________________ दसवेयालिय 2481 - अभिधानराजेन्द्रः - भाग 4 दसवेयालिय सूत्रमण्डलाऽऽदि / भाव श्रुतं त्वागमतो ज्ञाता उपयुक्तः / नो आगम- ताहे सो असिं कड्डिऊण भणतिसीस ते छिंदामि, जइ मे तुम तत्तं न तस्त्विदमेव दशकालिकं, नोशब्दस्य देशवचनत्वात्। एवं नोआ-गमतो कहेसि / तओ अज्झावओ भणतिपुत्ता ! मम समये भणियमेयं वेदत्थे, शरीरभव्यशरीरव्यतिरिक्तो द्रव्यश्रुतस्कन्धः सचेतनाऽऽदिः। तत्र | परं सीसच्छेदे कहियटव त्ति संपर्य कहयामिजं एत्थ तत्तं, एतस्स जूवस्स सचित्तो द्विपदाऽऽदिः / अचित्तो द्विप्रदेशिकाऽऽदिः / मिश्रः सेनाऽऽदि- हेट्टा सव्वरयणमई पडिमा अरहओ सा धुव्व त्ति आरिहओ धम्मो तत्तं / देशाऽऽदिरिति। तथा-भावस्कन्धस्त्वागमतस्तदर्थोपयोगपरिणाम एव / ताहे सोतस्स पाएसुपडितो। सो यजण्ण-वाडओ वक्खोविउं तस्सचेव नोआगमतस्तु दशकालिक श्रुतस्कन्धएवेति, नोशब्दस्य देशवचन- दिण्णो। ताहे सो गंतूण ते साहू गवेसमाणे गओ आयरियसगास। आयरियं त्वादिति। इदानीमध्ययनोद्देशकन्यासप्रस्तावः। तं चानुयोगद्वारप्रक्रमा- वंदित्ता साहुणो य भणति-मम धम्म कहेह। ताहे आयरिया उवउत्ताssयात प्रत्यध्ययनं यथासंभवमोघनिष्पन्न निक्षेपे लाघवार्थं वक्ष्याम जहा इमो सो त्ति, ताहे आयरिएहिं साहुधम्मो कहिओ। संबुद्धो पव्वइओ इति / ततश्च यदुक्तम्- ''दसकालियसुयखधं, अज्झयणु हे स सो चउद्दसपुव्वी जाओ। जवा य सो पव्वइओ तया य तस्स गुढिवणी णिविखविउं" (E) अनुयोगोऽस्य कर्त्तव्य इति तदंशतः संपादितमिति। महिला होत्था। तम्मि य पव्वइए लोगो णियल्लओत तमस्सति--जहा साम्प्रतं प्रस्तुतशास्त्रसमुत्थानवक्तव्यताऽभिधित्सयाऽऽह तरुणाए भत्ता पव्वइतो, अपुताए अवि अत्थितव किंवि पोट्टे त्ति पुच्छति? जेण व जंव पडुचा, जत्तो जावंति जह य ते ठविया। सा भणति-उवलक्खेमि मणगं / तओ समएण दारगो जाओ, ताहे सो तं च तओ ताणि य, तहा य कमसो कहेयव्वं / / 13 / / णिव्यत्तवारसाहस्स णियलग्गेहिं जम्हा पुच्छिजंतीए मायाए से भणिओ मणगं ति, तम्हा मणओ से णाम कय ति। जयासो अट्टवरिसो जाओ ताहे येन वाऽऽचार्येण, यद्वा वस्तु, प्रतीत्याङ्गीकृत्य , यतश्चाऽऽत्म सो मातरं पुच्छति-को मम पिया? सा भणइ-तव पिया पव्वइओ। ताहे प्रवादाऽऽदिपूर्वतो, यावन्ति वाऽध्ययनानि, यथा च येन प्रकारण, सो दारओ णासिऊणं पिउसगास पट्टिओ। आयरिया यतं, काले चपाए तान्यध्ययनानि, स्थापितानि न्यस्तानि, स चाऽऽचार्यः, तच्च वस्तु, विहरंति / सो वि य दारओ चंपामेवाऽऽगतो। आयरिएण य सण्णाभूमि ततस्तस्मात्पूर्वात, तानि चाध्ययनानि, तथा च तेनैव प्रकारेण, क्रमशः गएण सो दारओ दिट्टो / दारएण वंदिओ आयरिओ। आयरियस्स य तं क्रमेणानुपूा कथयितव्य इतिपादयितव्यमिति गाथासमासार्थः / दारगं पेच्छंतरस हो जाओ। तस्स वि दारगस्स तहेव। आयरिएहि अवयवार्थ तु प्रतिद्वारं नियुक्तिकार एव यथाऽवसर वक्ष्यति। पुच्छिय-भो दारग ! कुतो ते आगमणं? सो दारगो भणति-रायगिहातो। तत्राधिकृतशास्त्रकर्तुः स्तवद्वारेणाऽऽद्यद्वाराव आयरिएण भणियं रायगिहे तुम कस्स पुत्तो, नत्तुओवा? सो भणइ-सेज यवार्थप्रतिपादनायाऽऽह भवो नाम बभणो ति तस्साह पुत्तो, सोय किर पव्वइओ। तेहिं भणियंसेज्जभवं गणहरं, जिणपडिमादसणेण पडिबुद्धं / तुम केण कजेण आगओऽसि? सो भणइ-अहं पि पव्वइस्स। पच्छा सो मणगपियरं दसकालियस्स निजूहगं वंदे // 14 // दारओ भणति-तो भणह, बंभं तुम्हे जा णह? आयरिया भणतिसज्जभवमिति नाम, गणधरमिति अनुत्तरज्ञानदर्शनाऽऽदि धर्मगणं जाणे मो। तेण भणियं--सो कहिं ति? ते भणंति-सो मम मित्तो धारयतीति गणधरस्तम्, जिनप्रतिमादर्शनेन प्रति बुद्धं, तत्र राग- एगसरीरभूतो, पव्वयाहि तुम मम सगासे। तेण भणियं-एवं करेमि। तओ द्वेषकषायेन्द्रियपरीषहोपसर्गाऽऽदिजेतृत्वाजिनः, तस्य प्रतिमा सद्भाव- आयरिया आगंतुंपडिस्सए आलोएति सचित्तोपड़प्पन्नो। सो पव्वइतो। स्थापनारूपा, तस्याः दर्शन मिति समासः / तेन हेतुभूतेन, प्रतिबुद्ध पच्छा आयरिया उवउत्ता केवत्तियं कालं एस जिवइ त्ति / णायं-जाव मिथ्यात्वाज्ञाननिद्राऽपगमेन सम्यक्त्वविकाशं प्राप्तम्। मनकपितरमिति छम्भासा / ताहे आयरियाणं बुद्धी समुप्पन्ना इमस्स थोवगं आउं, कि मनकाऽऽख्यापत्यजनकम्, दशकालिकस्य प्रानिरूपिताक्षरार्थस्य, कायव्वं ति? तं चोद्दसपुयी कम्हि वि कारणे समुप्पन्ने णिहति, दस निर्वृहक पूर्वगतोद्धृतार्थविरचनाकर्तार, वन्दे स्तौमि। इति गाथाऽक्षरार्थः / पुव्वी पुण अपच्छिमो अवस्समेव णिज्जूहति। मम पि इमं कारणं समुप्पन्न, भावार्थः कथानकादवसेयः। तचेदम-"एत्थबद्धमाणसामिस्सचरमति- तो अहमवि णिजूहामि / ताहे आढत्तो निजूहिउं / ते उ निजूहिजंतो त्थगरस्स सीसो तित्थसामी सुहम्मो नाम गणधरो आसि। तस्स वि जंबू वियाले निजूढा थोवावसेसे दिवसे / तेण तं दसवेयालिय भणिज्जति।' णामो, तस्स वि य पभवो त्ति / तस्सऽनया कयाइ पुटवरत्तावरत्तम्मि अनेन च कथानकेन न केवलं येन वेत्यस्यैव द्वारस्य भावार्थोऽभिहितः, चिंता समुप्पन्नाको मे गणधरो होज ति? अप्पणो गणे य संघे य सव्वओ किंतु यद्वा प्रतीत्यैतस्यापोति। उवओगो कतो, ण दीसइ कोइ अव्वोच्छित्तिकरो। ताहे गारत्थेसु उवउत्तो, तथा चाऽऽह नियुक्तिकारःउवओगे कए रायगिह सेजभवं माहणं जण्णं जयमाणं पासति / ताहे मणगं पडुच सेज्ज-भवेण निजूहिया दसऽज्झयणा। रायगिहं नगरं आगंतूण संघाडयं वावारेतिजण्णवाम गतु भिक्खडा धम्म वेयालियाइ ठविया, तम्हा दसकालियं नामं // 15 // लाहह, तत्थ तुब्भे अतित्था विजिहिह ताहे तुब्भे भणिज्जह-"अहो कष्ट मनकं प्रतीत्य मनकाऽऽख्यमपत्यमाश्रित्य, शय्यं भवेनाऽऽचार्येण, तत्वं न ज्ञायते इति।" तओ गया साह, अतित्था वियाय तेहिं भणितं- नियूँढानि पूर्वगतादुद् धृत्य विरचितानि, दशाध्ययनानि द्रुमपुष्पि"अहो कष्ट तत्त्वं न ज्ञायते।" तेण य सेजंभवेण दारमूले ठिएण तं वयण काऽऽदीनि / (वेयालियाइ ठविय त्ति) विगतः कालो विकालः, सुयं / ताहे सो विचिंतेइ-एते उवसंता तवस्सिणो, असचं ण णयंति त्ति विकलनं वा विकाल इति / विकालः शकलः खण्डश्चेत्यनाकाउं अज्झावगसगास गंतुं भणति-किं तत्तं? सो भणति-वेदा तत्त। / न्तरम् / तस्मिन् विकालेऽपराह्न स्थापितानि न्यस्तानि द्रुमपु--