SearchBrowseAboutContactDonate
Page Preview
Page 1186
Loading...
Download File
Download File
Page Text
________________ दिक्खा 2508 - अभिधानराजेन्द्रः - भाग 4 दिगु एच तपो द्वादशभेदं नियमान्नियमेन यमश्च सयमश्व, सत्यं चाविसंवाद- दिक्षाप्रतिष्ठाऽऽदिकं न शुद्ध्यत्यन्यानि तु शुद्धयन्तीति, चतुर्मासकमनाऽऽदिरूप शौचं च बाह्याभ्यन्तरभेदम् / / 12 // ध्येऽपि उपस्थापनामालारोपणाऽऽदि विना धर्मकार्याणि सर्वाणि अकिञ्चनस्य भाव आकिञ्चन्य, मुख्य निरुपचरितम, ब्रहापि शुद्ध्यन्ति, कारणवशात्तदपि विजयदशम्यनन्तरं शुद्ध्यतीति योगोपब्रहाचर्यमपि, परं प्रधानम्, सदागमविशुद्धं सदर्थप्रतिपादक आगमः धानव्रतीचाराऽऽदीनां तु दिनशुद्धिरेव विलोक्या न मासवर्षाऽऽदि। 124 सदागमः, तन विशुद्ध निर्दोष, सर्व पूर्वोक्तं दशविधमपि क्षान्त्यादि- प्र०ा सेन०२ उल्ला०1 ('पवज्जा' शब्दे दीक्षाविधिर्वक्ष्यते) सर्वमत्त्वाशुक्लमिदं खलु निरतिचारमिदमेव नियमादितरव्यावत्या शुक्लस्या- भयप्रदानेन भावसत्रे, पं०व०१द्वार योगे. आ०म० अ० २खण्ड। ऽशुक्लनिवर्तकत्वात्संवत्सरादूर्ध्व क्रियामलत्यागेन संवत्सरकाला- प्रक० / पञ्चा०। (नपुंसकाऽऽदीना दीक्षितानां परिष्टापना 'परिट्ठवणा' त्ययेन शुक्लं भवतीति / / 13 / शब्दे वक्ष्यते) अस्यैव दीक्षावतः पूर्वोत्तरकालभाविगुणयोगमाह दिक्खागुण पुं० (दीक्षागुण) जिनदीक्षाधर्मे, जिनसाध्यागमभक्तिध्यानाध्ययानाभिरतिः, प्रथमं पश्चात्तु भवति तन्मयता। प्रभावनाऽऽदी च। पञ्चा०२विव०। षो०। सूक्ष्मालोचनया, संवेगः स्पर्शयोगश्च / / 14 / / दिक्खादावण न० ( दीक्षादापन) प्रौढोत्सवैः सुताऽऽदीना प्रव्राजने, प्रव। ध्यानं धर्म्य शुक्लं च स्थिराध्यवसानरूपं, यथोक्तम-''एकालाब तथैव प्रौढोत्सवः सुताऽऽदीनामादिशब्दात्पुत्रभ्रातृभ्रातृव्यस्वजननसंस्थस्य, सदृशप्रत्ययस्य च। प्रत्ययान्तरनिर्मुक्तः, प्रवाहो ध्यानमुच्यत सुहृत्परिजनाऽऽदीनां दीक्षादापनम्, उपलक्षणत्वादुपस्थापनाकारणं च, // 1 // ' अध्ययन स्वाध्यायपाठः, ध्यानं चाध्ययनं च ध्यानाध्ययने। भूयतेऽपि कृष्णचेटकनृपयोः स्वापत्यविवाहने ऽपि नियमवतो: अध्ययनपूर्वकत्वेऽपि ध्यानस्याल्पाच्तरत्वादभ्यर्हणीयत्वाच पूर्वनि स्वपुत्र्यादीनामन्येषां च थावचापुत्राऽऽदीना प्रौढोत्सवैः प्रव्राजना, इयं पातः, तयोरभिरतिराशक्तिरनवरतप्रवृत्तिः प्रथममादी दीक्षासंपन्नस्य, च महाफला। यतः-"ते धन्ना कयपुन्ना, जणओ जणणी अ सयणवग्गो पश्चात्तु पश्चात्पुनर्भववति / तन्मयता तन्मयत्वं तत्परता, सूक्ष्माश्य अ! जेसिं कुलम्मि जायइ, चारित्तधरो महापुत्तो' || 1 // इति / (66 तेऽर्थाश्च बन्धमोक्षाऽऽदयः, तेषामालोचना, तया सूक्ष्मार्थाऽऽलोचनया, ध०२ अधि०) संवेगो मोक्षाऽभिलाषः स्पर्शयोगश्च स्पर्शस्तत्वज्ञान तेन योगः संबन्धः दिक्खावयपरिणय त्रि० (दीक्षावयःपरिणत) दीक्षावयोभ्यां सम्प्राप्ते, ध० संभवतीति // 14 // 2 अधि०। स्पर्शयोगश्चेत्युक्तं तत्र स्पर्शलक्षणमाह दिक्खाविहाण न० (दीक्षाविधान) दीक्षाविधौ, पञ्चा० 2 विव० / स्पर्शस्तत्तत्त्वाऽऽप्तिः, संवेदनमात्रमविदितं त्वन्यत्। दिक्खिऊण अव्य० (प्रेक्षित्वा ) दृष्ट्वेत्यर्थे, ती० 3 कल्प। दिक्खियजिणोमाण त्रि० दीक्षितजिनावमान अधिवासितजिनबन्ध्यमपि स्यादेतत्, स्पर्शस्त्वक्षेपतत्फलदः / / 15 / / प्रोडणके, पञ्चा०८ विव०। स्पृश्यतेऽनेने वस्तुनस्तत्त्वमिति स्पर्शः, स च कडिगित्याह दिक्खोवयार पुं० (दीक्षोपकार) भव्यसत्त्वस्य दीक्षादानेनानुग्रहे, पञ्चा० तत्तत्त्वाप्तिस्तस्य तस्य वस्तुनो जीवाऽऽदेस्तत्त्वं स्वरूपं तस्याऽऽशि १८विव०॥ रुपलम्मो ज्ञानं स्पर्श उच्यते, संवेदनमात्रं वस्तुस्वरूपपरामर्शशून्यम दिगंबर पुं० (दिगम्बर) 'दिअंबर शब्दार्थे, आ० म०१ अ०१खण्ड। विदितं त्वन्यत् कथञ्चिद्वस्तुग्राहित्वेऽपि न विदितं वस्तु तदित्य दिगायरिय पुं० (दिगाचार्य) दिगाचार्यशब्देन किमुच्यत इति प्रश्ने, उत्तरम्विदितमुच्यते, बन्ध्यमपि विफलमपि स्यादेतत् संवेदनमात्र, स्पर्शस्तु सचित्ताचित्तमिश्रवस्त्वनुज्ञाया दिगाचार्य इति योगशास्त्रप्रकाशवृत्ती स्पर्शः पुनरक्षेपतत्फलदोऽक्षेपेणैव तत्स्वसाध्यं फल ददातीत्ययमनयोः प्रायश्चित्त वैयावृत्यमिति श्लोकव्याख्याने दिगाचार्यशब्दार्था शेय इति। स्पर्शसंवेदनयोर्विशेष इति।। 15 / / 132 प्र०। सेन०१ उल्ला०॥ __संवेगस्पर्शयोगेन दीक्षायान् यत् करोति, तदाह दिगिंछा (देशी) बुभुक्षायाम्, आचा०१श्रु०६ अ०४ उ०। स०भ० व्याध्याभिभूतो यद-निविण्णस्तेन तत्क्रियां यत्नात्। दिगिंछापरिगय त्रि० (दिगिञ्छापरिगत) क्षुधाव्याप्ते, उत्त०२ अ०। सम्यक्करोति तद-द्दीक्षित इह साधुसन्चेष्टाम् / / 16 // आ० चू०। त्याधिना कुष्ठाऽऽदिनाऽभिभूतो ग्रस्तो यद्वद्यया, निविण्णो निर्वेद दिगिंछापरिसहपुं० [दिगिञ्छापरि(री)षह] इह च दिगिञ्छेति देशीवचनेन गाहितस्तेन व्याधिना तत्क्रियां तचिकित्सा व्याधिप्रतीकाररूपा बुभुक्षोच्यते, सैवात्यन्तव्याकुलत्वहेतुरप्यसंयमभीरुतया आहारपरियत्नाद्यत्नेन सम्यक्करोति विधत्ते, तद्वत्तथा दीक्षित इह प्रक्रमे साधूना पाकाऽऽदिवाञ्छाविनिवर्तनन परीति सर्वप्रकारेण सात इति परिषहः। सचेष्टा विनयाऽऽदिरूपा ता साधुसच्चेष्टाम्॥ १६॥षो०१२ विव०। अथ क्षुत्परीषहे, उत्त० 2 अ० / भ० / स०। ('खुहा' शब्दे तृतीयभागे 755 वृद्धपं० शुभविजयगणितकृतप्रश्नस्तदुत्तरं च-यथा तीर्थकृद्भिः सह ये पृष्ठे व्याख्यात्म्) दीक्षां गृह्णन्ति ते कि तीर्थकृद्वत्पाढोच्चाराऽऽदिकं कुर्वन्त्युत भिन्नमिति दिगिंछापरीसह पुं० (दिगिञ्छापरीषह) 'दिगिछापरिसह' शब्दार्थ, प्रश्ने, उत्तरम्-तीर्थकरैः सार्द्ध दीक्षाग्रहणं कुर्वद्भिः स्वयं दक्षत्यात्तत्तत्क्षेत्र- उत्त०२ उ०॥ कालाऽऽद्यनुसारेण तपस्याग्रहणं क्रियते, न तु तीर्थकरवत, प्रथमतीर्थ- | दिगु पुं० (द्विगु) संख्यापूर्वे समासभेदे, "संख्यापूर्वो द्विगु' / / 2 / 1 / कृता सार्द्ध तु तीर्थकरवत् पाठोचारं कुर्वन्तीति ज्ञायते // 187 प्र० / 52 // इति पाणिनियचनम् / अनु० / सेन०२ उल्लाc / सिंहाऽऽदिसंक्रान्तित्रयमध्ये तथाऽऽवर्तिकामासमध्ये से किं तं दिगुसमासे ? दिगुसमासे अणेगविहे पण्णत्ते / तं च कानि कानि धर्मकार्याणि शुझ्ययन्ति, कानि नति प्रश्ने, उत्तरम-- जहा-तिण्णि कडुगाणि तिकडुगं, तिण्णि महुराणि तिमहुरं,
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy