SearchBrowseAboutContactDonate
Page Preview
Page 1177
Loading...
Download File
Download File
Page Text
________________ दाण 2466 - अभिधानराजेन्द्रः - भाग 4 दामण्णग सयमन्मशहेतुं परित्यजतीति भावार्थपर्यालोचनादनुपहितविराधनात्वेन प्रतिबन्धकत्वं लभत इत्युपहितायास्तस्याः प्रतिबन्धकाभावत्वमक्षतमिति चेन्न, प्रकृतविरःधनाव्यक्ती जीवघातपरिणाम- जन्यत्वस्यासत्त्वेन त्याजयितुमशक्यत्वात् / अत एव तत्प्रकारक-- प्रमितिप्रतिबन्धरूपस्यापि तदानस्थानुपपत्तेः / स्यादेतत् / वर्जनाभिप्रायाभावविशिष्टविराधनात्वेन प्रतिबन्धकत्वे न कोऽपि दोषः, प्रत्युत यर्जनाभिप्रायस्य पृथक्कारणत्वाकल्पनाल्लाधवमिति / मैवम् / विशेषणविशेष्यभावे विनिगमनाविरहाद्, अन्यथा दोषाभावविशिष्टवाधत्वेनेव दुष्टज्ञाने प्रतिबन्धकत्वप्रसङ्गाद्, विशेष्याभावस्थलेऽतिप्रसङ्गास / तस्माद् वर्जनाभिप्रायस्यैव फलविशेषे निश्चयतो हेतुत्थं, व्यवहारण च तत्तव्यक्तीनां भावानुगताना निमित्तत्वमिति साम्प्रतम् / विपश्चितं चेदमन्यत्रेति नेह विस्तरः / / 31 // इत्थं दानविधिज्ञाता, धीरः पुण्यप्रभावकः। यथाशक्ति ददद्दानं, परमाऽऽनन्दभाग् भवेत् / / 3 / / इत्थमिति स्पष्टः॥३२॥ द्वा०१ द्वा०। दक्षिणायाम्, सूत्र०२ श्रु०५ अ०। 'दो' अवखण्डने ल्युट् / खण्डने, विशे०। आव०। गजमदे, ज्ञा०१ श्रु०६अ। मदकारिणि, 'दाणवासि अकपोलमूलं / ' कल्प०२ क्षण / तीर्थकृद्दानमभव्याः प्राप्नुवन्ति, न वेति प्रश्ने, उत्तरम्, ते नाप्नुवन्तीति बृद्धवादः, अक्षराणि तु ग्रन्थे दृष्टानि न स्मरन्तीति। 168 प्र०ा सेन०२ उल्ला०। केनापि स्वगृह जिनगृहे मुक्तं, तत्र श्राद्धः कोऽपि भाटकं दत्त्या तिष्ठति, न वेति प्रश्ने, उत्तरम् यद्यपि साधिकभाटकप्रदानपूर्वकमवस्थाने दोषो न लगति, तथाऽपि तथाविधकारणमन्तरेदं युक्तिमन्न प्रतिभाति, दवद्रव्यभोगाऽऽदौ निःशूकताप्रसङ्गादिति। 417 प्र०। सेन०३ उल्ला०। पौषधमध्ये याचकाऽऽदेर्दानं दातुं कल्पते, न वेति प्रश्ने, उत्तरम्मुख्यवृत्त्या पौषधमध्ये याचकाऽदेनं दातुन कल्पते, कस्मॅिश्चित्कारणविशेष तथा जिनशासनोन्नतिं ज्ञात्वा कदाचिद्यदि ददाति तदा निषेधो ज्ञातो नास्तीति। 433 प्र०। सेन० 3 उल्लाका दाणंतराय न०(दानान्तराय) दीयते इति दानं,तद्विषयमन्तरायं दानान्तरायम्। प्रथमायामन्तरायस्योत्तरप्रकृतौ यदुदयवशात सति विभवेऽपि समागते च गुणवति पात्रे दत्त्वाऽस्मै बहुफलमिति जानन्नपि दातुनोत्सहते, तदानान्तरायम्। तस्मिन्, कर्म०६ कर्मा पं०सं०। स०। दाणग्गहण न० (दानग्रहण) प्रदानाऽऽदानयोः, नि०चू०५ उ०। दाणजुय पुं०(दानयुत) दानरुची, कर्म०१ कर्म०। दाणट्ठ न०(दानार्थ) दानमर्थो यस्य तदानार्थम् / दाननिमित्ते. प्रश्न०५ / रांव०द्वार / सूत्र दाणधम्म पुं०(दानधर्म) दानधर्मकर्तव्यतायाम, "दानात्कीर्तिः सुधाशुभ्रा, दानात्सौभाग्यमुत्तमम् / दानात्कामार्थमोक्षाः स्युर्दानधर्मों वरस्ततः।।१।।" पञ्चा०२ विव० दाणव पुं०(दानव) दनोरपत्यम्, अण् / ज्ञा०१ श्रु०८ अ०। "कगचजतदपयवां प्रायो लुक्" / / 8 / 1 / 177 / / इति प्रायग्रहणा-- स्वरात्परस्यानादिभूतस्यासंयुक्तस्यापि वकारस्यालुक् / 'दाणयो / ' प्रा०१ पाद / भवनपतिविशेषे, व्यन्तरभेदे, ज्ञा०१ श्रु०८अ०। असुरे, अनु० स्था०। उत्ता आ०म०) दाणविंद पुं०(दानवेन्द्र) चमराऽऽदौ, आ०म०१अ०१खण्ड। दाणविप्पणास पुं०(दानविप्रनाश) दत्तापलापे; प्रश्न०३संव० द्वारा दाणसट्टपुं०(दानश्राद्ध) प्रकृत्यैवदानरुचौ, ध०३ अधि०। बृ०॥ दाणसूर पुं०(दानशूर) तृतीये शूरभेदे, "दाणसूरे वेसमणे।'' दानशूरो वैश्रवण उतराशालोकपालस्तीर्थकराऽऽदिजन्मपारणकाऽऽदिरत्नवृष्टिपातनाऽऽदिनेति। उक्तं च-''वेसमणवयणसंचोइया उ ते तिरियजभगा देवा / कोडिग्गसो हिरण्णं, रयणाणि य तत्थ उवणेति।।१।।" इति। स्था०४ ठा०३उ०। संथा। दाणाइ पुं०(दानाऽऽदि) वितरणप्रभृती, आदिशब्दाद् गुरुसेवातपः प्रभृतीनां च संग्रहः / पञ्चा०२ विव०। दाणामा स्त्री०(दानमयी) प्रव्रज्यायाम्, "दाणामाए पव्वजाए पव्वइए।" भ०३श०२ उ०। दाणिं अव्य०(इदानीम्) "इदानीमो दाणिं" ||84277 / / शौर सेन्यामिदानीमः स्थाने 'दाणि' इत्यादेशः। प्रा०४ पाद। सम्प्रतीत्यर्थे, भ०३श०२उ०।सूत्रका "अणतरकरणीय दाणिं आणवेदु अय्यो।" व्यत्ययात्प्राकृतेऽपि-''अन्नं दाणिं देहि।' प्रा०४ पाद।''शुणध दाणि हगे ! शक्कावयालतित्थनिवासी धीवले !" प्रा०४ पाद। वाक्यालङ्कारे, बृ०१उ० दाणुवएस पुं०(दानोपदेश) अन्नाऽऽहारप्रदानोपदेशे, आव०६ अ० पञ्चा०। दाथालय न०(उदकस्थालक) उदकास्थालके, भ०१५ श०। दादलिआ स्त्री०(देशी) अङ्गुलौ, देवना०५ वर्ग 038 गाथा। दाम न०(दामन्) दो-मनिन्। "स्नमदामशिरोऽनभः" ||132|| इति पर्युदासान्नपुंस्त्वम्। 'दाम। 'प्रा०१ पादास्रजि, ज्ञा०१ श्रु०१ अ०। मालायाम, भ०११ श०११ उ०। कल्प०। प्रज्ञा औ०। आ०का स्थाका रजौ, प्रश्न०३ आश्र० द्वार। स्त्रियां डाच्। दामा। मनःशिलाकस्य वेलन्धरनागराजस्याऽऽवासपर्वते, स्था०४ ठा०२ उ०। स्त्रियां डाच / दामा ।दामे। वाचा पाशकविशेषे, विपा०१ श्रु०३अ०। दामग न०(दामक) रज्जुम्नयपादसंयमने, प्रश्न०३ आश्रद्वार। दामट्ठि पुं० (दामास्थि) शक्रस्य देवेन्द्रस्य देवराज्ञः स्वनामख्याते वृषभानीकाधिपतौ, स्था०५ ठा०१उ० दामण न०(दामन) बन्धने, प्रव० 38 द्वार। दामणी स्त्री०(दामनी) गवादीनां बन्धनविशेषभूतायां रजौ, भ०१६ श०६उ०। ज०। अष्टादशतमायां तीर्थकरप्रवर्तिन्याम्, प्रव०६ द्वार / "कुन्थुस्स दामणी खलु।" तिला दामन्याकारे स्त्रीणां सुलक्षणविशेषे च / जं०२ वक्ष०। प्रसवे, नयानयोश्च / देना०५ वर्ग 52 गाथा। दामण्णग पुं०(दामन्नक) राजगृहनगरवास्तव्यस्य मणिकार श्रेष्ठिनः स्वनामख्याते पुत्रे, आव०६ अ० आ००। (स च पूर्व भवे मत्स्यमा सप्रत्याख्यानपरिपालनाद् मणिकारश्रेष्ठिनः पुत्रत्वेनो - त्पन्नः क्रमेण सागरपतिसार्थवाहस्य गहस्वामी जातः / ततो
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy