________________ दवियकप्प 2462 - अभिधानराजेन्द्रः - भाग 4 दव्व वि, भावओ सुद्धो। अहवा-दुविहं कारणे दव्वे, भावे य सुद्धो बा। भावओ न हि तद्वियुक्तो जीवः कदाचनापि संभवति, जीवत्वहानेः। तथा पर्याया सुद्धो आराहओ होइ, जे जिणदिट्टा भावा रागादयो, तेहिं न लेप्पइ अपि मानुषत्वबाल्याऽऽदयः कालकृतावस्थालक्षणाः तत्र सन्त्येवेत्यतो जम्हा / गाहा-(एतेसामन्नयरं) एएसिं कीयाईण आहारा-ईण वा जो भवत्यसौ गुणपर्याय-वत्वाद्रद्व्यमित्यादि द्रय्यानुयोगः / स्था० 10 ठा०। (अणुवउत्त जो गिण्हे) तस्साऽऽरोवणपच्छित्तं, जया पुण बहुइआ (मातृकानुयोगाऽऽदीनां शब्दार्थः पृथक् पृथक्) आलोयणा होजा / ' तत्र कथं दातव्यम्? उच्यते-''सव्वत्थ हेउ दवियाऽऽता स्त्री०(द्रव्याऽऽत्मन्) 'दवियत्ता' शब्दार्थे , भ०१२ समक्खिऊण जइ तवेण सुज्झइ तो तवो दिजइ, इहरहा छओवा, मूलं श०१० उ०। था। कह एवंपमाणं भणियं? उच्यते-तिसी-हस्स बीसइमे उद्देसए। एस दव्व न०(द्रव्य) द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यम्। 'कृद्वहुताव दवियकप्पो।' पं०चूना लम् / " इति वचनात्कर्तरि यः। आ०म०१अ०१ खण्ड नि०चूला जा पंचण्हं असणादी-ण पणवीस तिहा भवे विसोही उ। अनु०। अनादिमदुत्प्रेक्षितपर्यायशृङ्खलाऽऽधारेऽर्थे , विशेगल०। स्था०|| अहवा विउ छद्दसिया, एत्तो तिगवडिया सोही।। अथ द्रव्यलक्षणमाहअसणं पाणं वत्थं, पायं सेज्जा य पंच एतेसिं। दवए दुयए दोरवयवो विगारो गुणाण संदावो। सुद्धी पण वीसति वा, उग्गम तह एसणाए य।। दव्वं भव्वं भावस्स भअभावं च जं जोग्गं // 28|| सुयणाणपमाणेण तु, गहियमसुद्धे वि होति सुद्धो तु। 'दु' 'दु' गताविति धातुः, ततश्च द्रवति ताँस्तान् स्वपर्यायान् प्राप्नोति अहवा वितु छद्दसिया, सोलस उप्पायणादोसा।। मुञ्चति वेति तद् 'द्रव्यम्' इत्युत्तरार्धादानीव सर्वत्र सम्बध्यते। तथा दूयते एएसिं सव्वेसिं, हणपयणकिणादि णवहिँ कोडीहिं / स्वपर्यायेरेव प्राप्यतेमुच्यते चेति द्रव्यं, यान्किन् पर्यायान् द्रव्यं प्राप्नोति, कयकारिताणुमोदित, एसा तिगवड्डिता सोही।पं०भा०।। तैस्तदपि प्राप्यते, यांश्च मुञ्चति, तैस्तदपि मुच्यत इति भावः / तथा द्रवति तांस्तान् पर्यायान् गच्छति इतिद्रुः सत्ता, तस्या एवावयवो, विकारो तत्थ दव्वकप्पो ताव आहारमाइ। गाहा--(असणं पाणं वत्थं पाय वेति द्रव्यम् / अवान्तरसत्तारूपाणि हि द्रव्याणि महासत्ताया अवयवा सेन्जा) एएसिं पंचण्ह वि पंचपंचगविसोहि ति। पंचपचेगा नामपण्णरस विकारा वा भवन्त्येवेति भावः / तथा गुणा रूपरसाऽऽदयः, तेषां, संद्रवणं उग्गमदोसा, दसएसणादोसा। एए पंचपंचगा पंचवीसं आवेतो पणवीसाए संद्रावः समुदायो घटाऽऽदिरूपो द्रव्यम् / तथा-(भव्वं भावरस त्ति) सुयनाणमाणओ सुद्धा / अहवाछ इस य–सोलस उप्पायणा दोसा, एएसि भविष्यतीति भावः, तस्य भावस्य भाविनः पर्यायस्य यद्भव्यं योग्यं तदपि सव्वेसिं पि तियवडिया सोहि त्ति। 'न हणइ न हणावेइ, हणतं नाणुजाणइ। द्रव्यम्, राज्यपर्यायार्हकुमारवत् / तथा भूतभावं चेतिभूतः पश्चात्कृतो न पयइ न पयावेइ, पयतं नाणुजाणइ // 1 / / न किणइ न किणावेइ, भावः पर्यायो यस्य तद् भूतभावं, तदपि द्रव्यम्, अनुभूतघृताऽऽधारत्वकिणतं नाणुजाणइ।" एस दव्वकप्पो। पं००। पर्यायरिक्तघृतघटवत् / चशब्दाद् भूतभविष्यत्पर्यायं च द्रव्यमिति दवियत्ता स्त्री०,पुं०(द्रव्याऽऽत्मन्) द्रव्यं त्रिकालानुगामि उपसर्जनी ज्ञातव्यम् / भूतभविष्यद्धृताऽऽधारत्वपर्यायरिक्तघृतघटवदिति। एतदपि कृतकषायाऽऽदिपायं, तद्रूप आत्मा द्रव्याऽऽत्मा। आत्मभेदे, स च भूतभावम् / तथा भूतभविष्यगावं च / कथंभूतं सद्रव्यम् ? इत्याहसर्वेषा जीवानाम् / भ०१२श०१० उ०| यद्योग्यं भूतस्य भावस्य, भूतभविष्यतोश्च भावयोरिदानीमसत्त्वेऽपि दवियरस पुं०(द्रवितरस) द्रवयुक्तनियरिस, ओघ० यद्योग्यमह तदेव द्रव्यमुच्यते, नान्यत्। अन्यथा सर्वेषामपि पर्यायाणादवियाणुओग पुं०(द्रव्यानुयोग) अनुयोगभेदे, स्था०। मनुभूतत्वादनुभविष्यमाणत्वाच सर्वस्यापि पुद्गलाऽऽदेव्यत्वप्रसङ्गात् / तत्स्वरूपम् इति गाथार्थः // 28|| विशे०। स्था०। द्रव्या०। अनु० स०। नि००। दसविहे दवियाणुओगे पण्णत्ते / तं जहा-दवियाणुओगे, नं०। सूत्राआव०॥ माउयाणुओगे, एगट्ठियाणुओगे, करणाणुओगे, अप्पियाण गुणपर्यायाऽऽधारो द्रव्यम्प्पिए, भावियाभाविए, बाहिरावाहिरे, सासयासासए, तहणाणे, गुणपर्याययोः स्थानमेकरूपं सदाऽपि यत्। अतहणाणे॥ स्वजात्या द्रव्यमाख्यातं, मध्ये भेदो न तस्य वै / / 1 / / (दसविहे इत्यादि) अनुयोजन सूत्रस्यार्थेन संबन्धनम, अनु- गुणपर्याययोर्भाजनं कालत्रये एकरूपं द्रव्यं स्वजात्या निजत्वेन रूपोऽनुकूलो वा योगः सूत्रस्याभिधेयार्थ प्रति व्यापारोऽनुयोगः, एकस्वरूपं भवति, परं पर्यायवद् न परावृत्तिं लभते, तद् द्रव्यमुच्यते। व्याख्यानमिति भावः / स च चतुर्द्धा, व्याख्येयभेदात्। तद्यथा- चरण- यथा-ज्ञानाऽऽदिगुणपर्यायभाजनं जीवद्रव्यम्, रूपाऽऽदिगुणप करणानुयोगो, धर्मकथाऽनुयोगो, गणितानुयोगो, द्रव्यानुयोगश्च / तत्र र्यायभाजन पुद्गलद्रव्यम्-सर्वरक्तत्वाऽऽदिघटत्वाऽऽदिगुणपर्यायभाजनं द्रव्यस्य जीवाऽऽदेरनुयोगो विचारो द्रव्यानुयोगः / स च दशधा / तत्र मृददव्यम्। यथा वा तन्तवः पटापेक्षया द्रव्यम्, पुनस्तन्तवोऽवयवापेक्षया (दवियाणुओगे त्ति) यज्जीवाऽऽदेव्यत्वं विचार्यत स द्रव्यानुयोगः। यथा- पर्यायाः / कथम्? यतः पटविचाले पटावस्थाविचाले च तन्तूनां भेदो द्रवति गच्छति तांस्तान् पर्यायान्, द्रूयते वा तैस्तैः पर्यायैरिति द्रव्यम्, नास्ति, तन्त्ववयवावस्थायामन्वयवरूपो भेदोऽस्ति, तस्मात् पुद्गलस्कगुणपर्यायवानर्थः, तत्र सति जीवे ज्ञानाऽऽदयः सहलायित्वलक्षणा गुणाः, | न्धमध्ये द्रव्यपर्यायत्वमापेक्षिकं बोध्यम्। अथ कश्चिदेवं कथयिष्यति