SearchBrowseAboutContactDonate
Page Preview
Page 1131
Loading...
Download File
Download File
Page Text
________________ ददुर 2453 - अभिधानराजेन्द्रः - भाग 4 ददुर जाव नो संचाएंति तेसिं सोलसण्हं रोगाणं एगमवि रोगातंक उवसामित्तए, ताहे संता तंता परितंता०जाव पडिगया। तते णं णंदे मणियारसेट्ठी तेहिं सोलसेहिं रोगायके हिं अभिभूए समाणे णंदाए पुक्खरिणीए मुच्छिए तिरिक्खजोणिएहिं निबद्धाउए बद्धपएसिए अट्टदुहट्टवसट्टे कालमासे कालं किच्चा णंदाए पुक्खरिणीए दददुरीए कुच्छिंसि ददुरत्ताए उववण्णे / तते णं णंदे मणियारजीवे दद् दुरीए गब्भातो विणिम्मुक्के समाणे उम्मुक्काबालभावे विण्णायपरिणयमित्ते जोव्यणगमणुप्पत्ते णंदाए पोक्खरिणीए अमिरममाणे अमिरममाणे विहरति / तए णं णंदाए पोक्खरिणीए बहुजणो ण्हायमाणो य पाणियं पियमाणो य पाणियं संवहमाणो य अण्णमण्णस्स एवमाइक्खइ-धन्ने णं देवाणुप्पिया ! णंदे मणियारसेट्ठी, जस्स णं इमेयारूवा गंदा पुक्खरिणी चाउकोणाoजाव पडिरूवा, जस्स णं पुरच्छिमिल्ले वणसंडे चित्तसभा अणेगखंभसय तहेव चत्तारि सभाओ०जाव जम्मजीवियफले / तए णं तस्स ददुरस्स तं अमिक्खणं अभिक्खणं बहुजणस्स अंतिए एयमढे सोचा णिसम्म इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगयसंकप्पे समुप्पज्जित्था-कहिं मण्णे मए इमेयारूवे सद्दे णिसंतपुवे त्ति कट्ट सुज्झेणं परिणामेणंजाव जाईसरणे समुप्पन्ने, पुटवजा-तिसमरणं समागच्छति / तते णं तस्स ददुरस्स इमेयारूवे अब्भत्थिए चिंतिए पत्थिए मणोगयसंकप्पे समुप्पज्जित्था एवं खलु अहं इहेव रायगिहे णगरे णंदे णामं मणियारसेट्ठी होत्था अड्डे०जाव अपरिभूए। तेणं कालेणं तेणं समएणं समणे भगवं महावीरे०जाव समोसढे / तए णं मए समणस्स भगवओ महा-वीरस्स अंतिए पंचाणुव्वइयं सत्त सिक्खावइयं०जाव पडिवण्णे। तए णं अहं अण्णया कयाइ असाधुदंसणेण यजाव मिच्छत्तं विप्पडिवण्णे, तए णं अहं अण्णया कयाइ गिम्हकाल-समयंसि ०जाव उवसंपज्जित्ता णं विहरामि, एवं जहेव चिंता, आपुच्छणं च,णंदा पुक्खरिणी, वणसंडा, सभाओ, सेसं तं चेव सव्वं०जाव णंदाए पुक्खरिणीए दद्दुरीए कुच्छिसि दद्-दुरत्ताए उववण्णे / तं अहो ! णं अहं अहण्णे अकयत्थे अकयपुण्णे णिग्गंथाओ पावयणाओ नटे भट्टे, परिभट्टे, तं सेयं खलु ममं सयमेव पुटवपडियन्नाई पंचाणुव्वयाई सत्त सिक्खा-वयाई उवसंपज्जित्ता प्यं विहरित्तए, एवं संपेहेति, संपेहित्ता पुष्वपडिवण्णाई पंचाणुव्वयाइं जाव आरुहति, आरुहइत्ता इमेयारूवं अभिग्गहं अभिगिण्हति, कप्पइ मे जावजीवाए छटुं छटेणं अभिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणस्स विहरित्तए। छट्ठस्स विय णं पारणगंसि कप्पइ मे णंदाए पुक्खरिणीए परिपेरंतेसु फासुएणमुण्होदएणं उम्मद्दणा लोडियाहि य वित्तिं कप्पेमाणस्स विहरित्तए, इमेयारूवं अभिग्गहं अभिगिण्हति, अभिगिण्हइत्ता जावजीवाए छटुं छट्टेणं०जाव विहरति / तेणं कालेणं तेणं समएणं अहं गोयमा ! रायगिहे णयरे गुणसिलए चेइए समोसढे / परिसा णिग्गया। तए णं णंदाए पुक्खरिणीए बहुजणो ण्हायइ, पाणियं पियइ, पाणियं संवहइ, अण्णमण्णं आइक्खइ०जाव समणे भगवं महावीरे इहे व गुणसिलए चेइए समोसढे, तं गच्छामो णं देवाणुप्पिया! समणं भगवं महावीरं वंदामो, णमंसामोजाव पञ्जुवासामो, इहभवे परभये हियाए सुहाए खमाए णिस्सेसाए अणुगामियत्ताए भविस्सति / तते णं तस्स ददुरस्स बहुजणस्स अंतिए एयमद्वं सोचा णिसम्म अयमेयारूवे अब्भत्थिए समुप्पज्जित्था-एवं खलु समणे भगवं महावीरे, तं गच्छामि णं वंदामि, णमंसामि, एवं संपेहेति, णंदाओ पुक्खरिणीओ सणियं सणियं उत्तरति, उत्तरित्ता जेणेव रायमग्गे तेणेव उवागच्छइ, उवागच्छइत्ता ताए उक्किट्ठाए ददुरगईए वीईवयमाणे जेणेव मम अंतिए तेणेव पहारेत्थ गमणाए, इमं च णं सेणिए राया भिंभसारे ण्हाए कयकोउय ०जाव सव्वालंकारविभूसिए हत्थिखंधवगते सकोरंटमल्लदामेणं छत्तेणं धारिजमाणेणं सेयवरचामराहिं महयाहयगयरहभडच-डगचाउरंगिणीए सेणाए सद्धिं संपरिडे मम पायं वंदए हव्व-मागच्छति, तते णं से ददुरे सेणियस्स रण्णो एगेणं आसकि-सोरेणं वामपाएणं अक्कं ते समाणे अंतणिग्याइए कयावि होत्था। तए णं से ददुरे अथामे अबले अबीरिए अपु रिसकारपरक्कमे अधारिणिज्जम्मि त्ति कट्ट एगतमवकसति, अवक्कमइत्ता करत-लपरिग्गहियं तिक्खुत्तो सिरसावत्तं मत्थए अंजलिं कट्ट एवं बयासी-नमोऽत्थु णं अरुहंताणं भगवंताणंजाव संपत्ताणं, नमोऽत्थु णं समणस्स भगवओ महावीरस्स मम धम्मायरियस्स०जाव संपाविउकामस्स, पुट्विं पि य णं मए समणस्स भगवओ महावीरस्स० जाव संपत्तेणं अंतिए थूलगपाणातिवाए पञ्चक्खाए०जाव थूलए परिग्गहे पचक्खाए / तं इयाणिं पि तस्सेव अंतिए सव्वं पाणाइवायं पञ्चक्खामिजाव सव्वं परिग्गहं पच्चक्खाए जावजीवाए सव्वं असणं पाणं खाइमं साइमं पच्चक्खाए जावज्जीवाए, जंपि य इमं सरीरं इ8 कंतं० जाव सम्मं फुसंतं, एयं पि य णं चरिमेहिं ऊसासेहिं वोसिरामि त्ति कट्ट तए णं से दडुरे कालमासे कालं किच्चा०जाव सोहम्मे कप्पे ददुरवर्डिसए विमाणे उववायसभाए ददुरदेवत्ताए उववण्णे / एवं खलु गोयमा ! दडुरेणं देवेणं सा दिव्या देविड्डी लद्धा पत्ता अभिसमण्णागया ! दद्दरस्स
SR No.016146
Book TitleAbhidhan Rajendra Kosh Part 04
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1456
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy