / उज्जवले, न० / कान्तिमति, रा० / ज्वलिते, दग्धे, भासिते, दिण० (दिन) द्यतितमः सूर्यकिरणोपलक्षिते षष्टिदण्डाऽऽत्मकेतद्विशिष्ट दीप्तिमति, वाच० / भास्वरे च / त्रि० / चं० प्र०१६ पाहु० / ज्ञा० / वा चतुर्थामाऽऽत्मके काले, वाच०। पञ्चा०६ विव। घस्रसूर्याङ्क-दण्ड लाङ्गलिकायाम् अग्निशिखौषधौ, ज्योतिष्मत्यां च / टाप् / वाच० / यामेति पर्यायाः, दिन-दिवस-वासराणां पुन्नपुंसकत्वम्। है।। धातुबलवीर्याऽऽदियुक्ते, "दित्तं च कामा समभिद्दवंति।" उत्त० 34 दिणकय पुं० (दिनकृत) सूर्ये, स्था० 2 ठा० 3 उ०। अ०। प्रसिद्धे, "अड्डा दित्ता वित्थिण्णविपुलभवणसयणा-सणजाणदिणकर पुं० (दिनकर) दिनं करोति स्वोदयेन कृ-टक्। दिने करः किरणो वाहणाइणा।" भ० 26 श०३ उ०। स्था०। यस्य वा / सूर्ये, वाच०। अनु०। दिनकरणशीले, ज्ञा०१ श्रु०१ अ०। * दृप्त त्रि० दृप-क्तः / गर्विते, वाच / दर्पवति, औ० / दश०। भ०। रा०। सू० प्र० / आ० चू०। आ० म० / स्या०। ज्ञा० / प्रश्न० स्था०। जं०। दिणकरपण्णत्ति स्त्री० (दिनकरप्रज्ञप्ति) सूर्यप्रज्ञप्तिनामके ग्रन्थे, ज्यो० | दित्तचित्त पु०स्त्री० (दीप्तचित्त) हर्षातिरेकेणापट्टतचित्ते, बृ०३ उ०। 21 पाहु०। दीप्तचित्तस्य चिकित्सादिणकिञ्च न (दिनकृत्य) स्वनामख्याते ग्रन्थे, ध०२ अधि० / दिवस- दित्तचित्तं भिक्खु गिलायमाणं नो कप्पइ तस्स गणावकार्ये, वाच०। च्छे दियस्स निहित्तए अगिलाए तस्स करणिशं वे
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy